2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
◐अस्मिन् वर्षे जुलैमासे राष्ट्रव्यापिरूपेण ८७८,००० नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, ये प्रथमवारं इन्धनयात्रीवाहनानि अतिक्रान्तवन्तः ।९ अगस्तदिनाङ्के सीसीटीवी न्यूजग्राहकस्य प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जुलैमासे राष्ट्रव्यापिरूपेण ८७८,००० नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, ये प्रथमवारं ईंधनयात्रीवाहनानि अतिक्रान्तवन्तः २०२४ तमस्य वर्षस्य जुलैमासे राष्ट्रिययात्रीकारविपण्ये १७२ लक्षं वाहनानां खुदराविक्रयः अभवत्, वर्षे वर्षे २.८% न्यूनता, मासे मासे २.६% न्यूनता च अभवत् तेषु जुलैमासे ८४०,००० नियमित-इन्धन-यात्रीकारानाम् खुदराविक्रयः अभवत्, वर्षे वर्षे २६% न्यूनता, मासे मासे ७% न्यूनता च अभवत्
◐चीनीवैज्ञानिकाः स्मार्ट ऑप्टिकल चिप् रिसर्च इत्यस्मिन् नवीनाः प्रगतिम् अकुर्वन्।९ अगस्तदिनाङ्के सीसीटीवी न्यूजस्य प्रतिवेदनानुसारं सिंघुआ विश्वविद्यालयस्य इलेक्ट्रॉनिकइञ्जिनीयरिङ्गविभागस्य प्रोफेसर फाङ्गलू इत्यस्य शोधसमूहः, स्वचालनविभागस्य शिक्षाविदः दाई किओन्घाई इत्यस्य शोधसमूहः च अद्यैव ऑप्टिकलस्य कृते बृहत्परिमाणस्य तंत्रिकाजालस्य कुशलं सटीकं च प्रशिक्षणं प्राप्तवान् कम्प्यूटिंग प्रणाल्याः । "Full Forward Training of Optical Neural Networks" इति शीर्षकेण शोधपरिणामाः ७ अगस्तदिनाङ्के सायं बीजिंगसमये नेचरपत्रिकायां ऑनलाइन प्रकाशिताः।
◐हैनन् मुक्तव्यापारबन्दरगाहव्यवस्था एकीकृतनवाचारप्रकरणानाम् एकः नूतनः बैचः विमोचितवान्।१० अगस्तदिनाङ्के पीपुल्स डेली रिपोर्ट् इत्यस्य अनुसारं हैनान् मुक्तव्यापारबन्दरेण हालमेव षट् संस्थागतैकीकरणनवाचारप्रकरणानाम् एकः नूतनः समूहः प्रकाशितः, यत्र बोआओ शून्यस्य समीपे कार्बनप्रदर्शनक्षेत्रस्य निर्माणं, समुद्रीय-अन्तरिक्ष-संसाधनानाम् त्रि-आयामी विकासः उपयोगः च, तथा च “मानकाः + ऋण + बुद्धिः” पर्यटन-उपभोग-प्रतिश्रुति-व्यवस्था तथा "मशीन-प्रबन्धित-बोली" स्वच्छस्य ईमानदारस्य च मुक्तव्यापार-बन्दरस्य निर्माणं, "हाई यी दुई" नूतनव्यापार-अनुकूल-सेवा-प्रतिरूपस्य, न्यायाधीशानां लक्षित-स्थानं च प्रवर्धयति संयुक्तरूपेण विधिराज्यसेवाकेन्द्रस्य निर्माणार्थम्। अधुना यावत् हैनान् मुक्तव्यापारबन्दरेण १४६ प्रणालीएकीकरणनवाचारप्रकरणानाम् कुल १७ बैचः प्रकाशिताः सन्ति ।
◐गुआंगक्सी-नगरस्य तरलीकृत-प्राकृतिक-गैस-निर्यात-पाइप्-लाइन्-द्विगुण-निरीक्षण-परियोजनायाः निर्माणं आधिकारिकतया आरब्धम् अस्ति ।९ अगस्तदिनाङ्के सीसीटीवी न्यूजस्य प्रतिवेदनानुसारं ८ अगस्तदिनाङ्के देशस्य “१४ तमे पञ्चवर्षीययोजनायां” प्रमुखा ऊर्जामूलसंरचनापरियोजना गुआङ्गक्सी द्रवीकृत प्राकृतिकगैसनिर्यातपाइपलाइन डबल लाइन (बैसे तः वेनशान्) परियोजनायाः आधिकारिकरूपेण निर्माणं आरब्धम् तस्य निर्माणं कृत्वा कार्यानुष्ठानं कृत्वा प्रतिवर्षं दक्षिणपूर्वयुन्नानदेशं प्रति प्राकृतिकवायुस्य आपूर्तिं १ अरब घनमीटर् यावत् वर्धयन्तु।
◐हेबेई प्रान्ते एकादश पवनक्षेत्रस्य नवीनीकरणस्य उन्नयनस्य च परियोजनानां कृते राष्ट्रियस्वीकृतीनां प्रथमसमूहः प्राप्तः अस्ति।हेबेई प्रान्तीयजनसर्वकारस्य जालपुटस्य अनुसारं हेबेईप्रान्तेन पुरातनपवनक्षेत्राणां नवीनीकरणस्य उन्नयनस्य च सक्रियरूपेण योजनां कर्तुं उपभोक्तृवस्तूनाम् बृहत्प्रमाणेन उपकरणनवीकरणस्य, व्यापारस्य च अवसरः गृहीतः तथा प्रान्ते उन्नयनपरियोजनानां प्रथमः राष्ट्रिय-अनुमोदनानां समूहः प्राप्तः । परियोजनायाः उन्नयनानन्तरं उपकरणानां अद्यतनीकरणानन्तरं ५२९,५०० किलोवाट् तः १,६२८,९९० किलोवाट् यावत् वर्धते, यत्र प्रायः १० अरब युआन् अतिरिक्तनिवेशः भविष्यति १.५ अर्ब युआन् ।
◐झेजियाङ्गप्रान्ते प्रथमः "कार्बन न्यूट्रल" तैलनिक्षेपः जातः ।11 अगस्त दिनाङ्के सिक्योरिटीज टाइम्स् इत्यस्य प्रतिवेदनानुसारं सिनोपेक् झेजियांग पेट्रोलियम निङ्गबो संगुआन्टाङ्ग तेल आगारः अद्यैव तृतीयपक्षस्य व्यावसायिकसङ्गठनेन जारीकृतं "कार्बन तटस्थता प्रमाणपत्रं" प्राप्तवान्, यत् झेजियांग प्रान्तस्य प्रथमस्य कार्बन-तटस्थतैल-आगारस्य जन्म अभवत् डिपो इत्यनेन प्रकाशविद्युत्-विद्युत्-उत्पादन-परियोजनानां निर्माणेन, उच्च-ऊर्जा-उपभोग-उपकरणानाम् उन्मूलनेन, वातानुकूलन-ऊर्जा-बचत-नियंत्रकानाम्, एलईडी-ऊर्जा-बचत-दीपानां च स्थापना, हरित-विद्युत्-व्यापारस्य च माध्यमेन ऊर्जा-संरक्षणं, उपभोग-कमीकरणं च प्रबलतया प्रवर्धितम् अस्ति, येन कार्बन उत्सर्जनस्य पूर्णतया प्रतिपूर्तिं कर्तुं "कार्बन तटस्थतां" प्राप्तुं च ।
◐रूसः "ओपेक+"-रूपरेखायाः अन्तः सम्झौतेन अनुरूपं तैलस्य उत्पादनं न्यूनीकरोति।१० अगस्तदिनाङ्के सीसीटीवी न्यूजस्य प्रतिवेदनानुसारं रूसस्य ऊर्जामन्त्रालयेन ९ अगस्तदिनाङ्के घोषणा कृता यत् रूसः "ओपेक+"रूपरेखायाः अन्तः कृतस्य सम्झौतेन अनुरूपं तैलस्य उत्पादनं न्यूनीकरोति इति जूनमासस्य तुलने अधिकं। आपूर्ति-कार्यक्रमस्य अस्थायीसमस्यानां कारणात् दैनिकतैलस्य उत्पादनं लक्ष्यात् ६७,००० बैरल् न्यूनं भवति, अगस्त-सप्टेम्बर-मासेषु स्थितिः सुधरति
◐लाओ-सर्वकारेण चीनीयकम्पनया च स्वच्छ ऊर्जा आधारपरियोजनाविकाससम्झौते हस्ताक्षरं कृतम्।११ अगस्तदिनाङ्के पीपुल्स डेली-रिपोर्ट्-अनुसारं लाओ-सर्वकारेण चीन-सामान्यपरमाणुशक्ति-प्रौद्योगिकी (लाओस्)-कम्पनी च उत्तर-लाओस्-अन्तर-संयोजन-स्वच्छ-ऊर्जायाः पवन-सौर-परियोजनायाः द्वितीयचरणस्य कृते प्रकाश-विद्युत्-क्षेत्र-विकास-सम्झौते हस्ताक्षरं कृतम् अगस्तमासस्य ८ दिनाङ्के विएन्टियान्-नगरे आधारः । सम्झौतेः अनुसारं द्वयोः पक्षयोः संयुक्तरूपेण ५८० मेगावाट् लुआङ्ग नामथा प्रान्ते द्वितीयचरणस्य विकासः भविष्यति तथा च औडोम्क्से प्रान्ते १,००० मेगावाट् प्रकाशविद्युत्परियोजनायाः प्रथमचरणस्य आधारेण औडोम्क्से प्रान्ते ४२० मेगावाट् प्रकाशविद्युत्परियोजनानां विकासः भविष्यति।