2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेमारस्य गृहदलेन सऊदी-विशालकायः रियाद्-क्रिसेण्ट्-इत्यनेन सऊदी-सुपर-कप-क्रीडायाः सेमीफाइनल्-क्रीडायाः आरम्भः कृतः ।
रियाद्-क्रिसेण्ट्-दलेन मिट्रोविच्-इत्यनेन बुनु-नेवेस्-आदि-सशक्त-क्रीडकैः सह मिलित्वा क्रीडायाः आरम्भः कृतः, नेमारः अपि अनुपस्थितः आसीत् ।
जेद्दाह-राष्ट्रीयदलस्य कृते फिर्मिनो महरेज्, केस्सी, मेण्डी इत्यादिभिः बलिष्ठैः क्रीडकैः सह मिलित्वा क्रीडायाः आरम्भं कृतवान् ।
प्रथमार्धं निष्फलम् आसीत्, परन्तु द्वितीयपर्यन्तं चेल्सी-गोलकीपरः मेण्डी प्रत्यक्षतया प्रतिद्वन्द्वस्य १० खिलाडयः उपरि आक्रमणं कृतवान् दण्डक्षेत्रस्य वामभागे ठोकन् फिर्मिनो पृष्ठतः त्वरितवान्, दण्डक्षेत्रस्य वामभागे कन्दुकं कृत्वा सः प्रत्यक्षतया कन्दुकं मिलित्वा कन्दुकं गोलस्य अधः दक्षिणकोणे धक्कायति स्म जेद्दाह नेशनल् अग्रतां गृह्णाति। मेण्डी इत्यस्य पतङ्गसदृशः दीर्घः पासः अपि अतीव सुरुचिपूर्णः आसीत्, महरेजस्य क्रॉस् पासः अपि कुरकुरा स्वच्छः च आसीत्, न तु स्कोरिंग् इत्यस्य समग्रः प्रक्रिया सुचारुः सुचारुः च आसीत् प्रियं भावः ।