2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
खिलाडयः अन्ततः स्वस्य लम्बमानं हृदयं त्यक्तवन्तः बहवः जनाः वास्तवतः एकस्मिन् प्रश्ने अनुमानं कुर्वन्ति स्म यत् वर्ल्ड आफ् वारक्राफ्ट् WLK क्लासिक सर्वरे समयबिल्लाः कदा पतन्ति, अथवा मूल्ये कदा शीघ्रं प्रशंसा करिष्यन्ति? यतः वर्ल्ड आफ् वारक्राफ्ट्-क्रीडायाः प्रगतेः अनुसारं यथा यथा संस्करणं प्रगच्छति तथा तथा समय-बिल्लानां प्रशंसा-दरः निश्चितरूपेण त्वरितः भविष्यति । अवश्यं, अन्यत् व्याख्यानं G मुद्राणां अवमूल्यनं भवति, यत् आधिकारिकसर्वरस्य क्लासिकसर्वरस्य च G मुद्राणां मूल्यानां तुलनां कृत्वा द्रष्टुं शक्यते एषा घटना TBC नॉस्टेलजिकसर्वरस्य WLK नॉस्टेलजिकसर्वरस्य च मध्ये विद्यते
किञ्चित्कालपूर्वं समयबिल्लानां मूल्यं मोटेन ६,०००G मुद्राणां समीपे एव स्थापितं मूल्यं तुल्यकालिकरूपेण स्थिरम् आसीत्, क्रीडकाः च बृहत् परिमाणेन न क्रीणन्ति विक्रयं वा न कुर्वन्ति स्म । परन्तु एतौ दिवसौ किञ्चित् भिन्नौ स्तः अद्यत्वे उदाहरणरूपेण Time Badge इत्यस्य उच्चतमं मूल्यं 7600G मुद्रां यावत् अभवत्, यदा तु न्यूनतमं मूल्यं 6700G मुद्राणां यावत् अभवत्, यत् सामान्यतः बहु अधिकम् अस्ति। परन्तु अद्य मूल्यं सहसा तीव्ररूपेण न्यूनीकृतम्। तीव्रक्षयस्य कारणं वस्तुतः अतीव सरलम् अस्ति ।
वर्ल्ड आफ् वारक्राफ्ट्-क्रीडायां समूहक्रीडा सर्वदा एकं शक्तिशालीं सुवर्णमुद्रा-पुनर्प्राप्ति-तन्त्रं गण्यते । यदा कदापि क्रीडा विकासकाले प्रविशति तदा खिलाडयः एनपीसी-इत्येतत् उत्सुकतापूर्वकं अन्विष्य नीलामगृहे विविधानि मिश्रणानि औषधानि च गृह्णन्ति, येन आव्हानानां सामना कर्तुं शक्यते अतः यदा कदापि समूहसंस्करणं उद्घाट्यते तदा समयबिल्लानां मूल्यं न्यूनीभवति, यदा तु सुवर्णमुद्राणां क्रयशक्तिः सापेक्षतया वर्धते परन्तु समूहसंस्करणस्य सुवर्णमुद्रापुनर्प्राप्तिक्षमतायां स्पष्टाः सीमाः सन्ति एकदा समूहसंस्करणस्य कठिनता न्यूनीकृता भवति तदा तस्य पुनर्प्राप्तिप्रभावः बहु न्यूनीकरिष्यते
दलस्य सुवर्णमुद्रापुनर्प्राप्तितन्त्रस्य सारः तस्य उच्चकठिनतायाः कारणेन सुवर्णमुद्रायाः उपभोगे एव अस्ति । परन्तु WLK Classic Server इत्यस्मिन् अस्य तन्त्रस्य वैधताकालः तुल्यकालिकरूपेण अल्पः भवति । कारणं यत् अधिकारी बफ्स् सुदृढां कृत्वा क्रीडायाः आरम्भस्य किञ्चित्कालानन्तरं जनसमूहस्य रक्तस्य मात्रां न्यूनीकृतवान्, तस्मात् क्रीडकानां निष्कासनं त्वरितम् अभवत्, कठिनता च न्यूनीकृता अनेन सम्पूर्णं आक्रमणं स्वच्छं कर्तुं सुकरं भवति, तस्मात् सुवर्णमुद्राणां पुनः प्राप्तेः क्षमता दुर्बलं भवति ।
परन्तु आक्रमणस्य न्यूनीकृतकठिनता सर्वथा व्यर्थं न भवति । एतत् क्रीडकानां क्रीडायाः उत्साहं प्रेरयति । कल्पयतु, यदि मूलतः समूहसंस्करणं पूर्णं कर्तुं दशघण्टाः यावत् समयः अभवत्, तर्हि अधिकांशः क्रीडकाः स्थगिताः भवेयुः, परन्तु अधुना अधिकान् क्रीडकान् आकर्षयितुं केवलं एकघण्टां यावत् समयः भवति; तदतिरिक्तं उपकरणमूल्यानां न्यूनतायाः कारणेन क्रीडकानां कृते स्वप्रियसामग्रीप्राप्तिः अपि सुलभा भवति ।
समयबिल्लानां मूल्ये उतार-चढावस्य विषये सामान्यक्रीडकानां उपरि तस्य प्रभावः अल्पः एव भवति । इदमपि वक्तुं शक्यते यत् कालबिल्लानां मूल्यं यत्किमपि अधिकं भवति तत् सामान्यक्रीडकानां कृते अधिकं लाभप्रदं भवति। यतः समयबिल्लानां मूल्यं यथापि परिवर्तते तथापि एनपीसी-मध्ये क्रीडकानां कृते शॉपिङ्गं कर्तुं व्ययः समानः एव तिष्ठति, धनं प्राप्तुं क्रीडकाः यत् लाभं प्राप्नुवन्ति तत् वर्धितम् अस्ति; अस्य अर्थः अस्ति यत् क्रीडकाः एनपीसी-भ्यः अधिकानि प्रोप्स् क्रेतुं समानसुवर्णमुद्राणां उपयोगं कर्तुं शक्नुवन्ति ।
परन्तु यथा यथा उल्दुआरादिसमूहानां कठिनता न्यूना भवति तथा तथा तेषां लाभाः अपि तदनुसारं न्यूनाः भविष्यन्ति । यतो हि सार्वत्रिकसुविधायाः कारणेन समूहसाधनानाम् मूल्ये न्यूनता भविष्यति । परन्तु साधारणक्रीडकानां कृते एषा शुभसमाचारः, यतः ते BIS-उपकरणं अधिकसुलभतया प्राप्तुं शक्नुवन्ति । सुवर्णमुद्राव्यवहारस्य उपरि अवलम्बितानां स्टूडियोनां कृते एषः निःसंदेहं महत् आघातः अस्ति । यतः कालबिल्लानां आकाशगतिमूल्यं तेषां हस्तेषु सुवर्णमुद्राणां मूल्यं न्यूनीकरिष्यति।
अतः अधिकांशसामान्यक्रीडकानां कृते समयबिल्लानां मूल्ये उतार-चढावस्य पर्याप्तः प्रभावः न भविष्यति । तेषां मुख्यं ध्यानं समयबिल्लाव्यवहारस्य अपेक्षया मासिकपास् क्रयणे एव भवति । ये वास्तवतः प्रभाविताः भवन्ति ते मुख्यतया स्टूडियो, व्यक्तिः च सन्ति ये सुवर्णमुद्राणां विनिमयरूपेण समयबिल्लाः क्रियन्ते । अतः सामान्यक्रीडकानां चिन्ता न भवति यत् समयबिल्लानां मूल्ये परिवर्तनेन तेषां गेमिंग-अनुभवे नकारात्मकः प्रभावः भविष्यति ।