समाचारं

मिन्झी स्ट्रीट् २०२४ तमस्य वर्षस्य उत्तरार्धे सैन्यसेवायाम् शारीरिकपरीक्षां ठोसरूपेण अग्रे सारयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा २०२४ तमस्य वर्षस्य उत्तरार्धे सैन्यसेवाया: कृते राष्ट्रव्यापी शारीरिकपरीक्षा क्रियते, अधुना एव २०२४ तमस्य वर्षस्य उत्तरार्धे मिन्झी-वीथिकायां, लोङ्गहुआ-मण्डले सैन्यसेवाया: शारीरिकपरीक्षा लॉन्घुआ-जन-अस्पताले पूर्णतया आरब्धा अस्ति

सैन्यनियुक्तिशारीरिकपरीक्षास्थले युवानः भर्तीकृताः क्रमेण पङ्क्तौ प्रतीक्षन्ते स्म तेषां नेत्रेषु सैन्यजीवनस्य आकांक्षा, भविष्ये दृढविश्वासः च प्रकाशितः तेषु बहवः अवदन् यत् शारीरिकपरीक्षायां उत्तीर्णः योग्यः सैनिकः भवितुं तेषां स्वप्नः सर्वदा एव आसीत् ।

"सेनायाम् प्रवेशः, देशस्य सेवा च बाल्यकालात् एव मम स्वप्नः आसीत्। अहं सर्वदा योग्यः सैनिकः, वास्तविकः पुरुषः, वास्तविकः नायकः च भवितुम् इच्छामि स्म। अहम् अधुना पूर्वविश्वविद्यालयस्य स्नातकः अस्मि, अस्मिन् वर्षे च अस्मि eligible to apply.शर्तानाम् अन्तिमे वर्षे अहं मम यौवनस्य पुच्छं गृहीत्वा सैन्यसेवायां भवितुं स्वप्नं पूर्णं कर्तुम् इच्छामि, अहं स्वस्य शारीरिकक्षमतायाः व्यायामं कर्तुं शक्नोमि, स्वशरीरं च सुदृढं कर्तुं शक्नोमि एतत् सैन्यनियुक्तिशारीरिकपरीक्षां सफलतया उत्तीर्णं कृत्वा सैनिकः भवितुम् अर्हति ।

अवगम्यते यत् २०२४ तमस्य वर्षस्य उत्तरार्धे मिन्झी-वीथिकायां नियुक्त्यर्थं आवेदनं कुर्वतां युवानां संख्या, महाविद्यालय-स्नातकानाम् अनुपातः च गलीयां नूतनं उच्चतमं स्तरं प्राप्स्यति योग्याः युवानः विशिष्टाः भविष्यन्ति ते अस्माकं देशस्य रक्षणस्य पवित्रं कार्यं स्कन्धे उत्तरदायित्वं वहन्ति। मिन्झी स्ट्रीट् इत्यस्य सशस्त्रसेनाविभागः अपि राष्ट्ररक्षाशिक्षायाः भर्तीप्रचारकार्यं च सुदृढं करिष्यति, भर्तीनीतेः व्यापकरूपेण प्रचारं करिष्यति, सैन्यशिबिरे सम्मिलितुं अधिकान् महत्त्वाकांक्षिणः युवानः आकर्षयिष्यति, संयुक्तरूपेण च राष्ट्रियरक्षास्वप्नानां निर्माणं करिष्यति।

साक्षात्कार एवं लेखन : नन्दू संवाददाता पान यिंग्यु, संवाददाता लियू हाओरन