समाचारं

ब्रिटिश चित्रकला : तैलचित्रेषु सौन्दर्यं एतावन्तः सुन्दराः सन्ति!

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ब्रिटिश चित्राणि सुकुमारतया बुनानि स्वप्नप्रकरणानि इव सन्ति तेषां तैलचित्रेषु दृश्यमानानि सुन्दराणि पिशाचाः इव सन्ति ये कालस्य अन्तरिक्षस्य च यात्रां कुर्वन्ति। न केवलं वर्णभोजः, अपितु भावानाम्, आत्मानां च कोमलः प्रवाहः अपि ।
प्रत्येकं प्रहारः सुकुमारत्वक् उपरि वायुः इव, अवर्णनीयरूपरेखां परिभाषयति, प्रातः प्रकाशे गुलाबः इव, यः जीवनस्य तेजः विषये सूक्ष्मः, आडम्बरपूर्णः च भवति अत्र वर्णाः केवलं दृग्भोगः एव न भवन्ति, ते भावनदीषु परिणमन्ति, कैनवासस्य उपरि प्रवहन्ति, सौन्दर्यस्य, शोकस्य, स्वप्नस्य च कथाः कथयन्ति।



तानि सुन्दराणि नेत्राणि गभीराः उज्ज्वलाः, निशाकाशस्य उज्ज्वलतमतारकाणां इव, प्रज्ञायाः कोमलतायाः च प्रकाशमानाः, मानवहृदयस्य गहनतमं रहस्यं प्रविष्टुं शक्नुवन्ति इव। तेषां स्मितं सूक्ष्मं मनोहरं च भवति, यथा वसन्तकाले उष्णसूर्यप्रकाशः, यः जगति सर्वान् हिमान् हिमान् च द्रवयितुं शक्नोति, येन जनाः तान् आकांक्षन्ति, मत्तं च कुर्वन्ति



ब्रिटिशतैलचित्रेषु दृश्यमानानि सौन्दर्याणि न केवलं सौन्दर्यस्य मूर्तरूपं, अपितु तत्कालीनस्य भावनायाः दर्पणप्रतिमा अपि स्वस्य अद्वितीयमुद्रायाः सह तस्य युगस्य लालित्यं, रोमाञ्चं, अनिरोधं च कथयन्ति। चित्रकारानाम् चित्रेषु ते कालस्य बाधां अतिक्रम्य शाश्वतशास्त्रीयाः अभवन्, येन भविष्यत्पुस्तकानां कृते अतीतस्य वैभवस्य दर्शनं भवति स्म























































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।