2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House News on August 13, स्रोतः Wario64 अद्य (13 अगस्त) प्रकटितवान् यत् Sony PlayStation Store पृष्ठे,"Red Dead Redemption" इति क्रीडायाः PC संस्करणस्य विषये सूचना प्राप्ता ।
"एकं महाकाव्यं पाश्चात्यसाहसिकं अनुभवन्तु, इदानीं प्रथमवारं PC इत्यत्र उपलभ्यते" इति प्लेस्टेशन-भण्डारस्य पृष्ठे पठ्यते ।
किं उल्लेखनीयं यत् पृष्ठे विमोचनदिनाङ्कः २०२३ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्कः इति दर्शितः अस्ति ।एषा PS4 संस्करणस्य विमोचनदिनाङ्कः अस्ति, न तु PC संस्करणस्य, परन्तु एतत् अपि सूचयति यत् PC संस्करणस्य आधिकारिकघोषणा दूरं नास्ति
पूर्ववार्तायां उक्तं यत् रॉकस्टारः अस्मिन् वर्षे अगस्तमासे "रेड डेड् रिडेम्पशन" इत्यस्य पीसी-संस्करणस्य विमोचनं करिष्यति तदतिरिक्तं लीक्-कृते एपिक् गेम्स्-विवरणेषु ज्ञातं यत् अस्य क्रीडायाः आकारः ९.१७GB भविष्यति
IT Home Note: "Red Dead Redemption" (अङ्ग्रेजी: Red Dead Redemption) इति एकः खुले-विश्वस्य पाश्चात्य-एक्शन-साहसिक-खेलः अस्ति यः Rockstar San Diego द्वारा विकसितः अस्ति तथा च Rockstar Games द्वारा प्रकाशितः अस्ति
पृष्ठभूमिः अमेरिकादेशे २० शताब्द्याः आरम्भे स्थापिता अस्ति, यदा गोपालकयुगस्य समाप्तिः भवति । यदा संघीय-एजेण्ट्-जनाः तस्य परिवारस्य जीवनाय धमकीम् अयच्छन्ति तदा सेवानिवृत्तः पूर्वदोषी जॉन् मार्स्टन् कानूनप्रवर्तनस्य सहायार्थं अमेरिकीसीमां गन्तुं बाध्यः भवति ।
क्रीडायां भवन्तः भयंकरं बन्दुकयुद्धं, पराकाष्ठायां रेलयानस्य चोरीं, उपहारमृगया, महान् परिवर्तनयुगे मञ्चिताः द्वन्द्वयुद्धानि च अनुभवितुं शक्नुवन्ति । क्रीडा सुन्दरे मुक्तजगति वीरजीवनयुद्धम् अस्ति, नायकः जॉन् मार्स्टन् एकैकं व्यक्तिं स्वस्य रक्तरंजितं अतीतं दफनयति इति पश्यति।