समाचारं

भारते निर्मितस्य पिक्सेल ८ फ़ोनस्य गूगलस्य प्रथमः समूहः उत्पादनपङ्क्तौ सफलतया रोल ऑफ् भवति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञातं यत् गूगल इण्डिया इत्यस्य आधिकारिकलेखेन एक्स मञ्चे ट्वीट् कृतम्,भारते निर्मितस्य पिक्सेल ८ फ़ोनस्य प्रथमः समूहः विधानसभारेखातः लुठितः इति घोषितम्


आईटी हाउस् इत्यनेन २०२३ तमस्य वर्षस्य अक्टोबर् मासे ज्ञापितं यत् गूगल इत्यनेन भारते पिक्सेल ८ श्रृङ्खलायाः स्मार्टफोनानां निर्माणस्य योजना आधिकारिकतया घोषिता अस्मिन् वर्षे फरवरीमासे अधिकानि उत्पादनविवरणानि लीक् अभवन् ।

गूगलः प्रथमं दक्षिणभारते स्थिते स्वस्य कारखाने Pixel 8 Pro इत्यस्य उत्पादनपङ्क्तिं सज्जीकरिष्यति, अस्मिन् वर्षे द्वितीयत्रिमासे उच्चस्तरीयस्य फ़ोनस्य उत्पादनं आरभ्यत इति योजना अस्ति, तदनन्तरं Pixel 8 मॉडलस्य उत्पादनं स्वस्य कारखाने करणीयः उत्तरभारते वर्षे मध्ये ।

विषये परिचितानाम् अनुसारं गूगलेन गतवर्षे पिक्सेल-फोनानां महत्त्वाकांक्षी-विक्रय-लक्ष्यं निर्धारितम्, २०२४ तमे वर्षे च एककोटि-यूनिट्-इत्यस्य निर्यातस्य योजना कृता ।

अस्मिन् वर्षे जुलैमासे ज्ञातं यत् गूगलः भारतीयविद्युत्निर्मातृसंस्थायाः डिक्सन् टेक्नोलॉजीजस्य साहाय्येन पिक्सेल ९ इत्यस्य मानकसंस्करणस्य निर्माणस्य योजनां कुर्वन् अस्ति, तस्मिन् एव काले उच्चस्तरीयपिक्सेल ९ प्रो, पिक्सेल ९ एक्सएल च फॉक्सकॉन् इत्यनेन निर्मिताः भविष्यन्ति भारतीयकारखाना ।