2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
PS5 विक्रयः अस्मिन् एव काले PS4 अतिक्रान्तवान्
सोनी इत्यनेन स्वस्य नवीनतमवित्तीयप्रतिवेदने प्लेस्टेशन-हार्डवेयर-सॉफ्टवेयर-इत्यस्य विक्रयस्य आँकडानि प्रकाशितानि । प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् त्रैमासिके सोनी इत्यनेन २५ लक्षं प्लेस्टेशन ५ गेम कन्सोल् विक्रीतम् यद्यपि पूर्वत्रिमासिकानां अपेक्षया एषा संख्या न्यूनीभूता अस्ति तथापि PS5 इत्यस्य सञ्चितविक्रयः ६१.७ मिलियन यूनिट् अतिक्रान्तवान्, यत् प्लेस्टेशन ४ इत्यस्य विक्रयणं किञ्चित् अतिक्रान्तवान् तस्य जीवनचक्रस्य समानं चरणम् ।
"काला मिथक: Wukong" एम स्टेशन रेटिंग भविष्यवाणी
अद्यैव विदेशीयः श्वसनकर्ता टॉम हेण्डर्सन् इत्यनेन प्रकटितं यत् "ब्लैक् मिथ्: वूकोङ्ग" इत्यस्य मूल्याङ्कनसङ्केतः मीडिया मूल्याङ्ककानां च कृते वितरितः अस्ति, मूल्याङ्कनस्य विमोचनदिनाङ्कः च अगस्तमासस्य १६ दिनाङ्के निर्धारितः अस्ति
विदेशीयः ब्लोगरः जर्मनस्ट्रैण्ड्स् इत्यनेन सामाजिकमाध्यमेषु "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य अन्तिममेटास्कोर् भविष्यवाणीं प्रारब्धम् ।
नेटिजन्स् टिप्पणीक्षेत्रे स्वस्य स्कोरस्य विषये टिप्पणीं कृतवन्तः तेषु अधिकांशः अनुमानं कृतवान् यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य स्कोरः ८५ अंकानाम् उपरि भविष्यति, सामान्यतया च मन्यते यत् एतत् ८५-९० अंकानाम् परिधिमध्ये भविष्यति। कतिपये नेटिजन्स् अपि सन्ति ये मन्यन्ते यत् एतत् ९० बिन्दुभ्यः उपरि भविष्यति तथा च "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य कृते जयजयकारं कुर्वन्ति । अतः एम स्टेशनस्य अस्य कार्यस्य रेटिंग् किं भविष्यति इति भवतः मतं टिप्पणीक्षेत्रे अधोलिखिते चर्चायां भागं ग्रहीतुं स्वागतम्।
"GTA6" इत्यस्य विमोचनदिनाङ्के परिवर्तनं न जातम्
Take-Two CEO Strauss Zelnick इत्यनेन अर्जन-कॉल-काले पुष्टिः कृता इति कथ्यते यत् Grand Theft Auto 6 इत्येतत् अद्यापि 2025 तमे वर्षे प्रक्षेपणस्य मार्गे अस्ति, यत् अस्मिन् वर्षे पूर्वं तः अद्यतन-रिपोर्ट्-आन् दूरं करोति इति भासते यत् विकासः "पृष्ठतः" अस्ति यदा GTA 6 इत्यस्य वर्तमानविकासस्य चरणस्य विषये पृष्टः तदा Zelnick इत्यनेन प्रश्नस्य साक्षात् उत्तरं दातुं न अस्वीकृतम् ।
Call of Duty 21 इति लीक् कृतम् अस्ति
Call of Duty: Black Ops 6 लीक्स् इत्यस्य बाढस्य अनन्तरं Activision Blizzard इत्यनेन Black Ops 6 लीकर्भ्यः तथा च लीक् कृतानां क्रीडाणां आतिथ्यं कुर्वतां वेबसाइट्-स्थानानां कृते cease-and-desist पत्राणि प्रेषयितुं आरब्धम् अस्ति
"Black Ops 6" इति क्रीडायाः लीक् कृतस्य संस्करणस्य एकः बृहत्तमः मेजबानः "PSLAN" अस्ति, तथा च सम्प्रति एक्टिविजन ब्लिजार्ड् इत्यस्मात् विरामं त्यक्तुं च अनुरोधः प्राप्तः इति दलं दावान् करोति PSLAN इत्यस्य अनुसारं Activision इत्यनेन पत्रे उक्तं यत् ते "Black Ops 6" इत्यस्य उपयोगस्य अधिकारं प्रतिमासं 6 यूरो मूल्येन विक्रयन्ति तथा च क्षतिपूर्तिरूपेण 250,000 यूरो क्षतिपूर्तिं याचितवन्तः। शतशः जनाः पूर्वमेव PSLAN मार्गेण Black Ops 6 क्रीडन्ति।
ततः परं PSLAN इत्यनेन Black Ops 6 इत्यस्य समर्थनं निष्कासितम् ।
गेराल्ट् अद्यापि द विचर ४ इत्यस्मिन् दृश्यते
अधुना एव "विचर्" श्रृङ्खलायां गेराल्ट् इत्यस्य स्वर-अभिनेता डग् कोक्ले इत्यनेन यूट्यूब-कार्यक्रमे प्रकाशितं यत् गेराल्ट् अद्यापि अस्मिन् क्रीडने केनचित् रूपेण दृश्यते इति
सः अवदत् - "विचर ४ इति घोषितम्। अहम् अद्यापि किमपि सूचनां प्रकाशयितुं न शक्नोमि। वयं केवलं जानीमः यत् गेराल्ट् क्रीडायां सम्मिलितः भविष्यति, परन्तु वयं न जानीमः यत् कियत् सहभागिता भविष्यति। अस्य क्रीडायाः केन्द्रबिन्दुः गेराल्ट् नास्ति, अतः this time कथा तस्य विषये नास्ति, अस्मिन् समये कस्य विषये अस्ति इति वयं न जानीमः” इति ।
"रूपककाल्पनिक" खिलाडयः परीक्षणेन अत्यन्तं सन्तुष्टाः सन्ति
एटलस् आधिकारिकतया अकिहाबरानगरे आयोजिते परीक्षणकार्यक्रमे "ATLUS FES" इत्यस्मिन् स्वस्य विकासदलेन STUDIO ZERO इत्यनेन निर्मितस्य नूतनस्य आरपीजी "ReFantazio" इत्यस्य खिलाडयः प्रतिक्रियाः प्रकाशिताः।
आँकडा दर्शयति यत् ९७% क्रीडकाः अस्य क्रीडायाः प्रदर्शनेन सन्तुष्टाः सन्ति, तेषु ६९% "अति सन्तुष्टाः" इति अनुभवन्ति, ९६% क्रीडकाः च एतत् क्रीडां क्रेतुं इच्छन्ति इति अवदन्
हिदेओ कोजिमा १० वर्षाणि यावत् "पीटी" त्यजति
हिदेओ कोजिमा इत्यनेन निर्मितस्य भयानकक्रीडायाः "PT" इत्यस्य प्रदर्शनं आधिकारिकतया PS4 मञ्चे अवतरत् यत् सः क्रीडायाः दुर्भाग्यपूर्णस्य मृतजन्मस्य स्मरणार्थं स्वस्य आधिकारिकं ट्विट्टरे एकं लेखं प्रकाशितवान्।