बैडमिण्टन् विश्वसङ्घः हे बिङ्गजियाओ इत्यस्याः महिलानां एकलक्रीडायाः क्रमाङ्कनं विलोपितवान्, तस्याः प्रमुखानां उपलब्धीनां समीक्षां च कृतवान्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के ज्ञातं यत् पेरिस् ओलम्पिकक्रीडायां महिलानां बैडमिण्टन-एकल-रजतपदकं प्राप्तवती हे बिङ्गजियाओ राष्ट्रियदलात् निवृत्त्यर्थं आवेदनपत्रं प्रदत्तवती, यस्य अर्थः अस्ति यत् हे बिङ्गजियाओ अन्तर्राष्ट्रीयस्पर्धासु भागं न गृह्णीयात् इति तस्मिन् दिने बैडमिण्टनविश्वसङ्घेन घोषितेषु नवीनतमेषु क्रमाङ्केषु हे बिङ्गजियाओ इत्यस्य नाम अपि अदृश्यम् आसीत् ।
चीनी बैडमिण्टनसङ्घस्य उपाध्यक्षः क्षिया ज़ुआन्जे इत्यनेन बेइकिंग् दैनिकपत्रिकायाः संवाददात्रे पुष्टिः कृता यत् "सः बिङ्गजियाओ राष्ट्रियदलात् निवृत्तः भवितुम् प्रस्तावम् अयच्छत्, अस्माभिः च बैडमिण्टनविश्वसङ्घं अपि अस्य विषये सूचितम्। एतत् स्पष्टं नास्ति यत् किं वा सा आधिकारिकतया निवृत्ता अस्ति, यतः तस्याः सम्बन्धः स्थानीयदलेन सह अस्ति " इति ।
हे बिङ्गजियाओ इत्यस्य प्रमुखसाधनानां समीक्षा
२७ वर्षीयः हे बिङ्गजियाओ राष्ट्रिय-बैडमिण्टन-महिला-एकल-क्रीडायां द्वितीयः खिलाडी अस्ति, २०१४ तमे वर्षे नानजिङ्ग्-युवा-ओलम्पिक-क्रीडायाः कारणात् एव तस्याः प्रसिद्धिः अभवत् । १७ वर्षे सा जापानदेशस्य अकाने यामागुची इत्यस्याः विरुद्धं विश्वयुवाचैम्पियनशिपस्य महिलानां एकलविजेतृणां विरुद्धं ३ क्रीडाः युद्धं कृतवती, अन्ते च मार्गं विपर्यय्य युवा ओलम्पिकक्रीडाविजेतृत्वं प्राप्तवती "बहुवारं विशेषतः यदा क्रीडा कठिना भवति तदा अहं स्वयमेव धैर्यस्य आत्मविश्वासं दातुं एतत् क्रीडां चिन्तयिष्यामि।"
युवा ओलम्पिकक्रीडायाः अनन्तरं हे बिङ्गजियाओ राष्ट्रियदले चयनं कृत्वा अन्तर्राष्ट्रीयस्पर्धासु भागं ग्रहीतुं आरब्धा यद्यपि सा अधिकतया निम्नस्तरीयस्पर्धासु भागं गृह्णाति स्म तथापि तस्याः उत्कृष्टं प्रदर्शनं भवति स्म, यथा चीनमास्टर्स् चॅम्पियनशिप्, इन्डोनेशिया मास्टर्स् चॅम्पियनशिप् च जित्वा . १३ तमे १४ तमे च राष्ट्रियक्रीडायाः महिला एकलस्पर्धायां हे बिङ्गजियाओ क्रमशः तृतीयः उपविजेता च अभवत् ।
विश्वश्रृङ्खलायां हे बिङ्गजियाओ २०२१ तमे वर्षे २०२३ तमे वर्षे च दलेन सह द्विवारं सुदिरमैन् कपस्य मिश्रितदलविजेतृत्वं प्राप्तवान्; २०२३ तमे वर्षे हाङ्गझौ एशिया-क्रीडायां हे बिङ्गजियाओ महिलानां बैडमिण्टन-दले उपविजेता, महिला-एकल-क्रीडायां तृतीय-उपविजेता च अभवत्
पेरिस-ओलम्पिक-क्रीडायाः महिला-एकल-अन्तिम-क्रीडायां यत् बहुकालपूर्वं समाप्तम् अभवत्, तस्मिन् हे बिङ्गजियाओ दक्षिणकोरिया-देशस्य अह्न् से-युङ्ग्-इत्यस्य सामनां कृतवान्, यः सम्प्रति महिला-एकल-विश्वस्य प्रथमस्थाने अस्ति ५२ मिनिट् यावत् घोरयुद्धस्य अनन्तरं हे बिङ्गजियाओ स्वप्रतिद्वन्द्वी ०:२ इति समये पराजितः भूत्वा महिलानां एकलस्पर्धायां रजतपदकं प्राप्तवती ।
अगस्तमासस्य ७ दिनाङ्के हे बिङ्गजियाओ इत्यनेन पेरिस् ओलम्पिकस्य विदां कर्तुं सन्देशः प्रकाशितः । सा व्यक्तवती यत् राष्ट्रिय-बैडमिण्टन-महिला-एकल-क्रीडायाः कृते स्वस्य ओलम्पिक-उपाधिं निरन्तरं कर्तुं न शक्नुवन्त्याः अपराधबोधः, दक्षिणकोरिया-देशस्य खिलाडी अह्न् से-यंगः सर्वेषां क्रीडकानां योग्यः आदर्शः अस्ति इति च अवदत् तादृशः प्रतिद्वन्द्वी ।
सा अपि तस्याः समर्थनं कृतवन्तः सर्वेभ्यः प्रशंसकेभ्यः धन्यवादं दत्तवती यत्, "भविष्यत्काले वयं पार्श्वे पार्श्वे गमिष्यामः, अतः उत्तमं कर्तुं शक्नुमः" इति ।
(यांगचेंग शाम समाचार·यांगचेंग स्कूल व्यापक आत्म-दृष्टि समाचार, बीजिंग युवा दैनिक, बैडमिंटन विश्व महासंघ, चीन खेल समाचार, नानजिंग शारीरिक शिक्षा संस्थान)