2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चिरकालात् चीन-भारत-सम्बन्धः अतीव सुकुमार-स्थितौ अस्ति, यत्र पक्षद्वयं कदाचित् सहकार्यं करोति, कदाचित् स्पर्धां च करोति । चीन-भारतयोः मध्ये विद्यमानानाम् अनेकानाम् समस्यानां मध्ये सीमायां विवादात् अधिकं तनावपूर्णं कोऽपि समस्या नास्ति ।
चीन-भारतसीमा
कश्मीरे दक्षिणतिब्बते च चीन-भारतयोः मध्ये ६०,००० वर्गकिलोमीटर्-क्षेत्रं व्याप्य चिरकालात् विवादः अस्ति । एतेषां क्षेत्राणां परितः चीन-भारतयोः मध्ये बहुवारं द्वन्द्वः प्रवृत्तः, १९६२ तमे वर्षे युद्धरूपेण अपि परिणतः । अद्यत्वेऽपि पक्षद्वयस्य अत्र नित्यं घर्षणं वर्तते ।
सौभाग्येन चीन-भारतयोः अन्यैः साधनैः विवादनिराकरणस्य प्रयत्नाः विना न सन्ति चीन-भारत-सीमा-कार्याणां समन्वय-तन्त्रस्य जन्म अस्मिन् सन्दर्भे अभवत् । एतत् तन्त्रं नियमितरूपेण द्विपक्षीयपरामर्शसमागमं करोति यत् परस्परं स्वरणनीतीनां दुर्विचारः न भवति इति सुनिश्चितं भवति तथा च द्वयोः दलयोः मध्ये सम्भाव्यराजनैतिकसमाधानं प्रवर्धयति
परन्तु मोदीसर्वकारस्य कृते राजनैतिकरूपेण समस्यायाः समाधानं कर्तुं तस्य निष्कपटता स्पष्टतया पर्याप्तं नास्ति। चीन-भारतयोः सीमाकार्याणां विषये चीन-भारत-परामर्श-समन्वय-कार्य-तन्त्रस्य ३०तम-समागमस्य अर्धमासात् अपि न्यूनेन समये ३१ जुलै-दिनाङ्के भारतेन सीमाक्षेत्रे नूतनानि कार्याणि कृतानि