समाचारं

Steam Deck एकं प्रमुखं उन्नयनं प्राप्नुयात् नूतनं पेटन्टं VR समर्थनार्थं स्ट्रीमिंग् अनुकूलितं करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि SteamDeck हस्तगतकन्सोलस्य उद्भवेन पोर्टेबल गेमिंग् अनुभवे महती उन्नतिः अभवत् तथापि भारस्य विनिर्देशस्य च सीमायाः कारणात् बैटरीजीवनस्य कार्यक्षमतायाः च सम्यक् संतुलनं कथं करणीयम् इति सर्वदा महती समस्या आसीत्

गेमेण्ट्-रिपोर्ट्-अनुसारं वाल्व् इत्यनेन अद्यैव नूतनं पेटन्टं प्रदत्तम्, यस्य तात्पर्यं भवितुम् अर्हति यत् स्टीम डेक् नूतन-वीआर-एकीकरण-प्रौद्योगिक्याः माध्यमेन उत्तमं स्ट्रीमिंग्-प्रभावं प्राप्स्यति, अतः कार्यक्षमतायाः बैटरी-जीवनस्य च समस्याः परिहृताः भविष्यन्ति


प्रतिवेदने सूचितं यत् वाल्व् इत्यनेन "Dual Detail Encoding in Distributed Systems" इति पेटन्टं प्रदत्तम्, यस्य उद्देश्यं होस्ट् तः अन्यस्मिन् उपकरणे न्यूनविलम्बतायुक्तानि, उच्चनिष्ठायुक्तानि चित्राणि प्रदातुं वर्तते ज्ञातव्यं यत् पेटन्ट्-पत्रे होस्ट्-शिरः-माउण्टेड्-यन्त्रस्य अथवा हस्तगत-यन्त्रस्य मध्ये वायरलेस्-गेज-पॉइण्ट्-सञ्चारस्य, रेण्डरिंग्-इत्यस्य च उल्लेखः अस्ति अस्य अर्थः अस्ति यत् SteamDeck इत्यस्य PC स्ट्रीमिंग् क्षमतासु सुधारः भविष्यति, भविष्ये च VR प्रणालीषु अपि समर्थनं कर्तुं शक्नोति ।

अवश्यं, प्रौद्योगिकीकम्पनयः सामान्यतया वर्षभरि विविधानि नवीनपेटन्ट्-पत्राणि प्रस्तौति, अन्ततः ते साक्षात्कृताः भविष्यन्ति वा इति अद्यापि अज्ञातं यत् सर्वेषां उपर्युक्तसामग्रीणां वस्तुनिष्ठरूपेण अवलोकनस्य आवश्यकता वर्तते।