2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस्-ओलम्पिक-क्रीडायां क्वान् होङ्गचान् स्वर्णपदकद्वयं प्राप्य देशस्य गौरवम् अभवत् । तस्याः गृहनगरं मैहे ग्रामः, झान्जियाङ्ग-नगरस्य, गुआङ्गडोङ्ग-नगरस्य पुनः कोलाहलपूर्णः अभवत् । समाचारानुसारं अद्यैव मैहे ग्रामे प्रतिदिनं सहस्राणि जनाः चेक-इनं कुर्वन्ति ।क्वान् होङ्गचान् इत्यस्य माता असहायरूपेण अवदत् यत् - "अहं मम पुत्रीं गृहं गन्तुं न साहसं करोमि यतोहि अत्र बहवः जनाः सन्ति।"
क्वान् होङ्गचान् इत्यस्य गृहनगरं प्रथमवारं न व्याप्तम् ।२०२१ तमस्य वर्षस्य अगस्तमासे टोक्यो-ओलम्पिक-क्रीडायां क्वान् होङ्गचान् प्रसिद्धः अभवत् समयः, जनमतात् व्यापकं आलोचनां प्रेरितवान् । दुःखदं यत्, २.वर्षत्रयानन्तरं पुनः एषः दृश्यः अभवत्, तस्मात् अपि दुर्बलतरम् ।यदा क्वान् होङ्गचान् चीनदेशं प्रत्यागतवती तदा सा विमानस्थानके प्रशंसकैः परितः आसीत्, केचन बलात् आलिंगनं कृतवन्तः, केचन तस्याः मुखस्य समीपे एव छायाचित्रं गृहीतवन्तः। क्वान् होङ्गचान् इत्यस्य पितामहस्य गृहं पर्यटकानाम् नित्यप्रवाहात् अप्रतिरक्षितं नासीत्, वृद्धाः च सामान्यतया विश्रामं कर्तुं न शक्नुवन्ति स्म, येन पर्यटकाः भित्तिं न विदारयन्ति इति निवारयितुं वृद्धानां प्राङ्गणस्य एकं पार्श्वे वेष्टनेन आच्छादितव्यम् आसीत् क्वान् होङ्गचान् तस्याः परिवारः च उत्पीडनं न सहन्ते इति वक्तुं शक्यते ।
क्वान् होङ्गचान् इत्यस्य रुचिः किमपि दोषः नास्ति, विमानस्थानके अभिवादनं कृत्वा मैहे ग्रामे चेक इन करणं अपि अवगम्यते । परन्तु क्वान् होङ्गचान् सर्वदिशातः जनाः चित्रं गृह्णन्ति इति न केवलं अशिष्टं, अपितु धक्कायितुं, आलिंगनं च इत्यादयः व्यवहाराः क्रीडकानां व्यक्तिगतसुरक्षायाः कृते अधिकं खतरान् जनयन्ति।किं भवता कदापि क्वान् होङ्गचान् इत्यस्य भावनाः विचारिताः?अन्तिमवारं गतवर्षस्य नवम्बरमासे क्वान् होङ्गचान् गृहं गता, तस्याः कृते गृहं गत्वा परिवारेण सह पुनः मिलनं दुर्लभम् आसीत् तथापि प्रशंसकाः तस्याः गृहस्य द्वारं अवरुद्धवन्तः to come in and out.किं प्रशंसकाः क्वान् होङ्गचान् तस्याः परिवारस्य च भावनां विचारितवन्तः?क्वानहोङ्गचान् मैहे ग्रामस्य गौरवम् अस्ति यत् नेटिजनानाम् प्रवेशाय इमान्दाराः आतिथ्यशीलाः च ग्रामिणः खाद्यस्य स्तम्भाः स्थापिताः, पार्किङ्गस्थानानि च योजनाकृतवन्तः परन्तु अनन्तकोलाहलेन अन्येषां ग्रामजनानां जीवनं निःसंदेहं बाधितम् अस्ति। "मैहे ग्रामः भवतः स्वागतं करोति" इति क्वान् होङ्गचान् परिवारस्य ग्रामजनानां च उदारतां प्रतिबिम्बयति तथापि यदि एतेन "मम पुत्रीं गृहं गन्तुं साहसं न करणीयम्" तर्हि एतादृशः चेक-इनः स्पष्टतया समुचितसीमां लङ्घयति त्वम्?
क्वान् होङ्गचान् इत्यस्य यातायातप्रवाहः सर्वाधिकः अस्ति, परन्तु वयं क्वान् होङ्गचान् इत्यस्य गृहमार्गं यातायातस्य अवरुद्धं कर्तुं न शक्नुमः ।प्रशंसकानां कट्टर घेरणस्य सम्मुखे एकदा क्वान् होङ्गचान् अवदत् यत् - "आशासे सर्वे मां साधारणव्यक्तिरूपेण व्यवहारं करिष्यन्ति, मित्रवत् अभिवादनं करिष्यन्ति च" इति ग्रामे जीवनम् । एतादृशं कुटुम्बं बाधितुं व्यजनानां कथं तंत्रिका भवति ? Quanhongchan उपभोक्तुं लंगरानाम् काः योग्यताः सन्ति? माता स्वपुत्रीं गृहं गन्तुं न साहसं करोति तत् स्वपुत्र्याः रक्षणात् बहिः अस्ति, परन्तु किं न स्वपुत्र्याः अतलसेवनस्य विरोधः?
यदि भवन्तः क्रीडकाः, गोताखोरी, क्रीडा च रोचन्ते तर्हि स्पर्धायां ध्यानं दत्त्वा स्पर्धायाः बहिः समयं क्रीडकानां कृते एव त्यक्तव्यम् ।क्वान् होङ्गचान् शान्ततया गृहं गन्तुं न शक्नोति, तस्य विषये पर्याप्तं ध्यानं दातव्यम्।क्वान् होङ्गचान् इत्यादीनां ओलम्पिकविजेतानां कृते स्वपरिवारेण सह किञ्चित् समयं एकान्ते व्यतीतुं न केवलं स्वपरिवारस्य सावधानीपूर्वकं परिचर्या, अपितु सर्वकारस्य सक्रियमार्गदर्शनस्य अपि आवश्यकता वर्तते, "अवरोधस्य" निवारणाय प्रभावी उपायाः अपि आवश्यकाः सन्ति
यदा यातायातनिर्गमाः, प्रशंसकाः स्वेच्छया निर्गच्छन्ति तदा एव सर्वेषां प्रशंसकानां कृते गृहमार्गः सुचारुः भवितुम् अर्हति, क्रीडकाः च भविष्ये प्रशिक्षणे, स्पर्धासु च सर्वात्मना समर्पयितुं शक्नुवन्ति
स्रोतः - बीजिंग इवनिङ्ग् न्यूज इत्यस्य प्रशिक्षु संवाददाता ली क्षिया
प्रक्रिया सम्पादक: u028