समाचारं

अद्यतनम् ! पाकिस्तान-अफगानिस्तान-सैनिकयोः मध्ये घातकः अग्निविनिमयः भवति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन प्रेस एजेन्सी इत्यनेन अगस्तमासस्य १३ दिनाङ्के उद्धृतायाः सन्दर्भवार्तानुसारं पाकिस्तानस्य अफगानिस्तानस्य च अधिकारिणः अवदन् यत्द्वयोः देशयोः मुख्यसीमापारद्वयेषु एकः सेनाद्वयस्य मध्ये घातकप्रहारस्य आदानप्रदानस्य अनन्तरं १३ दिनाङ्के निरुद्धः अभवत् ।

समाचारानुसारं अफगानिस्तानस्य आन्तरिकमन्त्रालयस्य प्रवक्ता मुफ्ती अब्दुलमतीनः अवदत् यत् पाकिस्तानीसैनिकैः डोर्हम्-सीमायाः समीपे अफगानिस्तान-नागरिकाणां गृहेषु गोलीकाण्डं कृत्वा न्यूनातिन्यूनं त्रयः अफगानिस्तान-नागरिकाः मृताः।

पाकिस्तानसीमाधिकारी शेख अली dpa समाचारसंस्थायाः समीपे अवदत् यत् तालिबान्-उग्रवादिनः भारीशस्त्रैः तोपैः च गोलीकाण्डं कृतवन्तः, येन पाकिस्तानपक्षे न्यूनातिन्यूनं सप्त नागरिकाः घातिताः अभवन्।

अली इत्यनेन उक्तं यत्, द्वन्द्वस्य आरम्भात् परं सीमासमीपस्थेभ्यः ग्रामेभ्यः रात्रौ एव शतशः पाकिस्तानीपरिवाराः स्वगृहेभ्यः पलायिताः।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये अफगानिस्तानस्य काबुलस्य पूर्वदिशि स्थिते नङ्गहरप्रान्ते तोर्खाम्-सीमाक्षेत्रे पाकिस्तान-अफगानिस्तान-तालिबान्-सशस्त्रसेनानां मध्ये गोलीकाण्डस्य आदान-प्रदानस्य अनन्तरं सीमा बन्दीकृता चित्र स्रोतः : दृश्य चीन

अली इत्यनेन उक्तं यत् यदा तालिबान्-उग्रवादिनः सीमातः केवलं मीटर् दूरे एकं नाका-चौकीं स्थापयितुं प्रयतन्ते स्म तदा एव सङ्घर्षाः आरब्धाः। अफगानिस्तानदेशः किमपि व्याख्यानं न दत्तवान् ।

प्रतिवेदने उक्तं यत् यदा २०२१ तमे वर्षे तालिबान्-सङ्घटनेन काबुल-नगरं कब्जाकृतम्, तदा आरभ्य ।पाकिस्तान-अफगानिस्तान-सुरक्षाबलयोः मध्ये घातकसङ्घर्षः नित्यं भवति । इस्लामाबाद-नगरे काबुल-नगरे आरोपः अस्ति यत् सः सीमां लङ्घयन्तः आतङ्कवादिनः पाकिस्तान-सुरक्षाबलानाम् नागरिकानां च उपरि घातक-आक्रमणानि कर्तुं साहाय्यं करोति । तालिबान्-दलः आरोपानाम् अङ्गीकारं करोति ।

विदेशमन्त्रालयस्य आधिकारिकजालपुटे दृश्यते यत् २०२४ तमे वर्षात् पाकिस्तान-अफगानिस्तानयोः सम्बन्धाः तनावपूर्णाः सन्ति, द्वयोः देशयोः सुरक्षाबलयोः सीमायां बहुवारं गोलीकाण्डस्य आदानप्रदानं कृतम् अस्ति १८ मार्च दिनाङ्के पाकिस्तानेन अफगानिस्तानस्य लक्ष्येषु वायुप्रहारः कृतः तदनन्तरं अफगानिस्तानस्य तालिबान्-सैनिकैः द्वयोः देशयोः सीमान्तक्षेत्रेषु गोलीकाण्डः कृतः ।

सीसीटीवी न्यूज इत्यस्य अनुसारं पाकिस्तानस्य विदेशमन्त्रालयेन १८ मार्च दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् पाकिस्तानस्य सेना अफगानिस्तानदेशे तस्मिन् प्रातःकाले पाकिस्तानस्य अफगानिस्तानस्य च सीमान्तक्षेत्रे "आतङ्कवादविरोधी अभियानं" कृतवती आक्रमणस्य लक्ष्यं "पाकिस्तानी तालिबान्"-सङ्गठनेन सह कार्यं कृत्वा आतङ्कवादीनां आक्रमणानि कुर्वन्तः बहुविधाः "आतङ्कवादिनः" निर्मातुं आसीत् । तस्मिन् एव दिने अफगानिस्तानस्य अन्तरिमसर्वकारेण अफगानिस्तानदेशे पाकिस्तानस्य वायुप्रहारस्य निन्दा कृता, अफगानिस्तानदेशे "पाकिस्तानी तालिबान्" इत्यस्य अस्तित्वं च अङ्गीकृतम् ।

पाकिस्तानस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् अस्मिन् समये आक्रमणं कृतवन्तः "आतङ्कवादिनः" पाकिस्ताने बहवः आतङ्कवादीनाम् आक्रमणानि कृतवन्तः, यस्य परिणामेण शतशः नागरिकाः, कानूनप्रवर्तकाः च मृताः। नवीनतमं उत्तरब्राजीलदेशस्य खैबरपख्तुन्ख्वाप्रान्तस्य उत्तरवजीरिस्तानक्षेत्रे सुरक्षाबलचौकीयां १६ दिनाङ्के आतङ्कवादीनां आक्रमणं जातम्, यस्य परिणामेण सप्त पाकिस्तानीसैनिकाः मृताः। विगतवर्षद्वये पाकिस्तानदेशः अफगानिस्तानदेशे आतङ्कवादीसङ्गठनानां अस्तित्वस्य विषये अफगानिस्तानस्य अन्तरिमसर्वकाराय बहुवारं गम्भीरचिन्ता प्रकटितवान् यत् एते आतङ्कवादिनः पाकिस्तानस्य सुरक्षायाः कृते गम्भीरं खतरान् जनयन्ति, पाकिस्ताने आतङ्कवादीनां आक्रमणानां कृते अफगानिस्तानस्य क्षेत्रस्य उपयोगं निरन्तरं कुर्वन्ति इति .

अफगानिस्तानस्य अन्तरिमसर्वकारस्य प्रवक्ता मुजाहिदः १८ मार्च दिनाङ्के सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितवान् यत् अफगानिस्तानदेशः एतादृशं लापरवाहव्यवहारं अफगानिस्तानस्य क्षेत्रस्य उल्लङ्घनम् इति मन्यते, तस्य निन्दां च करिष्यति। वक्तव्यस्य अनुसारं १८ मार्च दिनाङ्के प्रातः ३ वादने पाकिस्तानीविमानैः पक्तिकाप्रान्तस्य बरमार्मण्डले, अफगानिस्तानदेशस्य खोस्टप्रान्तस्य सपरलीमण्डले च नागरिकगृहेषु आक्रमणं कृत्वा अनेके नागरिकाः मारिताः।

दैनिक आर्थिकवार्ताः सीसीटीवीवार्ता, सन्दर्भवार्ता, विदेशमन्त्रालयस्य आधिकारिकजालस्थलात् च संकलिताः भवन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया