"कार्बन" गैसम् अङ्गीकुर्वन्तु "हरित" इति च गच्छन्तु! चाङ्गशु सिटी किन्चुआन् स्ट्रीट् इत्यत्र कचरावर्गीकरणं पर्यावरणसंरक्षणं च फिटनेस प्रतियोगिता आयोजिता
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाल ही च, किन्चुआन स्ट्रीट, चांगशु सिटी इत्यस्य Zhongnan Nanyuan समुदायः रेडलीग-इकाइभिः सह मिलित्वा "साहित्यिक-कला-वृत्तानां महासंघः हृदय-उज्ज्वल-तारक-रात्रिः" 2024 किञ्चुआन-गली-सांस्कृतिक-क्षेत्रस्य "तारक-रात्रि-प्रकाशनम्" सभ्य-अभ्यास-क्रियाकलापानाम् आयोजनं कृतवान् आयोजनेन विशेषतया "रङ्गिणः ग्रीष्मकालीन-सुष्ठुता" इत्यस्य आवश्यकताभिः सह मिलित्वा पर्यावरण-अनुकूल-रात्रि-बाजार-क्षेत्रं स्थापितं, यत् "'कार्बन'-गैस्-अस्वीकारं कुर्वन्तु तथा च 'हरित'-आन्दोलनं" कचरा-वर्गीकरण-पर्यावरण-संरक्षण-सुष्ठुता-प्रतियोगिताम् अङ्गीकुर्वन्ति, नाबालिगानां मार्गदर्शनं च कुर्वन्ति through sign-in walls, fun games and other methods कचरावर्गीकरणस्य निष्कासनस्य च ज्ञानं अवगच्छन्तु।
साइन-इन-सत्रस्य समये लिटिल् बी-स्वयंसेवकाः बालकान् क्रमेण साइन-इन्-करणाय मार्गदर्शनं कृतवन्तः, "बालकाः, किं भवन्तः जानन्ति यत् एषः क्रीडायाः सम्बन्धः किम् अस्ति, "कचरा-वर्गीकरणम्" "चतुर्वर्णीयाः कचरा-डब्बाः पुनःप्रयोगयोग्याः प्रतिनिधित्वं कुर्वन्ति!" खाद्य अपशिष्टं, खतरनाकं अन्यं च कचरा "बालकाः पर्यावरणसंरक्षणज्ञानस्य विषये स्वस्य प्रबलरुचिं दर्शयन्तः गम्भीरतापूर्वकं उत्तरं दत्तवन्तः।"
क्रीडाक्षेत्रे समीचीनः "जंक" क्रीडा अनेके बालकाः पङ्क्तिं स्थापयितुं आकर्षितवती । कर्मचारिणः चतुरङ्गस्य कचरापेटिकानां आकारान् निर्मातुं गत्तापेटिकानां उपयोगं कुर्वन्ति स्म बालकाः भागं ग्रहीतुं त्वरितम् आगत्य उत्साहेन भागं गृहीतवन्तः, जयजयकारः, जयजयकारः च क्रमेण आगताः । ज्ञानं एकीकृत्य यत् अन्तरक्रियाशीलम् अनुभवं भवति तस्मिन् कचरावर्गीकरणस्य अभ्यासस्य अवधारणा जनानां हृदयेषु अधिकं गभीरं निहितं भवति । क्रियाकलापस्य भागं गृहीतवान् छात्रः ली अवदत् यत् "इयं क्रियाकलापः नवीनः रोचकः च अस्ति। वयं व्यायामं कुर्वन्तः अस्माकं नगरं स्वच्छं कर्तुं कचराणां वर्गीकरणं कथं कर्तव्यम् इति अपि ज्ञातुं शक्नुमः।
कचरावर्गीकरणाय एकं लघु सोपानं, नगरसभ्यतायाः कृते एकं महत् सोपानम्। एषा पर्यावरणीय-सुष्ठुता-प्रतियोगिता रात्रौ सभ्य-अभ्यास-क्रियाकलापयोः बहु वर्णं योजयति स्म, एतत् न केवलं बालकानां हस्त-पाद-समन्वय-कौशलस्य व्यायामं करोति स्म, मातापितृ-बाल-सम्बन्धं समीपं आनयति स्म, अपितु निवासिनः कचरा-वर्गीकरणे भागं ग्रहीतुं मजां अनुभवितुं शक्नुवन्ति स्म आनन्दितपरस्परक्रियाणां माध्यमेन।
यांगजी इवनिंग न्यूज/Ziniu News रिपोर्टर झोउ Xiaoqing
प्रूफरीडर ली हैहुई