समाचारं

Xiaomi Mi 15 Ultra इमेज प्रथमवारं उजागरितम्: 200 मिलियन पिक्सेल सम्भाव्य हिंसकं स्टैकिंग

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य १३ दिनाङ्के रिपोर्ट् कृता यत् ब्लोगरः Digital Chat Station इत्यनेन Xiaomi Mi 15 Ultra इत्यस्य चित्रविवरणं उजागरितम् यन्त्रेण द्वौ विकल्पौ परीक्षितौ, एकः चतुः-कैमरा 200-मेगापिक्सेल-पेरिस्कोप-टेलीफोटो-युक्तः, टेलीफोटो-माडलः च Samsung HP9 , अस्ति । भौतिककेन्द्रदीर्घता दीर्घा भवति, सुपर टेलीफोटो समर्थयति, समग्रः आकारः च केन्द्रितः बृहत् वृत्तस्य डिजाइनः भवति ।

इदं ज्ञातं यत् Samsung ISOCELL HP9 स्मार्टफोनानां कृते उद्योगस्य प्रथमः २० कोटिपिक्सेल-टेलीफोटो-संवेदकः अस्ति, यत्र १/१.४-इञ्च् ऑप्टिकल्-विनिर्देशाः उपयुज्यन्ते, ०.५६ माइक्रोन्-आकारस्य २० कोटि-पिक्सेल-अन्तर्निर्मितं च उपयुज्यते


अपि च, संवेदकं ४*४ पिक्सेल-बिनिंग्-माध्यमेन १२-मेगापिक्सेल-२.२४μm-संवेदके परिणतुं शक्यते, यत् रात्रौ स्पष्टानि चित्राणि उत्पादयितुं शक्नोति ।

ज्ञातव्यं यत् Samsung इत्यस्य अद्वितीयः उच्च-अपवर्तनसूचकाङ्कः सूक्ष्मलेन्सः नूतनानां सामग्रीनां उपयोगं करोति, यत् HP9 संवेदकं तत्सम्बद्धं RGB रङ्ग-छिद्रकं प्रति अधिकं प्रकाशं सटीकरूपेण निर्देशयितुं शक्नोति, तस्मात् पूर्व-पीढीयाः उत्पादस्य तुलने प्रकाशसंवेदनशीलतायां महत्त्वपूर्णं सुधारं करोति , HP9 इत्यस्य संवेदनशीलता अभवत् १२% वर्धितम्, तस्य स्वयम्केन्द्रीकरणविपरीतप्रदर्शने १०% सुधारः कृतः, अधिकं सजीववर्णप्रजननं, सशक्तं फोकसप्रदर्शनं च प्राप्तवान्

तदतिरिक्तं HP9 2x अथवा 4x in-sensor zoom mode प्रदातुं remosaic algorithm इत्यस्य उपयोगं करोति यदा 3x zoom telephoto module इत्यनेन सह उपयुज्यते तदा स्पष्टं चित्रस्य गुणवत्तां निर्वाहयन् 12x zoom पर्यन्तं प्राप्तुं शक्नोति ।

कोर विन्यासस्य दृष्ट्या Xiaomi Mi 15 2K स्क्रीनस्य उपयोगं करिष्यति, Qualcomm Snapdragon 8 Gen4 प्लेटफॉर्मेन सुसज्जितः भविष्यति, अल्ट्रासोनिक स्क्रीन फिंगरप्रिण्ट् च समर्थनं करिष्यति इति अपेक्षा अस्ति