2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतदिनेषु मोबाईल-फोन-उद्योगः किञ्चित् शान्तः अस्ति इति भासते पार्श्वे स्थितस्य "फलस्य" iPhone 16-श्रृङ्खलायाः विषये प्रायः सर्वाणि वार्तानि प्रकाशितानि सन्ति।
पश्चात् पश्यन् इदं प्रतीयते यत् अस्माकं घरेलुनिर्मातारः वर्षस्य उत्तरार्धे "लघुपर्दे" केकं ग्रहीतुं प्रयतन्ते तेषु OPPO Find X8 श्रृङ्खला प्रथमा अस्ति यत् पूर्वतापनं प्रचारं च आरभते।
वार्ता भङ्गं कृतवन्तः ब्लोगर्-जनानाम् अनुसारं नूतनानां द्वय-कप-माडलानाम् OPPO Find X8 श्रृङ्खलायाः उत्पादनं निर्धारितम् अस्ति, वर्तमानकाले च काच-शरीरेषु ध्यानं वर्तते
कतिपयदिनानि पूर्वं ओप्पो फाइण्ड् श्रृङ्खलायाः उत्पादप्रबन्धकः झोउ यिबाओ इत्यनेन एकं भिडियो प्रकाशितम् यत् इलेक्ट्रॉनिक-उत्पादानाम् मध्ये "सत्यसुगन्ध-नियमस्य त्रीणि पीढयः" अस्ति, यस्य अर्थः अस्ति यत् प्रथम-पीढीद्वयं ऊर्जां सञ्चयति, सञ्चयति च, तत् च सुलभं भविष्यति तृतीयपीढीयाः कृते यथार्थतया भग्नः अभवत्, तथा च "Find X8 श्रृङ्खला एतत् "सत्यसुगन्धस्य त्रीणि पीढयः" नियमं तृप्तं करिष्यति।"
पूर्वं झोउ यिबाओ इत्यनेन संचारसभायां अपि उक्तं यत् OPPO Find X8 पतले हल्के च भवितुं, बैटरी-जीवनं दीर्घं भवितुं, विश्वसनीयं स्थायित्वं च, दृढं प्रदर्शनं, महान् फोटोग्राफं च गृहीतुं... इत्यादिषु लाभं पूरयिष्यति। किं सम्भवति यत् Find X8 Find X7 Ultra इत्यस्य अनन्तरं अन्यत् कृष्णवर्णीयं कारखानस्य वास्तविकं सुगन्धयन्त्रं भविष्यति?
यतः सर्वे तस्य प्रतीक्षां कुर्वन्ति, सम्पादकः विद्यमानसूचनायाः आधारेण एतत् नूतनं ओप्पो-फोनं क्रमेण व्यवस्थितं करिष्यति ।
प्रथमं यत् अहं वक्तुम् इच्छामि तत् निश्चितरूपेण तस्य पटलम् अस्ति Find Went इत्यस्य एषा पीढी १५ वर्षे।
यथा नित्य-गहनतायुक्तस्य सूक्ष्म-वक्र-पर्दे यस्य विषये अधिकाः जनाः चिन्तिताः सन्ति, तस्य उपयोगः Pro संस्करणे तथा अल्ट्रा-संस्करणे भविष्यति इति अवगम्यते यत् मानकसंस्करणं मूल्यविचारस्य कारणेन अस्ति
रिजोल्यूशनस्य दृष्ट्या Find X8 1.5K अस्ति, तथा च स्क्रीन बेस मटेरियलः BOE इत्यस्य नवीनतमः सामग्री अस्ति निरन्तरं सुधारं कुर्वन्ति .
अल्ट्रासोनिक-अङ्गुलिचिह्न-परिचय-समाधानम् अपि अस्ति यस्य विषये सर्वेषां चिन्ता अस्ति यत् वर्षस्य उत्तरार्धे नूतन-प्रमुख-वाहनानां प्रथम-समूहेषु केवलं उच्च-स्तरीय-माडल-इत्येतत् अल्ट्रासोनिक-सहितं सुसज्जितं भविष्यति इति अनुमानं भवति अङ्गुलिचिह्नानि ।
इमेज विन्यासस्य दृष्ट्या Find X8 Xiaomi Mi 15 इत्यस्मात् किञ्चित् उत्तमं भविष्यति यतोहि पूर्वस्मिन् पेरिस्कोप टेलीफोटो लेन्सः अस्ति तथा च सेंसरः अपि नूतनः IMX882 अस्ति, यस्य विनिर्देशाः 1/1.95 इञ्च्, 50 मिलियन पिक्सेल, तथा च फोकल लेन्थ् 73mm , अर्थात् प्रायः 3x जूम। Xiaomi Mi 15 इत्यस्मिन् 3X upright telephoto lens इत्यस्य उपयोगः भविष्यति । अन्ये द्वे लेन्से ५० मेगापिक्सेल आउटसोल् मुख्यकॅमेरा, ५० मेगापिक्सेल आउटसोल् अल्ट्रा-वाइड्-एङ्गल् लेन्स च सन्ति ।
कार्यक्षमतायाः विषये Find X8 इत्यनेन Dimensity 9400 प्रोसेसर इत्यस्य उपयोगः भविष्यति ।
अवगम्यते यत् Dimensity 9300 इत्यस्य तुलने Dimensity 9400 इत्यस्य ऊर्जा-दक्षतायां बहु सुधारः अभवत् ।एवमेव परिदृश्ये CPU इत्यस्य कृते Snapdragon 8Gen3 इत्यस्य शक्ति-उपभोगस्य केवलं 30% आवश्यकता भवति एतादृशस्य अवसरस्य कृते वर्षत्रयं वर्षपूर्वस्य अपेक्षया उत्तमम्।
न केवलं, Find X8 "ग्लेशियर बैटरी" इत्यस्य नूतनपीढीयाः अपि उपयोगं करिष्यति, तथा च बैटरी क्षमता 5600mAh इत्यस्मात् न्यूना न भविष्यति Fa Ge इत्यस्य प्रशिक्षणेन सह युग्मितं नूतनयन्त्रस्य बैटरी जीवने महत्त्वपूर्णः सुधारः भविष्यति, सम्भवतः एकस्मिन् दिने एकः चार्जः समस्या नास्ति, अपि च एतत् १००-वाट् द्रुतचार्जिंग् बैटरी-जीवनसमाधानम् अपि समर्थयति ।
झोउ यिबाओ इत्यनेन पूर्वं उक्तं यत् एषः फ़ोनः विश्वसनीयः स्थायित्वं च भवितुमर्हति, अतः Find X8 स्वाभाविकतया IP68 धूलरोधकं जलरोधकं च न त्यक्ष्यति इति अपि वार्ता अस्ति यत् एतत् IP69 इत्यस्य समर्थनं करिष्यति, येन सुरक्षास्तरः उच्चतरस्तरं प्रति नेष्यति।
ColorOS 15 इत्यस्य विषये वार्तायाः विषये वर्तमानकाले यत् ज्ञायते तत् अस्ति यत् समग्ररूपेण चिह्नशैल्या बहु परिवर्तनं न भविष्यति, तथा च "Fluid Cloud" इति कार्यं "Smart Island" इव अधिकं भविष्यति तथा च उपरि वामकोणात् उपरि स्थापितं भविष्यति मध्यच्छिद्रखननक्षेत्रम् ।
अन्यः परिवर्तनः विशेषतया परिवर्तनः इति वक्तुं न शक्यते, परन्तु सः अधिकं "समावेशी" अभवत् । ColorOS 15 Apple AirDrop इत्यनेन सह सङ्गतं भविष्यति, यत् चित्राणि सञ्चिकाः च परस्परं स्थानान्तरयितुं शक्नोति, परन्तु पूर्वापेक्षा अस्ति यत् iOS पक्षेण प्रथमं App डाउनलोड् करणीयम् अन्याः सूचनाः अद्यापि न ज्ञाताः।
कारणं यत् अहं Find X8 इत्यस्य स्वरूपस्य विषये अन्तिमे वक्तुम् इच्छामि यत् अद्यापि सटीकं एक्सपोजर-सूचना नास्ति, द्वितीयं च यत् अस्याः पीढीयाः स्वरूपे बहु परिवर्तनं न जातम्
Find X8 "Oreo" डिजाइनस्य उपयोगं निरन्तरं करिष्यति, परन्तु विवरणेषु परिवर्तनं भवितुमर्हति ।
इमेजिंग मॉड्यूलस्य उदग्रः अपि पूर्वपीढीयाः अपेक्षया लघुः भविष्यति, तथा च झोउ यिबाओ इत्यस्य मते समग्रशरीरस्य आकारः अपि पतला भविष्यति तदतिरिक्तं यत् काचशरीरं उपयोक्तारः बहुकालात् प्रतीक्षन्ते स्म तत् Find X8 इत्यत्र पुनः आगमिष्यति ।
Find X8 इत्यस्य विशिष्टः विमोचनसमयः नवम्बरमासस्य आरम्भे एव भविष्यति, यत् vivo X200 श्रृङ्खलायाः अपेक्षया किञ्चित् पश्चात् भविष्यति इति कोऽपि उपायः नास्ति यत् MediaTek इत्यस्य प्रक्षेपणाधिकारः अद्यापि नीलवर्णीयकारखानस्य हस्ते अस्ति
समग्रतया, उपयोक्तारः यथार्थतया किं इच्छन्ति इति अन्वेष्टुम् ।