१९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवे प्रतियोगितायाः कृते १२४ चलच्चित्राणि याचन्ते
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, चाङ्गचुन्, १३ अगस्त (सम्वादकः गुओ जिया) १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवस्य पत्रकारसम्मेलनं १३ दिनाङ्के अभवत्। समाचारानुसारं अयं चाङ्गचुन्-चलच्चित्रमहोत्सवः अगस्तमासस्य २८ दिनाङ्कात् सितम्बर्-मासस्य प्रथमदिनपर्यन्तं भविष्यति, यत्र कुलम् १२४ भागं गृह्णन्तः चलच्चित्राः एकत्रिताः सन्ति ।
चाङ्गचुन् नूतनानां चीनीयचलच्चित्रानाम् जन्मस्थानम् अस्ति चीनचाङ्गचुन् चलच्चित्रमहोत्सवस्य स्थापना १९९२ तमे वर्षे अभवत्, देशे विदेशे च प्रसिद्धः चलच्चित्रसांस्कृतिकः कार्यक्रमः अस्ति । अस्य चाङ्गचुन् चलच्चित्रमहोत्सवस्य आयोजकत्वं चीनकेन्द्रीयरेडियोदूरदर्शनस्थानकेन, जिलिन्प्रान्तीयजनसर्वकारेण, चाङ्गचुन्नगरपालिकजनसर्वकारेण च आयोजितं भवति, "नवयुगं, नवीनपालनं, नवीनशक्तिः" इति विषयेण
पत्रकार सम्मेलन दृश्य। फोटो जिलिन प्रान्तीय सरकार सूचना कार्यालय के सौजन्य से
१९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवे "स्वर्णमृगपुरस्कारः" सर्वोत्तमचलच्चित्रपुरस्कारः, निर्णायकमण्डलपुरस्कारः, सर्वोत्तमनिर्देशकपुरस्कारः, सर्वश्रेष्ठनटपुरस्कारः, सर्वोत्तमअभिनेत्रीपुरस्कारः, सर्वोत्तमपटकथापुरस्कारः, सर्वोत्तमचित्रकलापुरस्कारः, सर्वोत्तमसङ्गीतपुरस्कारः, सर्वोत्तमः इत्यादयः १० पुरस्काराः सन्ति सम्पादनपुरस्कारः सर्वोत्तमः पदार्पणपुरस्कारः च।
चलचित्रमहोत्सवे मुक्तहवाप्रदर्शनानि, जनकल्याणप्रदर्शनानि च इत्यादीनि विविधानि प्रदर्शनस्वरूपाणि स्थापितानि भविष्यन्ति, "सिटी लाइट्स्" "स्टारी स्काई शैडोस्" इत्यादीनां प्रदर्शनक्रियाकलापानाम् एकां श्रृङ्खला अपि भविष्यति चीन चाङ्गचुन चलच्चित्रमहोत्सवस्य प्रकाशस्य छायायाश्च "उष्णतां" अधिकं प्रसारयितुं गुआंगमिंग-सिनेमस्य जनकल्याण-परियोजनानि निरन्तरं कुर्वन्तु।
अस्मिन् वर्षे चाङ्गचुन्-चलच्चित्रमहोत्सवे चीनीयचलच्चित्र-उद्योगस्य विकास-प्रवृत्तिषु अधिकं ध्यानं ददाति, उद्योगस्य प्रमुख-चलच्चित्रनिर्मातृणां सङ्ग्रहं कृत्वा विषयेषु चर्चां कर्तुं, अनुभवानां सारांशं दातुं, सहमति-निर्माणं कर्तुं, चीनीय-चलच्चित्रेषु उच्चगुणवत्ता-विकासस्य च अधिकं प्रचारं करोति अस्मिन् काले ७ तमः चीनचलच्चित्रनवशक्तिमञ्चः, प्रथमः चीनचलच्चित्रनिर्मातृशिखरसम्मेलनं, "नाटकानाम् मौलिकतायाः चर्चां अन्वेषणं च" इति संगोष्ठी च आदानप्रदानक्रियाकलापानाम् एकां श्रृङ्खला भविष्यति
तस्मिन् दिने पत्रकारसम्मेलने सद्यः एव प्रकाशितस्य "चलच्चित्र-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं जिलिन्-प्रान्तस्य त्रिवर्षीय-कार्ययोजनायाः" (अतः परं "योजना" इति उच्यते) अपि व्याख्या कृता
"योजना" चलच्चित्रनिर्माणं निर्माणं च प्रवर्धयितुं, चांगिंग् समूहस्य पुनर्जीवनं विकासं च प्रवर्धयितुं, "विश्वचलच्चित्रराजधानीम्"निर्माणे चाङ्गचुन्-नगरस्य समर्थनं कर्तुं, चलच्चित्र-उद्योगशृङ्खलायां सुधारं कर्तुं, नूतन-चलच्चित्र-स्वरूपस्य विकासं प्रवर्धयितुं, स्वस्थ-जनानाम् प्रचारं कर्तुं च प्रस्तावयति चलचित्र उपभोक्तृविपण्यस्य विकासः, प्रतिभादलस्य सुदृढीकरणं च निर्माणं, नीतिसमर्थनं, वित्तीयप्रतिश्रुतिं च सहितं ८ पक्षेषु २६ उपायाः सन्ति ।
आयोजनसमितेः उपनिदेशकः १९ तमे चीनचाङ्गचुनचलच्चित्रमहोत्सवस्य कार्यकारीसमितेः निदेशकः च झाङ्ग झीवेइ इत्यनेन उक्तं यत् "योजना" चाङ्गचुननगरस्य "विश्वचलच्चित्रराजधानी" इत्यस्य निर्माणे समर्थनं करोति, चाङ्गचुन् अन्तर्राष्ट्रीयस्य कार्याणि पूर्णं नाटकं ददाति चलचित्रनगरस्य व्यापकसेवामञ्चः, अधिकानि चलच्चित्राणि दूरदर्शनञ्च आकर्षयन् उद्यमाः चलच्चित्रदूरदर्शन-उद्योगस्य एकाग्रविकासस्य साकारीकरणाय निवेशं कुर्वन्ति, निवसन्ति च।
अन्तिमेषु वर्षेषु जिलिन् प्रान्ते "स्नाइपरः", टीवी-श्रृङ्खला "इन् द वर्ल्ड", "ग्लोरी आफ् आवर फादर्स्", "आइस एण्ड् स्नो नाइफ् कम्पनी" इत्यादीनां लोकप्रियानाम् चलच्चित्र-दूरदर्शन-कार्यस्य बृहत्संख्यायां शूटिंग् कृतम् अस्ति , यस्य व्यापकः दूरगामी च प्रभावः अभवत्, प्रारम्भे च निर्मितः अस्ति “शूटिंग् इन जिलिन्” इत्यस्य ब्राण्ड् एग्लोमेरेशन इफेक्ट् प्राप्तवान् । (उपरि)