समाचारं

२०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य २४ दिनाङ्कात् आरभ्य ४७७.३ अरब-रूप्यकाणां व्यापारस्य मात्रा नूतनं न्यूनतमं स्तरं प्राप्तवान् ।विलम्बेन व्यापारे ए-शेयराः पुनः उत्थापिताः वा?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: जिओ रुइडोंग संपादक: झाओ यूं

अगस्तमासस्य १३ दिनाङ्के दिनभरि विपण्यस्य उतार-चढावः, पुनः उत्थानः च अभवत्, त्रयः अपि प्रमुखाः सूचकाङ्काः किञ्चित् वर्धिताः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.३४%, शेन्झेन्-घटकसूचकाङ्के ०.४३%, चिनेक्स्ट्-सूचकाङ्के च ०.९३% वृद्धिः अभवत् ।

क्षेत्राणां दृष्ट्या नागरिकविस्फोटकाः, तैल-गैस-, एम.आर., प्रतिभूति-इत्यादीनि क्षेत्राणि शीर्ष-लाभकर्तृषु अन्यतमाः आसन्, यदा तु कोविड्-१९-चिकित्सा, मद्यं, पारम्परिक-चीनी-चिकित्सा, औषध-व्यापारः इत्यादयः क्षेत्राः सर्वोच्च-हानि-प्राप्तिषु अन्यतमाः आसन्

सामान्यतया व्यक्तिगत-समूहाः पतनात् अधिकं वर्धिताः, विपण्यां ३७०० तः अधिकाः स्टॉकाः वर्धिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ४७७.३ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् १८.६ अरबं न्यूनम् अस्ति, यत् २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य २४ दिनाङ्कात् नूतनं न्यूनतमम् अस्ति

गतशुक्रवासरात् अद्यपर्यन्तं (१३ अगस्त) ए-शेयरस्य मात्रा निरन्तरं संकुचिता अस्ति, प्रतिदिनं नूतनं न्यूनतमं स्तरं प्राप्नोति ।

आशावादीरूपेण यथा यथा भूमिमात्रा पुनः पुनः ताजगी भवति तथा तथा समग्ररूपेण वर्तमानविपण्यस्य "भूमिमूल्यानां" पुष्टीकरणस्य सम्भावना वर्धमाना अस्ति

यथा चित्रे दर्शितं, पवन-सर्व-ए-सूचकाङ्कः ९ जुलै, जुलै-मासस्य २५ दिनाङ्के निम्नतम-समये मोटेन तस्यामेव पेटी-मध्ये आसीत् तथा च अद्यत्वे एतयोः दिवसयोः अन्ते प्रमुख-सूचकाङ्काः अपि महता मात्रायाः सह पुनः उच्छ्रिताः अभवन् , निम्नस्तरस्य अभिलेखनम्।

सर्वेषां ए स्टॉक्-समूहानां औसत-स्टॉक-मूल्यस्य स्थितिः समाना एव अस्ति ।

अन्येषु शब्देषु, यथा यथा व्यापारिकक्रियाकलापः न्यूनः भवति तथा तथा अधिकाधिकाः स्टॉकाः "अचलस्य" अवस्थायां प्रविष्टाः सन्ति ।

यदा "तलम् अधुना अस्ति" इति सहमतिः भवति तदा पुनःप्रत्याहारः आसन्नः भवति ।

अद्यतनव्यवहारस्य परिमाणं नूतनं न्यूनं प्राप्तवान् इति विचार्य अस्मिन् लेखे मुख्यतया एकस्य विषयस्य चर्चा कृता अस्ति——

ए-शेयरव्यापारस्य मात्रा किमपि न्यूनं प्राप्तुं शक्नोति वा?

कालस्य धक्कायां वयं उल्लेखितवन्तः यत् अन्तिमेषु वर्षेषु सर्व-ए-व्यवहारस्य मात्रायाः निम्नबिन्दुः मूलतः २०२० तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्के ४८२.५०५ अरब युआन् आसीत् ।

अद्यतनस्य समापनमूल्यं ४७९.९ अरबं यावत् पुनः नूतनं न्यूनसीमा निर्धारितवती ।

मम विश्वासः अस्ति यत् बहवः जनानां द्वौ प्रश्नौ भविष्यतः।

१) पुनः किमर्थम् एतावत् न्यूनम् ?

२) नूतनं न्यूनं भविष्यति वा ?

वस्तुतः उपर्युक्तप्रश्नस्य उत्तरं कारोबारदरस्य दृष्ट्या उत्तमं दातुं शक्यते।

(टिप्पणी: अहं केवलं भवतः सन्दर्भार्थं विचारान् साझां करोमि)

परिभाषानुसारं कारोबारस्य दरः इति आवृत्तिः यस्याः आवृत्तिः प्रतिभूतिः निर्दिष्टव्यापारदिने हस्तं परिवर्तयति, यत् क्रयविक्रय-कारोबार-दरः इति अपि ज्ञायते अनुपातरूपेण विभिन्नेषु कालखण्डेषु विपण्यक्रियाकलापस्य तुलनायै अधिकं उपयुक्तम् अस्ति ।

किन्तु २०२० तमस्य वर्षस्य मे-मासे सर्व-ए-सूचीकृतानां कम्पनीनां संख्या केवलं ३,८०० तः अधिका आसीत्, अधुना ५,३०० तः अधिका अस्ति; अनेके निरपेक्षसूचकाः तुलना कर्तुं न शक्यन्ते ।

वायुदत्तांशः दर्शयति,इश्वी सन् २०२० मे २५ तारिखअद्य:

शङ्घाई समग्रसूचकाङ्कस्य कारोबारस्य दरः0.46%

पवन क्वान् ए सूचकाङ्कस्य कारोबारस्य दरः0.77%

यदा च व्यवहारस्य परिमाणं ४९० अरब युआन् अधिकं न्यूनं भवति तदाह्यः(अगस्त १२) ।

शङ्घाई समग्रसूचकाङ्कस्य कारोबारस्य दरः0.52%;

पवन क्वान् ए सूचकाङ्कस्य कारोबारस्य दरः0.85%。

तथाअद्यसमापनसमये दत्तांशः किञ्चित् न्यूनः आसीत् :

शङ्घाई समग्रसूचकाङ्कस्य कारोबारस्य दरः0.51%

पवन क्वान् ए सूचकाङ्कस्य कारोबारस्य दरः0.79%

एतेन ज्ञायते यत् व्यापारक्रियाकलापस्य दृष्ट्या वर्तमानं विपण्यं तलस्य समीपे एव गणयितुं शक्यते, परन्तु तत् "ऐतिहासिकतलम्" इति वक्तुं न शक्यते । अन्ततः २०१८ तमस्य वर्षस्य उत्तरार्धात् २०१९ तमस्य वर्षस्य आरम्भपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य कारोबार-दरः ०.४% तः न्यूनः एव आसीत् ।

यथा, २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य कारोबार-दरः केवलं ०.३% आसीत्, विण्ड्-इत्यस्य च ०.५५% आसीत् ।

यदि अन्याः परिस्थितयः अपरिवर्तिताः एव तिष्ठन्ति तर्हि कारोबारस्य दरः ०.५% तः ०.३% "ऐतिहासिकतलस्य" समीपं गमिष्यति, यस्य अर्थः अस्ति यत् अद्यापि लेनदेनस्य मात्रायां न्यूनतायाः स्थानं वर्तते

किन्तु यथा लेखस्य आरम्भे उक्तम्-

१) "अधः गतिः नास्ति" इति अवस्थायां विपण्यस्य उतार-चढावः अत्यधिकः न भविष्यति;

२) तलस्य यथा यथा समीपे भवति तथा अल्पकालीनपुनर्प्रत्यागमनस्य सम्भावना अपि वर्धते।

अतः भविष्ये व्यवहारस्य मात्रा नूतनानि न्यूनतमानि स्तरं प्राप्नोति चेदपि सर्वे तर्कसंगतरूपेण व्यवहारं कर्तुं शक्नुवन्ति ।

अद्यत्वे के के क्षेत्राणि परिभ्रमन्ति ?

कालस्य सशक्तः नूतनः मुकुटसंकल्पनाक्षेत्रः अद्यत्वे अपि निरन्तरं भवितुं असफलः अभवत् इति मम विश्वासः अस्ति यत् बहवः निवेशकाः एतत् अपेक्षितवन्तः।

परिवर्तनस्य पृष्ठभूमितः अद्य निधिभिः के विषयाः आविष्कृताः?

१) नागरिकविस्फोटस्य अवधारणा

समापनसमये अयं क्षेत्रः ३.६% अधिकं वर्धितः, विपण्यां प्रथमस्थानं प्राप्तवान् ।

तार्किकरूपेण नागरिकविस्फोटस्य अवधारणा श्वः पर्यावरणसंरक्षणक्षेत्रस्य निरन्तरता इव अधिका अस्ति । मुख्यतया अत्र निहितम् अस्ति : १.

"आर्थिक-सामाजिक-विकासस्य व्यापक-हरित-परिवर्तनस्य त्वरणस्य विषये रायाः" इति, यत् अद्यतनकाले बहु किण्वनं कुर्वन् अस्ति, दक्षिणपश्चिम-चीन-देशे जलविद्युत्-निर्माणस्य त्वरितीकरणस्य आवश्यकतायां प्रथमवारं स्पष्टतया बलं ददाति

केचन जनाः मन्यन्ते यत् जलविद्युत्स्थानकानाम् निर्माणाय तथा च सहायकमार्गाणां, सेतुनां, सुरङ्गखननस्य अन्यपरियोजनानां च कृते विस्फोटकानाम्, तत्सम्बद्धानां च सेवानां आवश्यकता भवति, तथा च नागरिकविस्फोटकाः प्रायः परियोजनायाः अग्रभागे भवन्ति, तेषां लाभः प्रथमः भविष्यति

२) तैल-गैस-क्षेत्रम्

वार्तायां सोमवासरे अन्तर्राष्ट्रीयतैलमूल्यानि ३% अधिकं वर्धितानि, पञ्चमवारं व्यापारदिवसस्य कृते वर्धितानि, यतः मध्यपूर्वे द्वन्द्वानां वर्धनेन वैश्विककच्चे तेलस्य आपूर्तिः कठिना भवितुम् अर्हति इति मार्केट् अपेक्षितवान्।

वैश्विकमापदण्डः ब्रेण्ट् कच्चे तेलस्य वायदा ८२.३० डॉलर प्रति बैरल् इति मूल्ये समाप्तः, २.६४ डॉलर अथवा ३.३% अधिकः, अस्मिन् वर्षे एकदिवसीयः बृहत्तमः लाभः। अमेरिकी डब्ल्यूटीआई कच्चे तेलस्य वायदा मूल्यं ८०.०६ डॉलर प्रति बैरल् इति मूल्ये समाप्तम्, यत् ३.२२ डॉलर अथवा ४.२% अधिकम् अस्ति ।

एवरब्राइट सिक्योरिटीजआपूर्ति-माङ्ग-मूलभूतैः सह मिलित्वा भू-राजनैतिक-जोखिमाः तुल्यकालिकरूपेण प्रबलाः सन्ति, तैलस्य मूल्यानि च उच्च-अस्थिर-मूल्यानां विषये आशावादीः सन्ति इति सूचितम् अल्पकालीनरूपेण उच्चभूराजनैतिकजोखिमवातावरणे वस्तुमूल्यानां हिंसकरूपेण उतार-चढावः भवति ।

दीर्घकालं यावत् शोधप्रतिवेदने सूचितं यत् अद्यापि वस्तुनां मूल्यनिर्धारणव्यवस्थायां आपूर्तिमागधाकारकाः वर्तन्ते, भूराजनीतिककारकाः च आपूर्तिमागधाकारकैः सह प्रतिध्वनिताः भवन्ति अमेरिकादेशः ग्रीष्मकालस्य पेट्रोलस्य उपभोगस्य शिखरऋतौ प्रविष्टः अस्ति, पारम्परिकस्य शिखरस्य उपभोगस्य ऋतौ पेट्रोलस्य उपभोगः महतीं वर्धितः, कच्चे तैलस्य भण्डारणस्य प्रवृत्तिः च स्पष्टा अस्ति यद्यपि IEA कच्चे तैलस्य मध्यम-दीर्घकालीन-माङ्गल्याः मन्दगतिः अस्ति तथापि तृतीयत्रिमासे कच्चे तैलस्य माङ्गलिका अद्यापि शिखर-ऋतु-उपभोगेन चालिता प्रबलः अस्ति, वैश्विक-कच्चे तैलस्य आपूर्तिः, माङ्गं च कठिनं भविष्यति इति अपेक्षा अस्ति ईआईए अनुमानानुसारं २०२४ तमस्य वर्षस्य तृतीयचतुर्थत्रिमासे आपूर्तिमाङ्गस्य अन्तरं क्रमशः ८८०,००० बैरल् प्रतिदिनं, ६६०,००० बैरल् प्रतिदिनं च भविष्यति भूराजनीतिकजोखिमानां तथा सशक्ततैलमूल्यमूलभूतानाम् संयुक्तप्रभावस्य अन्तर्गतं वयं आशावादीः स्मः यत् तैलमूल्यानि उच्चानि अस्थिराणि च भविष्यन्ति।

३) उपभोक्तृ इलेक्ट्रॉनिक्स

वार्तायां मीडिया-समाचार-अनुसारं प्रौद्योगिकी-सम्वादकः गुर्मन् अवदत् यत्,सेवफलस्मार्टचक्षुषः द्वितीयपीढीयाः विजनप्रो च विकसिताः सन्ति । तदतिरिक्तं एप्पल् द्वितीयपीढीयाः विजन प्रो इत्यस्य विकासं निरन्तरं कुर्वन् अस्ति, तस्य विमोचनसमयः अद्यापि न निर्धारितः ।

अद्यतनकाले अनेकेषां स्मार्टचक्षुषः गहनप्रक्षेपणेन अपि क्षेत्रे विपण्यस्य ध्यानं वर्धितम् अस्ति ।

केचन संस्थागतसंशोधनप्रतिवेदनाः पूर्वं सूचीं कृतवन्तः↓

इदं ज्ञातव्यं यत् उपर्युक्तत्रयक्षेत्रेषु उपभोक्तृविद्युत्क्षेत्रस्य समग्ररूपेण हाले एव वृद्धिः न्यूना अभवत् बुधवासरः (७ अगस्त) अद्य एव सभा पुनः आरब्धा।

दैनिक आर्थिकवार्ता