2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेलोङ्गजियाङ्ग-प्रान्तस्य हार्बिन्-नगरे ७३१-खण्डहर-समूहस्य कोर-क्षेत्रस्य दक्षिण-पूर्व-कोणे दीर्घ-पेटी-आकारस्य कृष्णवर्णीयः भवनः अस्ति - जापानी-आक्रामक-सेनायाः ७३१-तम-एककस्य (अतः उल्लिखितः) अपराध-साक्ष्य-प्रदर्शन-भवनम् to as the 731 अपराधसाक्ष्य प्रदर्शनीभवनम्)।
अगस्तमासस्य १३ दिनाङ्के प्रातःकाले जापानी-आक्रमणकारिणां ७३१-युनिट्-इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः तस्य दलेन सह अपराधान् स्वीकुर्वन् अत्र आगतवन्तः ।
७३१ अपराधसाक्ष्यप्रदर्शनभवनस्य कर्मचारिणः बीजिंगन्यूजस्य संवाददात्रे अवदन् यत् शिमिजु हिदेओ तस्य दलेन सह अद्य प्रातः प्रदर्शनीभवनं प्राप्तवन्तः। प्रदर्शनीभवनं मुख्यतया द्वौ भागौ स्तः: अपराधसाक्ष्यप्रदर्शनीभवनं अपराधसाक्ष्यस्थलं च शिमिजु हिदेओ प्रथमं अपराधसाक्ष्यस्थलं गत्वा परिचयं कृतवान् सः क्रमशः रक्षकस्थानकस्य पूर्वस्थलं, मुख्यालयभवनस्य पूर्वस्थलं, जीवाणुप्रयोगशालायाः स्थलं, विशेषकारागारस्य स्थलं, हिमप्रयोगशालायाः स्थलं इत्यादीनि स्थानानि च गत्वा तान् परिचयितवान् "सः स्मरणं कृतवान् एतेषु स्थानेषु यत् कृतवान् आसीत्” इति ।
प्रातः १०:३० वादने हिदेओ शिमिजुः पश्चात्तापं कर्तुं क्षमायाचनाय च "युद्धरहितस्य क्षमायाचनस्य शान्तिस्य च स्मारकम्" आगतः । "युद्धरहितं क्षमायाचनायाः शान्तिस्य च स्मारकम्" २०११ तमे वर्षे जापानी-मैत्रीपूर्णैः जनाभिः निर्मितम् ये धनसङ्ग्रहं कृतवन्तः । तस्मिन् शिलालेखे लिखितम् अस्ति यत् "जापानी-आक्रमणकारिणां ७३१ तमे एकके चीनदेशे अपूर्वं राष्ट्रिय-अपराधं कृतम्" इति ।
१३ दिनाङ्के अपराह्णे हिदेओ शिमिजु इत्यस्य साक्षात्कारः बहुभिः माध्यमैः कृतः, ततः कर्मचारी हिदेओ शिमिजु इत्यादीन् सहकारिणः भ्रमणार्थं नेतवन्तः । अवगम्यते यत् "ओसाका-प्रान्तीय-बीमा-चिकित्सा-सङ्घस्य" २० तः अधिकाः वैद्याः अस्मिन् समये हिदेओ शिमिजु-इत्यनेन सह यात्रां कुर्वन्ति स्म । सायंकाले साक्षात्कारस्य अनन्तरं हिदेओ शिमिजुः अपराधसाक्ष्यप्रदर्शनभवनं गच्छन् आसीत् ।
७३१ अपराधसाक्ष्यप्रदर्शनीभवनं जानाति स्म यत् हिदेओ शिमिजुः चीनदेशस्य अस्मिन् भ्रमणकाले ७३१ अपराधसाक्ष्यप्रदर्शनभवने किञ्चित् मुद्रितं द्रव्यम् अपि आनयत्। कर्मचारी अवदत् यत् अस्मिन् यात्रायां शिमिजु हिदेओ इत्यस्य स्वीकारः एकस्य मनोवृत्तेः प्रतिनिधित्वं करोति, अस्मिन् समये सः यत् उक्तवान् तस्य समर्थनं अन्यैः ऐतिहासिकसामग्रीभिः सह अध्ययनं च भविष्यति।