2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नन्दू न्यूज रिपोर्टर झोंग ज़िनअगस्त १३ दिनाङ्के टेनसेण्ट् म्यूजिक इन्टरटेन्मेण्ट् ग्रुप् (अतः परं "टेन्सेन्ट् म्यूजिक" इति उच्यते) २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं घोषितवान् ।कुलराजस्वं ७.१६ अरब आरएमबी आसीत्, यत् मुख्यतया न्यूनतायाः कारणेन वर्षे वर्षे १.७% न्यूनता अभवत् सामाजिकमनोरञ्जनसेवासु अन्यसेवाराजस्वेषु च . तेषु द्वितीयत्रिमासे ऑनलाइन संगीतसदस्यतायाः राजस्वं वर्षे वर्षे २९.४% वर्धमानं ३.७४ अरब आरएमबी यावत् अभवत् । ऑनलाइन-सङ्गीतस्य भुक्तिं कुर्वतां उपयोक्तृणां संख्या वर्षे वर्षे १७.७% वर्धिता, ११७ मिलियनं यावत् अभवत्, येन अन्यः अभिलेखः उच्चतमः अभवत्, यत्र मासे मासे ३.५ मिलियनं शुद्धवृद्धिः अभवत् एकस्य भुक्तस्य उपयोक्तुः मासिकं औसतं आयः RMB १०.७ यावत् भवति । समायोजितः शुद्धलाभः १.९९ अरब युआन् आसीत्, यत् वर्षे वर्षे २५.७% वृद्धिः अभवत् ।
वित्तीयप्रतिवेदने उल्लेखितम् अस्ति यत् टेनसेण्ट् म्यूजिक् इत्यनेन रिकार्डकम्पनीभिः सह स्वस्य सहकार्यस्य विस्तारः गभीरता च कृता, यत्र उपयोक्तृभ्यः नूतनानां गीतानां प्रथमविमोचनस्य अधिकारः प्रदत्तः सदस्यतारूपान्तरणस्य सहभागितायाः च प्रचारः अपि अस्ति सोडा ग्रीन तथा सीजे ईएनएम इत्यनेन सह पुनः एकवारं सहकार्यस्य नवीकरणम् अस्य पद्धतेः प्रभावशीलतायाः पुष्टिं कृतवान् । तदतिरिक्तं अस्मिन् त्रैमासिके अनेके नूतनाः एल्बमाः उत्कृष्टं परिणामं प्राप्तवन्तः । तेषु झोउ शेन् इत्यस्य "एन्टी-शेन्झेन् सर्वनाम" अस्मिन् वर्षे मञ्चस्य विक्रयविजेता अभवत्, झाङ्ग यिक्सिङ्ग् तथा aespa इत्यस्य डिजिटल एल्बम् अपि उत्तमं प्रदर्शनं कृतवन्तः
वित्तीयप्रतिवेदने उल्लिखिताः कलाकाराः, नाटकानि, सहकार्यं च अत्र सन्ति: युआन यावेई इत्यस्याः प्रथमं बृहत्-परिमाणस्य संगीतसङ्गीतभ्रमणं कर्तुं सहायतां कृत्वा, यत् करेन् मोकस्य कृते संगीतसङ्गीतस्य परिधीयस्य अनुकूलनं कृत्वा नूतनानां सहकार्यस्य मॉडलानां अन्वेषणं कृतम् हिट् टीवी-श्रृङ्खला "Qing Yu Nian Season 2" तथा "The Story of a Rose", तथा च श्रृङ्खलायाः अभिनेतृभिः सह मञ्चे प्रचारार्थं कार्यं कृतवान् स्वनिर्मितसामग्री "I Heard You" तथा "What" इति प्रकटितुं वितरितवान्; on the music variety show " "Godsend Voice Season 5" इत्यनेन मञ्चे सम्बन्धितगीतानां प्लेबैक-मात्रा चालिता अस्ति ।