समाचारं

प्रथमसप्तमासेषु गुआङ्गझौ सीमाशुल्कजिल्ला उद्यमाः १९.८३ अरब युआन् "शीतलगृहसाधनानाम्" निर्यातं कृतवन्तः यथा विद्युत्पङ्खाः, वातानुकूलनयंत्रं, रेफ्रिजरेटरः च

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गुआङ्गझौ सीमाशुल्कविभागात् संवाददातृभिः ज्ञातं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु ग्वाङ्गझौ सीमाशुल्कजिल्ला उद्यमाः वर्षे वर्षे १९.८३ अरब युआन् "शीतलगृहोपकरणानाम्" निर्यातं कृतवन्तः यथा विद्युत्पङ्खाः, वातानुकूलकाः, रेफ्रिजरेटरः च प्रायः ५.६% वृद्धिः ।
अगस्तमासस्य १२ दिनाङ्के फोशान्-नगरस्य शुण्डे-नगरस्य बेइजियाओ-बन्दरगाहस्य सीटी-वादनेन सह "डाफेङ्ग् ३०२८" इति शटल-नौका ४,०००-तमेभ्यः अधिकेभ्यः वातानुकूलक-खण्डैः सह शनैः शनैः प्रस्थिता, "एक-बन्दर-प्रवेश"-विधानेन शीघ्रमेव नान्शा-बन्दरगाहं प्रति प्रस्थिता .नान्शा-बन्दरगाहं प्राप्तस्य अनन्तरं उपर्युक्तानि माल-वाहनानि अन्तर्राष्ट्रीय-मालवाहक-यानेषु स्थानान्तरिताः भविष्यन्ति, सऊदी-अरब-देशेषु अन्येषु च देशेषु क्षेत्रेषु च परिवहनं भविष्यति, येन स्थानीय-उपभोक्तृभ्यः ग्रीष्मकालीन-शीतलता आगमिष्यति |.
शुण्डे, फोशान् "गृहसाधननगरम्" इति नाम्ना प्रसिद्धम् अस्ति अस्मिन् वर्षे एप्रिलमासात् आरभ्य फोशान्-नगरस्य शुण्डे-नगरे वातानुकूलन-फ्रिज-इत्यादीनां "शीतल-गृह-उपकरणानाम्" निर्यातस्य मात्रायां महती वृद्धिः अभवत् ।
"वयं नूतनानां प्रौद्योगिकीनां अनुसन्धानं विकासं च निरन्तरं सुदृढं कुर्मः, विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां प्राधान्यानि संयोजयामः, भिन्नप्रकारस्य उत्पादानाम् विपणनपद्धतीनां च प्रारम्भं कुर्मः। विदेशेषु उपभोक्तृभिः तेषां सुस्वागतं भवति तथा च निर्यात-आदेशानां परिमाणं निरन्तरं वर्धते ." मिडिया ग्रुप् एक्स्प्रेस् इत्यस्य सीमाशुल्ककार्याणां प्रमुखः झाओ लाङ्गः।
गृहउपकरणकम्पनीभिः निर्यातस्य विस्तारस्य अधिकं सेवां कर्तुं औद्योगिकशृङ्खलायाः आपूर्तिश्रृङ्खलायाः च वास्तविक आवश्यकतासु ध्यानं दातुं गुआंगझौ सीमाशुल्कस्य सहायककम्पनी फोशान सीमाशुल्कं "उद्यमसमूहप्रसंस्करणव्यापारनिरीक्षण" सुधारप्रतिरूपस्य प्रचारं निरन्तरं करोति, सहितं Midea Enterprise Group तथा Xinbao Electrical Appliance Enterprise Group इत्यस्य 10 प्रमुखाः उद्यमाः उद्यमसमूहानां प्रसंस्करणव्यापारपरिवेक्षणे समाविष्टाः सन्ति येन सुनिश्चितं भवति यत् उद्यमैः आयातितानां बन्धितसामग्रीणां समूहोद्यमानां मध्ये लचीलेन आवंटनं कर्तुं शक्यते, प्रभावीरूपेण समाधानं भवति आदेशवृद्ध्या कारणीभूता कठिनसामग्रीप्रदायस्य समस्या।
वातानुकूलनयंत्रं, रेफ्रिजरेटरं च इत्यादीनि "शीतलगृहउपकरणाः" आकारेण तुल्यकालिकरूपेण विशालाः सन्ति घण्टाः तथा "नियुक्ति सीमाशुल्कनिकासी" गैर-कार्यसमये, तथा च सक्रियरूपेण उद्यमानाम् मार्गदर्शनं कुर्वन्ति यत् ते निर्यातितगृहउपकरणानाम् सीमाशुल्कनिष्कासनसमयं तथा लोडिंग्-अनलोडिंग्-समयं न्यूनीकर्तुं "एकं बन्दरगाह-प्रवेशः" तथा "बन्दरगाहे प्रत्यक्ष-भारः" इत्यादीन् सुविधा-उपायान् प्रयोक्तुं शक्नुवन्ति , तथा "बन्दरे एकस्मिन् दिने आगमनं, तस्मिन् एव दिने निर्यातं" प्राप्तुं च ।
पाठ एवं चित्र|रिपोर्टर वांग हैयान संवाददाता गुआन युए
प्रतिवेदन/प्रतिक्रिया