समाचारं

गूगल पिक्सेल बड्स् प्रो २ हेडफोन्स् प्रारम्भः: Tensor A1 चिप् इत्यनेन सुसज्जितः, $२२९

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् Google Pixel Buds Pro 2 इत्यस्य तुलने एएनसी-कार्यं महत्त्वपूर्णतया वर्धितम् अस्ति तथा च इदं चीनीमिश्रित-श्वेत-धूसर-वर्णेषु, होली-गुलाबी-वर्णेषु च उपलभ्यते मूल्यं US$229 (IT House note: वर्तमानं प्रायः 1,644 RMB) तथा NT$7,490 (वर्तमानं प्रायः 1,657 RMB) इति ।


एते हेडफोन्स् पूर्वस्मात् अपेक्षया लघुतराः लघुतराः च सन्ति, परन्तु ते कियत् लघुः सन्ति? गूगलः कथयति यत् एतत् पूर्वपीढीयाः अपेक्षया २७% लघु अस्ति, अपि च परिभ्रमणीयेन समायोज्यमानेन च स्थिरीकरणेन सुसज्जितम् अस्ति यत् उपयोक्तारः कर्णे दृढतया सुरक्षितं कर्तुं शक्नुवन्ति


अयं हेडसेट् नूतनपीढीयाः Tensor A1 चिप् इत्यनेन सुसज्जितः अस्ति, यत् अधिकसटीकं स्थितिनिरीक्षणं, Bluetooth 5.4 च समर्थयति । गूगलेन उक्तं यत् एतत् प्रथमं Tensor चिप् विशेषतया हेडफोनस्य कृते डिजाइनं कृतम् अस्ति सक्रियः कोलाहलनिवृत्तिप्रभावः पूर्वापेक्षया द्विगुणः उत्तमः अस्ति, तथा च कोलाहलनिवृत्तिः आवृत्तिपरिधिः अपि विस्तृतः अस्ति, यत् उच्चावृत्तिशब्दं अधिकतया निवारयितुं शक्नोति।

गूगलेन प्रदत्तानां तथ्यानां अनुसारं एएनसी निष्क्रियं कृत्वा (चार्जिंगबॉक्सेन ४८ घण्टाः) बैटरी-जीवनं १२ घण्टापर्यन्तं भवितुम् अर्हति, एएनसी चालू कृत्वा ८ घण्टाः/३० घण्टाः यावत् स्थास्यति इति अपेक्षा अस्ति इदं द्रुतचार्जिंग् अपि समर्थयति, यत्र ५ मिनिट् चार्जिंग्, १.५ घण्टाः श्रवणसमयः च (ANC निष्क्रियः भवति) ।

अन्यथा, हेडफोन्स् मूलतः Pixel Buds Pro इत्यस्य समानाः सन्ति, ये 11mm चालकैः सुसज्जिताः सन्ति तथा च "smooth treble" इत्यस्य कृते नूतनं उच्च-आवृत्ति-गुहा अस्ति Tensor A1 इत्यस्य नूतनसमर्पितविच्छिन्नश्रव्यसंकेतस्य समर्थनस्य धन्यवादेन, एतत् "शुद्धं, शुद्धं ध्वनिं" प्रदाति, अर्थात् एतत् उच्चतरं श्रव्यनिष्ठां प्राप्तुं शक्नोति

तदतिरिक्तं गूगलेन वार्तालापपरिचयविशेषता अपि योजितवती, यत् भवान् कदा वार्तालापं करोति इति निर्धारयितुं शक्नोति तथा च स्वयमेव पारदर्शिताविधाने स्विच् कर्तुं शक्नोति तथा च यदा भवान् गपशपं समाप्तं करोति तदा पुनः ANC मोड् प्रति स्विच् भविष्यति;