2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के हिमालयस्य “Come to Paris, China Mobile Himalaya Summer Love Season” इति कार्यक्रमस्य समाप्तिः अभवत् । एतत् आयोजनं देशे विदेशे च ८ कोटिभ्यः अधिकानां जनानां ध्यानं आकर्षितवान् । क्रीडाव्याख्यायाः पॉडकास्ट्, एथलीट्-जीवनवृत्तस्य एल्बम् च उत्साहेन अन्विष्यन्ते । विश्वटेबलटेनिसविजेता जू ज़िन् तथा अर्थशास्त्री गुआन् किङ्ग्योउ इत्येतयोः मध्ये सीमापारं लाइव वार्तालापः प्रमुखेषु मुख्यधारासामाजिकमञ्चेषु उष्णसन्धानसूचौ दृढतया अभवत्। अनेकाः उपयोक्तारः ओलम्पिक-अर्थशास्त्रम्, फ्रेंच-साहित्यम्, पेरिस्-संस्कृतेः इत्यादीनां विविध-व्युत्पन्न-सामग्रीणां च श्रवणं कुर्वन्ति
क्रीडाव्याख्या-पोड्कास्ट्-मध्ये बहु ध्यानं आकृष्टम्, एथलीट्-जीवनवृत्त-एल्बमाः च दशलाखाधिकवारं वादिताः सन्ति
"Voice in Paris" इति कार्यक्रमस्य समये Ximalaya मञ्चे क्रीडाव्याख्यायाः पॉड्कास्ट्-समूहानां बृहत्संख्या उद्भूतवती, येषां कृते उपयोक्तृभिः उत्साहेन अन्वेषणं कृतम् "जन्मदिनस्य शुभकामना पान झान्ले!" संशयानां, लक्ष्याणां, बहिः चालनानां च प्रतिक्रियायै स्वर्णपदकानां विश्वविक्रमानाम् च उपयोगं कृतवान्" "ओलम्पिकं प्रति त्रीणि टोकरीणि गतानि, अस्मिन् समये रहस्यमयः शक्तिः अस्ति" "प्रशंसकः झेण्डोङ्ग् ग्राण्डस्लैम्! किमर्थं सः बहुवारं सार्वजनिकरूपेण प्रशंसकसंस्कृतेः बहिष्कारं कृतवान्? 》《पङ्क्तिबद्धरूपेण स्वर्णपदकद्वयं प्राप्तवान्! चीनदेशस्य शूटिंग्, गोताखोरी च किमर्थम् एतावत् स्थिरम् अस्ति ? "अत्यन्तं लोकप्रियस्य ओलम्पिकपुरुषबास्केटबॉलदलस्य इतिहासे कः ज़ान्दुकुं चुनौतीं दातुं शक्नोति? स्पेनदेशस्य कृते सेमीफाइनल्-क्रीडायां प्रवेशः कठिनः अस्ति वा?" ""गुओ जिंग्जिङ्ग् ओलम्पिक-क्रीडायां उपस्थितः मुख्यगोताखोरी-रेफरीरूपेण च कार्यं कृतवान्, हुओ किगाङ्गः "लघु-प्रियः" इति परिणतः" इत्यादयः कार्यक्रमाः ऑनलाइन-क्रीडायां एकदिनस्य अन्तः एव १०,००० दृश्यानि अतिक्रान्तवन्तः
क्रीडा-पोड्कास्ट्-प्रति उपयोक्तृणां प्रेम्णः अपि पोड्कास्ट्-स्वामिनः वृद्धिः अभवत् । "स्पोर्ट्स् बास्केटबॉल शो" इति पोड्कास्ट् Ximalaya पॉड्कास्ट् हॉट् सूचीयां ९८ स्थानानि कूर्दितवान्, तृतीयस्थानं प्राप्तवान् । पूर्वराष्ट्रीय टेबलटेनिसक्रीडकः यान आन् इत्यनेन सह सम्बद्धः "चुण्डियन जार्गोन" इति पॉड्कास्ट् ९९ स्थानानि द्वितीयस्थानं प्राप्तवान् । लोकप्रियसूचौ शीर्षस्थानं क्रीडापॉडकास्टर याङ्ग यी इत्यनेन दृढतया कब्जाकृतम् अस्ति । झेङ्ग किन्वेन्, पान झान्ले, फैन झेण्डोङ्ग, क्वान् होङ्गचान् इत्यादीनां चॅम्पियनशिप-विजेतानां एथलीट्-विषये चर्चाः अपि "गम्भीर-शोर-प्रशंसकः", "क्रीडा-वार्ता", "आच्छादित-शिरसा सह विश्वं पश्यन्" इत्यादीनां अनेक-पॉडकास्ट्-सदस्यतायाः वृद्धौ योगदानं दत्तवन्तः ", तथा "हॉट् पोड्कास्ट्स्" इति ।
पॉड्कास्ट् इत्यस्य अतिरिक्तं एथलीट्-जीवनवृत्तानां श्रव्य-एल्बम् अपि उपयोक्तृभिः अनुकूलाः सन्ति । पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-विजेतृत्वं झेङ्ग-किन्वेन्-इत्यनेन अनन्तरं "रोजर-फेडरर्-जीवनवृत्तम्" तथा "एकल-क्रीडा | ली ना-आत्मकथा" इति श्रव्यपुस्तकानां प्लेबैक्-मात्रायां क्रमशः ३१.३%, ६७.६% च वृद्धिः अभवत् "वॉयस् इन पेरिस्" इत्यस्य आयोजनस्य समये "मेस्सी इत्यस्य जीवनी", "क्रिस्टियानो रोनाल्डो इत्यस्य जीवनी", "कोबे ब्रायन्ट् इत्यस्य जीवनी: द एटर्नल् ब्लैक माम्बा" इत्यादीनां जीवनीकथानां अतिरिक्ताः १८,७०० दृश्याः प्राप्ताः हिमालयस्य माध्यमेन बहवः उपयोक्तारः क्रीडकानां करियर-कथाः शृण्वन्ति, चॅम्पियनशिप-विजेतुं तेषां कठिनयात्रायाः सहानुभूतिम् अनुभवन्ति, तेषां प्रति प्रेमं च प्रकटयन्ति
तदतिरिक्तं "एते पञ्च आधुनिकपञ्चकक्रीडाः किमर्थम्?" सैन्येन सह तस्य किं सम्बन्धः?" "अवलोकनस्थानकम् : गोताखोरी सहस्रवर्षपूर्वम् आसीत्" "प्रतियोगितायुद्धकला ओलम्पिकक्रीडायां किमर्थं कथं च प्रविष्टा? "इतिहासस्य रद्दीकृतानां ओलम्पिकक्रीडाणां विषये भवन्तः किं जानन्ति?" "पेरिस् ओलम्पिकक्रीडायां योजिताः ४ अतिरिक्ताः कार्यक्रमाः युवानः अवगच्छन्ति" "२०२४ तमे वर्षे फ्रांसदेशस्य ओलम्पिकक्रीडायां मत्स्यपालनस्य आयोजनं किमर्थं नास्ति?" 》 इत्यादीनां श्रव्यसामग्रीणां विषये अपि अस्य आयोजनस्य इतिहासस्य संस्कृतिस्य च विषये व्यापकं ध्यानं आकर्षितम् अस्ति।
केवलं क्रीडायाः अपेक्षया अधिकं समृद्धा व्युत्पन्नसामग्री उपयोक्तृभ्यः विविधं "आध्यात्मिकं भोजनं" प्रदाति ।
"ऑडियो टूर पेरिस्", "चैम्पियनशिप मानसिकता", "इवेण्ट्स्" इत्यादीनां गतिविधिमॉड्यूलानां माध्यमेन हिमालयेन समृद्धा विविधा च क्रीडाव्युत्पन्नसामग्री प्रारब्धा, येन उपयोक्तारः क्रीडायाः आकर्षणं अनुभवितुं शक्नुवन्ति तथा च स्वकीयानां व्यक्तिगतश्रव्यपठनस्य आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति आध्यात्मिक पोषण प्राप्त करें। "लेस मिसेरेबल्स", "मैडम बोवरी", "द लिटिल् प्रिन्स", "लेडी चैटरलेस् लवर", "द रेड एण्ड् द ब्लैक", "द थ्री मस्केटियर्स", "द काउण्ट् आफ् मोंटे क्रिस्टो", "कार्मेन्", "द... प्लेग" इत्यादीनि शास्त्रीयाः फ्रेंचसाहित्यग्रन्थाः सञ्चितदृष्टिकोणाः ९२ मिलियनं अतिक्रान्ताः । व्यक्तिगतवृद्धिसामग्री अपि उपयोक्तृषु अतीव लोकप्रिया अस्ति "विश्वविजेता डेङ्ग यापिङ्गस्य मनोवैज्ञानिकपाठाः: गम्भीरक्षणेषु स्थिरं सकारात्मकं च मनोवैज्ञानिकगुणवत्तां कुर्वन्तु", "अभिव्यक्तुं असमर्थतायां न हास्यन्तु" तथा च "विच्छेदः" इति TOP3 अभवन् येषां बहु ध्यानं आकृष्टम् अस्ति। "विश्वविजेता डेङ्ग यापिङ्गस्य मानसिकपाठाः: गम्भीरक्षणेषु स्थिरं सकारात्मकं च मानसिकगुणवत्तां निर्वाहयितुं" "साउण्ड् इन पेरिस" इति कार्यक्रमस्य समये अतिरिक्तं ४६,००० दृश्यानि अभवन् श्रोतारः विश्वविजेतानां शक्तिशालिनः मानसिकतायाः शिक्षणं कृत्वा स्वस्य विकासं प्रवर्धयितुं प्रतिबद्धाः सन्ति। तदतिरिक्तं बहवः उपयोक्तारः अपि सन्ति ये फ्रांसदेशस्य राजनीतिः, अर्थव्यवस्थाः, संस्कृतिः च विषये एल्बम्-विषये उत्सुकाः सन्ति । "फ्रांसीसी-राष्ट्रपति-मैक्रोनस्य जीवनी", "फ्रांस्-देशस्य गहनपठनम्: शताब्दी-ओलम्पिकस्य पृष्ठतः फ्रेंच-इतिहासः", "पुराणशासनं महान् च क्रान्तिः", "पेरिस्-ओलम्पिकः | साहित्यिकपुरस्काराः", "ओलम्पिक-क्रीडायाः सह रोचकम्" इत्यादयः एल्बमाः |. पेरिस-ओलम्पिक-क्रीडायां ध्यानं दत्त्वा इतिहासस्य रोचकं श्रवणं च" सदस्यताः भवन्ति प्रथमः विकल्पः, सञ्चितसदस्यता १७,००० तः अधिकः
टेबलटेनिसविश्वविजेता जू शीन् तथा अर्थशास्त्री गुआन् किङ्ग्योउ इत्येतयोः मध्ये सीमापारं लाइव् वार्तालापः अपि बहु ध्यानं प्राप्तवान् । प्रासंगिकाः लाइव-प्रसारण-क्लिप्स् प्रमुख-मुख्यधारा-सामाजिक-मञ्चानां उष्ण-अन्वेषण-सूचिकासु दृढतया सन्ति, तथा च १०,००० पसन्द-युक्ताः लोकप्रियाः भिडियाः बहुधा दृश्यन्ते । जू शीन्, गुआन् किङ्ग्यो च न केवलं रचनात्मकं टेबलटेनिस्-क्रीडां आनयन्, अपितु "उत्तम-वृत्तिः संवर्धयितुं" "निवेशं उद्यमं च" इति विषये स्वस्य अनुभवान् अपि साझां कृतवन्तौ जू शीन् इत्यनेन अनुशंसितानि श्रव्यपुस्तकानि "संज्ञानात्मकजागरणम्", "आजीवनवृद्धिः" "प्रस्थानम्" च अनेके श्रोतारः आकर्षितवन्तः, तथा च एतानि एल्बमानि कुलम् १९ मिलियनतः अधिकं वारितानि सन्ति श्रव्यकार्यक्रमः "अनन्यः!" वाङ्ग चुकिन् इत्यस्य असफलतायाः विषये Xu Xin इत्यस्य लाइव-वार्ता: समये स्वस्य मानसिकतां समायोजयतु” इति प्रकाशनस्य एकदिने एव १५०,००० दृश्यानि अतिक्रान्तवती । तदतिरिक्तं समन्वयिततैरणविश्वविजेता झोङ्ग मिन, जिमनास्टिकविश्वविजेता Xing Aowei, तथा च सुप्रसिद्ध पॉडकास्टर Fit4life-Laolao, Guan Yadi, Alenglai, Zhang Zhihao, बैक्टीरिया बुद्ध, मा बेन्, इत्यादयः क्रीडा सौन्दर्यशास्त्रं, क्रीडा कौशलं, पेरिस् नगरीयमानवविज्ञानं, जीवनशैली, विश्वयुवकाः इत्यादिषु विषयेषु Live प्रसारणं च अनेकेषां श्रोतृणां मध्ये चर्चां प्रेरितवान् ।
पेरिस् ओलम्पिकस्य अवसरे हिमालयेन "Sound in Paris" इति आयोजनं प्रारब्धम्, येन जनाः गृहात् निर्गत्य प्रबलं क्रीडावातावरणं अनुभवितुं शक्नुवन्ति स्म तस्मिन् एव काले विविधव्युत्पन्नसामग्री अपि सामग्रीमञ्चरूपेण हिमालयस्य अद्वितीयं मूल्यं प्रदर्शयति, येन उपयोक्तारः क्रीडायाः आकर्षणस्य प्रशंसाम् अपि कुर्वन्तः "आध्यात्मिकभोजनस्य" आनन्दं लभन्ते श्रव्य-उद्योगे अग्रणीरूपेण हिमालयः सर्वेषां युगस्य जनानां व्यक्तिगत-श्रवण-आवश्यकतानां पूर्तये अधिक-उच्च-गुणवत्ता-श्रव्य-सामग्री-प्रवर्तनं करिष्यति |.
【विज्ञापनं करोतु】