रोमाञ्चकारी प्रचारः ! शाण्डोङ्ग ताइशान् इत्यनेन बैंकॉक् युनाइटेड् इत्यस्य दण्डेन पराजयः कृतः, एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इति क्रीडासङ्घं च प्राप्तम्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के २०२४-२०२५ तमस्य वर्षस्य एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-प्ले-अफ्-क्रीडायाः आयोजनं जिनान्-ओलम्पिक-क्रीडा-केन्द्र-क्रीडाङ्गणे अभवत्, यत् स्वगृहे क्रीडन् शाण्डोङ्ग् ताइशान्-क्रीडायाः थाई-दलस्य बैंकॉक्-युनाइटेड्-क्लबस्य सामना अभवत् । नियमितसमये द्वौ अपि दलौ १-१ इति बद्धौ अभवताम्, अतिरिक्तसमये द्वयोः अपि किमपि न प्राप्तम् अन्ते पेनाल्टी-शूटआउट्-माध्यमेन शाण्डोङ्ग् ताइशान्-क्लबः ५-४ इति कुल-अङ्केन प्रतिद्वन्द्विनं ४-३ इति स्कोरेन पराजितवान्, एएफसी-विजेतारः च सफलतया अगच्छत् लीग।
यतः चीनीयसुपरलीगस्य अन्तिमपक्षे दलस्य सर्वोच्चस्कोररः क्रेसाङ्गः चोदितः आसीत्, तस्मात् वु क्षिङ्गहानः पञ्जीकरणं न कृतवान्, गतसीजनस्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायां रक्त-कार्डस्य कारणेन माइक्रो-मोशन-इत्यस्य निलम्बनं कृतम् अस्मिन् क्रीडने शाण्डोङ्ग ताइशान् केवलं एकं विदेशीयं खिलाडी कजैशविलि इत्येतम् आरम्भिकपङ्क्तौ स्थापयितुं शक्नोति स्म, पृष्ठरेखायां झाओ जियान्फेई, झेङ्ग झेङ्ग च केन्द्रीयरक्षकरूपेण साझेदारीम् अकरोत्, तथा च चोटितः लियू याङ्गः क्रीडायाः आरम्भं कृतवान्
यतो हि प्ले-अफ्-क्रीडा एकः एव क्रीडा अस्ति यः परिणामं निर्धारयति, क्रीडायाः प्रथमार्धे उभयपक्षः अधिकं सावधानतया क्रीडितवन्तौ, यत्र द्रुतगतिना आक्रामक-रक्षात्मक-दृश्यानि अल्पानि आसन् ३६ तमे मिनिट् मध्ये बैंकॉक् युनाइटेड्-क्लबस्य विदेशीयसहायकः जिवकोविच् रक्षात्मक-दण्ड-क्षेत्रात् विच्छिद्य न्यून-शॉट्-द्वारा गोलं कृतवान्, येन आगन्तुक-दलस्य अग्रता प्राप्ता परन्तु पुनःक्रीडासु ज्ञातं यत् जिवकोविच् क्यू इत्यस्य कन्दुकं गृहीतस्य समये सः आफ्साइड् इति शङ्कितः आसीत् । सौभाग्येन ६ मिनिट् अनन्तरं शाण्डोङ्ग ताइशान् वामतः सामरिकं कोणं किकं गृहीत्वा अन्तः कटयितुं निरन्तरं नकली चालनं कृतवान् सः सीधा अन्धकोणे गोलं कृत्वा शाण्डोङ्ग ताइशान् कृते स्कोरस्य बराबरीम् अकरोत्
पक्षद्वयं पुनः युद्धं कृतवन्तौ, स्थितिः च गतिरोधः एव अभवत् । आक्रामकसाधनानाम् अभावेन शण्डोङ्ग ताइशान् केवलं बी जिन्हाओ इत्यादीनां लम्बानां खिलाडयः प्रतिस्थापनं कृत्वा सफलतां प्राप्तुं अवलम्बितुं शक्नोति स्म, यदा तु बैंकॉक् युनाइटेड् इत्यनेन रक्षात्मकप्रतिआक्रमणद्वारा अवसराः दृढतया सृज्यन्ते स्म नियमितक्रीडायाः ९० निमेषाः समाप्ताः यत्र द्वयोः अपि दलयोः गोलः न अभवत्, अतः तेषां अतिरिक्तसमये प्रवेशः करणीयः आसीत् ।
अतिरिक्तसमये ३० निमेषेषु द्वयोः अपि पक्षयोः किमपि न प्राप्तम्, विजयस्य निर्णयः केवलं दण्डशूटआउट्-द्वारा एव कर्तुं शक्यते स्म । पेनाल्टी-शूटआउट्-क्रीडायां यद्यपि शाण्डोङ्ग् ताइशान्-दलस्य ली युआन्-दलस्य पेनाल्टी-किक् चूकितम्, तथापि बैंकॉक्-युनाइटेड्-क्लबस्य द्वौ खिलाडौ पेनाल्टी-किकं त्यक्तवन्तौ । अन्ते शाण्डोङ्ग ताइशान् पेनाल्टीशूटआउट्-क्रीडायां बैंकॉक्-युनाइटेड्-क्लबस्य ४-३ इति स्कोरेन पराजयं कृत्वा एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-क्रीडायां प्रविष्टवान् ।
अस्मिन् क्षणे एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः नूतन-सीजनस्य चतुर्णां चीनीय-सुपर-लीग्-दलानां आवंटनं अन्तिमरूपेण निर्धारितम् अस्ति । एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्मिन् शङ्घाई हैगङ्ग्, शङ्घाई शेन्हुआ, शाण्डोङ्ग ताइशान् च भागं गृह्णन्ति, एएफसी चॅम्पियन्स् लीग् २ इत्यस्मिन् झेजियांग् च भागं गृह्णन्ति।द्वयोः स्पर्धायाः ड्रॉ समारोहः मलेशियादेशस्य कुआलालम्पुरनगरे अगस्तमासस्य १६ दिनाङ्के भविष्यति।