समाचारं

बीजिंगरेलवेपुलिसः त्रयः दिवसाभ्यन्तरे द्वौ रोगी यात्रिकौ उद्धारितवान्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाओ मिन्, संवाददाता वाङ्ग हैजियाओ, वाङ्ग निंग्, याङ्ग पेङ्गचेङ्ग) बीजिंग न्यूजस्य संवाददाता ज्ञातवान् यत् बीजिंग रेलवेपुलिसः त्रयाणां दिवसानां अन्तः स्टेशने मूर्च्छितः यात्रिकद्वयस्य उद्धारे भागं गृहीतवान्।
११ अगस्तदिनाङ्के प्रायः १६:०० वादने हेबेई-प्रान्तस्य चेङ्गडे-नगरस्य ज़िंग्लोङ्ग-काउण्टी-वेस्ट्-स्थानकस्य द्वितीय-मञ्चे G7814-यानं स्थगितम् अचानकं घटिता बीजिंगरेलवेजनसुरक्षाविभागस्य क्षिंगलोङ्गकाउण्टीवेस्टस्टेशनपुलिसस्थानकस्य द्वौ पुलिसकर्मचारिणौ तथा च स्टेशनयात्रीपरिवहनकर्मचारिणौ ये मञ्चे कार्यरताः आसन्। मूर्च्छितस्य यात्रिकस्य स्थितिं पश्यन् पुलिसैः शीघ्रमेव १२० आपत्कालीनसङ्ख्यां डायल कृता ।
मूर्च्छितः यात्री झाओ इति ४८ वर्षीयः उच्चरक्तचापेन पीडितः इति ज्ञातम् । १२० एम्बुलेन्सः समये एव आगता, निरीक्षणानन्तरं चिकित्साकर्मचारिणः झाओ इत्यस्याः अनुशंसा कृता यत् सः ज़िंग्लाङ्ग् काउण्टी पीपुल्स् हॉस्पिटल इत्यत्र अधिकपरीक्षां करोतु। झाओ इत्यस्य सहमतिः कृत्वा पुलिस-स्थानकस्य कर्मचारी च मिलित्वा झाओ इत्यस्य एम्बुलेन्स-याने नीत्वा चिकित्सालयं नेतुम् अकरोत् ।
९ अगस्तदिनाङ्के प्रायः २३:०० वादने बीजिंगनगरस्य फेङ्गताई-स्थानकस्य पूर्व-निपात-मञ्चस्य दक्षिणपूर्व-कोणे एकः बालकः मूर्च्छितः अभवत् निकटे। पुलिस आगमनानन्तरं ते मूर्च्छितस्य बालकस्य स्थितिं पृष्टवन्तः, १२० आपत्कालीनसङ्ख्यां च आहूय। बालकस्य मातुः मते बालकः ८ वर्षीयः अस्ति, सः मिर्गीरोगेण पीडितः अस्ति ते रेलयानेन जियांग्सु-नगरं प्रति गन्तुं योजनां कुर्वन्ति ।
बीजिंग वेस्ट् रेलवेस्थानके बालकस्य उद्धाराय पुलिसाधिकारिणः भागं गृहीतवन्तः । स्रोतः - बीजिंग रेलवे लोकसुरक्षाविभागः
मूर्च्छितस्य बालकस्य मुखं विवर्णं जातम्, तस्य शरीरं च संकुचति स्म वार्तां श्रुत्वा स्टेशनस्य यात्रिकपरिवहनकर्मचारिणः अपि चिकित्सासाधनं गृहीत्वा उद्धाराय आगतवन्तः। १२० आपत्कालीनकर्मचारिणः घटनास्थले आगमनानन्तरं ते सर्वे बालकं एम्बुलेन्समध्ये नीत्वा चिकित्सायै चिकित्सालयं प्रेषितवन्तः । समये उद्धारस्य कारणेन बालकः संकटात् बहिः आसीत् इति कथ्यते ।
बीजिंग रेलवेपुलिसः यात्रिकाणां स्मरणं करोति यत् ये रोगिणः सन्ति ते यात्रायां सज्जानि औषधानि स्वेन सह वहन्तु, तथा च यदि ते अस्वस्थतां अनुभवन्ति तर्हि समये एव रेलवेकर्मचारिभिः अथवा पुलिसैः सह सम्पर्कं कुर्वन्तु।
सम्पादकः लियू कियान् तथा प्रूफरीडर ली लिजुन्
प्रतिवेदन/प्रतिक्रिया