समाचारं

गभीरतरं जित्वा हारयित्वा जनानां हृदयं प्राप्तुं परं गत्वा मानवस्वभावस्य सौन्दर्यं प्रतिबिम्बयितुं ओलम्पिकस्य यथार्थव्याख्या अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा पेरिस् ओलम्पिकक्रीडायाः समाप्तिः भवति तथा तथा चीनीयप्रतिनिधिमण्डलेन अस्मिन् ओलम्पिकक्रीडायां ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च उत्कृष्टानि परिणामानि प्राप्तानि।
परन्तु स्पर्धाक्रीडायाः आकर्षणं पदकात् एव दूरं गच्छति : ये क्रीडकाः सर्वं बहिः गत्वा क्षेत्रे वीरतया युद्धं कुर्वन्ति तेषां आकृतयः अद्यापि प्रकाशन्ते, तथा च क्षेत्रात् बहिः परस्परं पोषयितुं, परस्परं प्रोत्साहयितुं च दृश्यानि अद्यापि चलन्ति क्षेत्रस्य अन्तः बहिश्च चलदृश्यानि एकत्र आगच्छन्ति, ते भवन्ति ओलम्पिकस्य आदर्शवाक्यस्य "द्रुततरं, उच्चतरं, बलिष्ठतरं - अधिकं संयुक्तम्" इति सजीवव्याख्या।
उत्तराधिकारस्य शक्तिः
ओलम्पिकक्रीडाक्षेत्रे कदापि उत्तराधिकारस्य शक्तिः नास्ति । क्रीडाजनानाम् आनुवंशिकता एव चीनदेशस्य क्रीडायाः अनन्तशक्तिं ददाति ।
टेबलटेनिस-पुरुष-एकल-अन्तिम-क्रीडायाः अनन्तरं चॅम्पियनशिप-विजेता फैन् झेण्डोङ्गः स्वस्य मुख्यप्रशिक्षकं वाङ्ग-हाओ-इत्यस्य ललाटे कठिनतया आलिंगितवान्, वाङ्ग-हाओ-इत्यस्य ललाटे चुम्बनं न कृतवान्, फैन्-झेण्डोङ्ग-इत्यस्य च उच्चैः आलिंगनं कृतवान्
२००४ तमे वर्षे वाङ्ग हाओ दुर्भाग्येन एथेन्स-ओलम्पिक-क्रीडायां स्वर्णपदकं हारितवान्, तस्य शिष्यः फैन् झेण्डोङ्ग्-इत्यनेन ओलम्पिक-विजेतृत्वं प्राप्तम्; एथेन्सतः पेरिस्पर्यन्तं २० वर्षेषु वाङ्ग हाओ न केवलं नूतनान् ग्राण्ड्स्लैम्-क्रीडकान् उत्थापितवान्, अपितु स्वस्य युवा आत्मनः अपि उत्थापितवान् । एतत् स्वर्णपदकं न केवलं स्वामी-शिक्षुयोः दशकद्वयस्य समाप्तिः, अपितु राष्ट्रिय-मेज-टेनिस्-क्रीडकानां पीढीयाः दृढता, उत्तराधिकारः च अस्ति
टेबलटेनिस्-क्षेत्रे अपि महिलानां एकल-क्रीडायाः शीर्ष-३२ मध्ये २३ वर्षीयः चीन-क्रीडकः सन यिङ्ग्शा ६१ वर्षीयः लक्जम्बर्ग्-देशस्य चीन-देशस्य दिग्गजः नी क्षियालियन्-विरुद्धं क्रीडति स्म अन्तिमं कन्दुकं हारयित्वा नी क्षियालियनः स्मितं कृत्वा परिवृत्तः, ततः उच्चपञ्चकं कृत्वा सन यिंगशां आलिंगितवान्, तस्याः अत्यन्तं निश्छलं अभिनन्दनं प्रेषितवान्, एषा "विश्वस्य प्रथमस्य" "विश्वस्य एकमात्रस्य" च विरासतः अस्ति
ज्ञातव्यं यत् चीनीयदलस्य मिश्रितयुगलक्रीडायाः पूर्वं नी क्षियालियनः चीनीयदलेन मिश्रितयुगलक्रीडायां सहायतार्थं “शाटौ”-संयोजनस्य स्पर्रिंग्-साथीरूपेण कार्यं कर्तुं आमन्त्रितः आसीत् नी क्षियालियनः अवदत् यत् - "मम मातृभूमिं चीनीयदलं च प्रतिदातुं, तेषां कृते चॅम्पियनशिप-विजयस्य मार्गे किञ्चित् बाधकं दूरीकर्तुं च एतादृशः अवसरः प्राप्तः इति अहं बहु प्रसन्नः अस्मि
पुरुषाणां ४×१०० मीटर् मिश्रिततैरणरिले स्पर्धायां विकल्परूपेण आगतः सन जियाजुन् स्वसहयोगिभिः सह स्वर्णपदकं जित्वा स्वस्य वरिष्ठस्य यान् जिबेई इत्यस्य फोटो सहितं बैनरं बहिः कृतवान् सन जियाजुन् भावुकतया अवदत् यत् - "अहं मम प्रशिक्षकं झेङ्ग्, टीम यान् च कथयितुम् इच्छामि यत् अहं तत् कृतवान् इति।"
टोक्यो ओलम्पिकक्रीडायां वर्षत्रयपूर्वं यान् जिबेई पुरुषाणां महिलानां च ४×१०० मेड्ले रिले स्पर्धायां रजतपदकं प्राप्य रोदिति स्म यत् "एतत् मया कदापि चॅम्पियनशिपस्य समीपस्थं भवितुम् अर्हति। दुःखदं यत् मम प्रशिक्षकः t ओलम्पिकविजेता प्रशिक्षकः भवति।"
वर्षत्रयानन्तरं यान् जिबेई चोटकारणात् पेरिस् ओलम्पिकक्रीडायां न अभवत्, ततः यान जिबेइ इत्यनेन सह समानविद्यालयस्य सन जियाजुन् स्वस्य वरिष्ठभ्रातुः कृते लाठिं स्वीकृत्य तेषां साधारणं स्वप्नं पूर्णं कृतवान्
सीमारहिताः क्रीडाः
अस्मिन् ओलम्पिकक्रीडायां क्षेत्रे क्रीडकानां मध्ये स्पर्धा क्षेत्रात् बहिः परस्परसहानुभूतिम् न प्रभावितं करोति ।
टेबलटेनिस् मिश्रितयुगलपुरस्कारसमारोहे दक्षिणकोरियादेशस्य खिलाडी लिम जोङ्ग-हूनः सेल्फी ग्रहीतुं स्वस्य मोबाईलफोनम् उत्थापितवान्, तदा सन यिङ्ग्शा उत्तरकोरियादेशस्य खिलाडी किम गेउम्-इन् इत्यस्य पार्श्वे स्थातुं उत्साहेन अभिवादनं कृतवती, ततः दक्षिणकोरियादेशस्य खिलाडी शिन् इत्यस्य आमन्त्रणं कृतवती यु-बिन् तया सह सम्मिलितुं। यथा उत्तरकोरियादेशस्य पुरुषक्रीडकः ली झेङ्गझी तस्य स्थानं गृहीतवान् तथा लिन् जोङ्गक्सुनः त्रिवारं यावत् गणनां कृतवान् चीन-उत्तरकोरिया-दक्षिणकोरियादेशेभ्यः षट् खिलाडयः एकत्र स्मितं कृत्वा कैमरेण सम्मुखीकृत्य एतत् बहुमूल्यं समूहचित्रं त्यक्तवन्तः।
एतत् दृश्यं नेटिजनाः निःश्वसन्ति स्म यत् "एषः एव ओलम्पिकस्य अर्थः। लघुकन्दुकः बृहत् कन्दुकं चालयति। जगत् एतावत् सुन्दरं भवेत्!"
पेरिस् ओलम्पिकक्रीडायां महिलानां बैडमिण्टन-एकल-क्रीडायाः सेमीफाइनल्-क्रीडायां स्पेन्-देशस्य खिलाडी कैरोलिना-मरिन् चीनी-क्रीडकेन हे बिङ्गजियाओ-इत्यनेन सह घोरयुद्धस्य मध्यभागे अकस्मात् जानु-मोचम् अकरोत्, तस्मात् तस्याः निवृत्तिः विना अन्यः विकल्पः नासीत् बैडमिण्टन-महिला-एकल-पुरस्कार-समारोहे रजत-पदकं प्राप्तवान् हे बिङ्गजियाओ स्पेन्-देशस्य ओलम्पिक-समितेः बिल्लां धारयन् मञ्चे पदानि स्थापयति स्म दौड-उत्तर-साक्षात्कारे हे बिङ्गजियाओ इत्यनेन उक्तं यत् स्पेन्-देशस्य दलेन तस्याः कृते एतत् बिल्ला दत्तम् अस्ति । आशासे यत् सा अस्माभिः सह मञ्चे भवितुम् अर्हति इति ।
यदा चीनदेशीयः पुरुषः जिमनास्ट् वाङ्ग ज़िसाईः ट्रैम्पोलिनस्पर्धायां रजतपदकं प्राप्य अश्रुपातं कृतवान् तदा स्वर्णपदकं प्राप्तवान् लिट्विनोविच् जनसमूहस्य मध्ये गत्वा वाङ्ग ज़िसाई इत्यस्य समीपम् आगत्य तस्मै महत् आलिंगनं कृत्वा "हत्यायै शिरः स्पृशतु" इति प्रेषितवान् " प्रोत्साहस्य प्रतिनिधित्वं करोति । चीनदेशस्य क्रीडकौ अपि बाहून् उद्घाट्य इवान् इत्यस्मै अत्यन्तं निष्कपटं आलिंगनं दत्तवन्तौ ।
अस्मिन् समये तटस्थरूपेण ओलम्पिकक्रीडायां भागं गृहीतवान् बेलारूसदेशस्य लिट्विनोविच् प्रतियोगितायां स्वस्य ट्रैम्पोलिन-चैम्पियनशिपस्य सफलतया रक्षणं कृतवान् । परन्तु यदा सः चॅम्पियनशिपं जित्वा राष्ट्रध्वजः, राष्ट्रगीतं, दलवर्दी वा नासीत्, तस्य कृते कोऽपि जयजयकारं अपि न कृतवान् । अन्तिम-फोटो-सत्रपर्यन्तं रजत-कांस्यपदकं प्राप्तौ चीनीयक्रीडकौ वाङ्ग जिसाई, यान् लाङ्ग्यु च लिट्विनोविच्-इत्यस्य दृढतया आलिंगनं कृतवन्तौ, त्रयः अपि हृदयात् स्मितं कृतवन्तः
अस्मिन् क्षणे प्रतियोगिनां मध्ये केवलं सहानुभूतिः, परस्परं प्रशंसा च वर्तते एषा एव ओलम्पिक-भावना या राष्ट्रियसीमाम् अतिक्रमयति |
केवलं चॅम्पियन्स् इत्यस्मात् अधिकं
प्रतियोगिताक्रीडायाः कथायां सफलता महत्त्वपूर्णा अस्ति, परन्तु विजयं पराजयं च कथं अधिकं तर्कसंगतं द्रष्टव्यम् इति अपि तथैव महत्त्वपूर्णम्।
पुरुषाणां ७३ किलोग्रामभारउत्थापनस्पर्धायां शि ज़ियोङ्गः स्नैच्-क्रीडायां प्रतिद्वन्द्वीतः १० किलोग्रामं पुरतः आसीत्, परन्तु स्वच्छ-जर्क-क्रीडायां त्रीणि वाराः असफलः अभवत्, मञ्चं च त्यक्तवान् क्रीडायाः अनन्तरं साक्षात्कारे शि ज़ियोङ्गः आर्द्रनेत्रैः सर्वेभ्यः क्षमायाचनां कृतवान् यत् "यदा अहं तृतीयसेट् मध्ये १९१ किलोग्रामं क्लीन् एण्ड् जर्कं कुर्वन् आसीत् तदा अहं परिवर्त्य मम मांसपेशिकाः भग्नाः इति ज्ञातवान् । अहं 'क्लिक्' इति शब्दं श्रुतवान् मम स्नायुभ्यः ।
पेरिस् ओलम्पिकचक्रस्य कालखण्डे शि ज़ियोङ्गः चोटैः प्रभावितः अस्ति तस्य शरीरं सीलयितुं ५० तः अधिकानि इन्जेक्शनानि अभवन्, एक्यूपंक्चर-सुईभिः च ५ लीटर-पेय-बाल्टीं पूरितम्
क्रीडायाः अनन्तरं टिप्पणीक्षेत्रे नेटिजनाः परस्परं सान्त्वनां कृतवन्तः यत् "किमर्थं भवद्भिः क्षमायाचना कर्तव्या? भवद्भिः किमपि दुष्कृतं न कृतम्!"
तरणस्पर्धायां अष्टवर्षेभ्यः अनन्तरं ओलम्पिकमञ्चे प्रत्यागतवती ये शिवेन् पदकं प्राप्तुं असफलतां प्राप्तवती, परन्तु साक्षात्कारे सा सर्वा स्मितं कृतवती यत् "अहं मन्ये यत् अस्मिन् समये मम वस्तुतः कोऽपि पश्चातापः नास्ति" इति
टोक्यो-ओलम्पिक-क्रीडायाः कृते स्प्रिन्ट्-क्रीडायां निवृत्तः ये शिवेन्-इत्यनेन पुनः आगन्तुं चितवती, परन्तु अन्ते सः ०.०१ सेकेण्ड्-पर्यन्तं ओलम्पिक-स्थानं प्राप्तुं असफलः अभवत् । पेरिस् ओलम्पिकचक्रस्य समये द्वितीयवारं पुनः आगता ये शिवेन् इत्यस्याः अतिथायरायडिज्म इति निदानं जातम्, परन्तु तदपि सा पेरिस् ओलम्पिकस्य बसयाने २०० मीटर् स्तनस्ट्रोक् प्रदर्शनेन आरुह्य
पेरिस् ओलम्पिकक्रीडायाः अनन्तरं ये शिवेन् सामाजिकमाध्यमेषु लिखितवान् यत् "कदाचित् अस्मिन् समये परिणामाः बहुजनानाम् दृष्टौ सिद्धाः न सन्ति, परन्तु ये शिवेन् इत्यस्य जीवनस्य अनुभवं कृत्वा स्वयं ये शिवेन् इत्यस्य कृते एतत् आनन्दं प्राप्तुं पर्याप्तं प्रसन्नतां च प्राप्तुं पर्याप्तम् अस्ति अग्रिमावसरं जित्वा यदा आगच्छति तदा पुनः गच्छतु।”
"१२ वर्षाणां चक्रेण अहं लण्डनतः पेरिस् यावत् तरितवान्। १२ वर्षेभ्यः परं 'ओल्ड लीफ्' कुत्र भविष्यति? अहं न जानामि। परन्तु यत् निश्चितं तत् अस्ति यत् अहम् अद्यापि तरणकुण्डे एव भविष्यामि, उपरि प्लवन् अपि च अधः, अग्रे प्रति तरन्तः च।"
एकदा लैङ्ग पिंग इत्यनेन एतत् उक्तं यत् "एकदा एकः विदेशीयः संवाददाता मां पृष्टवान्, भवन्तः चीनदेशीयाः वॉलीबॉल-क्रीडायाः विजयस्य हानिस्य वा एतावत् मूल्यं किमर्थं ददति? अहं अवदम्, यतः अस्माकं हृदयं पर्याप्तं बलवत् न भवति। यदा एकस्मिन् दिने अस्माकं हृदयं दृढं भवति तदा वयं न विजयं क्रीडायाः एकमात्रं मूल्यं मन्यते” इति ।
अधुना वयं "स्वर्णपदकसिद्धान्ते" एव सीमिताः न स्मः, अपितु क्रीडकानां व्यक्तित्वं प्रवर्धयामः, जनसामान्यं च सामान्यजनानाम् इव तेषां यथार्थस्वभावं द्रष्टुं ददामः |.
यदा क्रीडकाः असफलतां परिपक्वतया सहिष्णुतया च द्रष्टुं शक्नुवन्ति, यदा च नेटिजनाः आहतानाम् क्रीडकानां कृते परिचर्याम् आशीर्वादं च प्रेषयन्ति तदा एते सामाजिकवातावरणस्य प्रगतेः प्रतिबिम्बं भवन्ति, मानवस्वभावे यथार्थतया गौरवपूर्णं स्थानं, ओलम्पिक-भावनायाः च यथार्थः अर्थः भवति |.
द पेपर रिपोर्टर हू जी तथा प्रशिक्षु लियू जियाहे
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया