क्षिपिङ्ग-नगरस्य पर्यावरणसंरक्षणकार्यालयः, वेइशान्-मण्डलस्य सक्रियरूपेण नद्यः, खातानां च निरीक्षणं करोति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्षिपिङ्ग-नगरस्य पर्यावरणसंरक्षणकार्यालयस्य कर्मचारीभिः नगरस्य मुख्यनदीनां निरीक्षणं कृतम्
Dazhong.com इति वृत्तपत्रस्य संवाददाता झू चेन्, संवाददाता झाङ्ग हैताओ, वी झोङ्गक्सियाओ, जिनिंग् च ज्ञापयन्ति
अगस्तमासात् आरभ्य वेइशान्-मण्डलस्य ज़िपिङ्ग-नगरस्य पर्यावरणसंरक्षणकार्यालयेन जलपर्यावरणसंरक्षणदायित्वं अधिकं कार्यान्वितुं पारिस्थितिकपर्यावरणस्य निरन्तरसुधारं च सुनिश्चित्य नद्यः खातानां च निरीक्षणं सक्रियरूपेण कृतम् अस्ति
पर्यावरणसंरक्षणकार्यालयस्य कर्मचारिभिः नगरस्य अन्तः मुख्यनदीनां, खातानां च व्यापकं विस्तृतं च निरीक्षणं कृतम्, यत्र नद्यः जलस्य गुणवत्ता, नदीतीरेषु कचराणां सफाई, प्रत्यक्षनिर्वाह इत्यादीनि अवैधकार्याणि सन्ति वा इति विषये केन्द्रितम् आसीत् मलजलस्य । निरीक्षणकाले कर्मचारिभिः प्राप्तानां समस्यानां सावधानीपूर्वकं अभिलेखनं कृत्वा समये एव प्रभावी उपायाः कृताः, नदीतीरे प्राप्तानां अल्पमात्रायां कचराणां तत्क्षणमेव स्वच्छता कृता। तस्मिन् एव काले कर्मचारिभिः जलपर्यावरणसंरक्षणस्य महत्त्वं परितः जनानां कृते सक्रियरूपेण प्रचारितं, जनानां पर्यावरणजागरूकतायाः उन्नतिः, जलपर्यावरणस्य रक्षणे भागं ग्रहीतुं जनानां प्रोत्साहनं च कृतम्
“ज़िपिङ्ग-नगरस्य पर्यावरणसंरक्षणकार्यालयः निरीक्षणं वर्धयिष्यति, नियमितनिरीक्षणतन्त्रं स्थापयति, प्रासंगिकविभागैः सह सहकार्यं सुदृढं करिष्यति, संयुक्तबलं निर्मास्यति, जलक्षेत्राणां पारिस्थितिकवातावरणं क्षतिं जनयन्तः सर्वविधव्यवहारस्य भृशं दमनं करिष्यति, तथा च प्रयतते create a clean water environment for the people in the jurisdiction , हरिततटाः सुन्दराणि दृश्यानि च,” इति Xiping Town Environmental Protection Office इत्यस्य निदेशकः Luan Ningning अवदत्।