समाचारं

५ वर्षाणां अनन्तरं Meizu M श्रृङ्खला पुनरुत्थानं कर्तुं प्रवृत्ता अस्ति! IMEI दत्तांशकोशे M20 इति प्रादुर्भूतम् अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १३ अगस्तदिनाङ्के सूचना दत्ता यत् गिज्मोचाइना इत्यस्य अनुसारं GSMAIMEI-दत्तांशकोशस्य खननेन "M421Q" इति मॉडल्-सङ्ख्यायाः नूतनः Meizu M20 मोबाईल-फोनः आविष्कृतः

आँकडा सूचना दर्शयति यत् यन्त्रस्य मॉडल् M421Q अस्ति तथा च मार्केट् नाम Meizu M20 अस्ति दुर्भाग्येन यन्त्रस्य विनिर्देशाः दत्तांशकोशे न समाविष्टाः सन्ति ।


मेइजु एम श्रृङ्खलायाः अन्तिमः मॉडलः २०१९ तमे वर्षे विमोचितः मेइजु एम १० अस्ति, यस्मिन् मीडियाटेक् हेलियो पी२५ चिप्, ३जीबीपर्यन्तं स्मृतिः, ३२जीबी भण्डारणं च अस्ति ।

ज्ञातव्यं यत् अस्मिन् वर्षे जुलैमासे मेइजु-मोबाइल-फोनः अपि "पुनरुत्थानः" अभवत्, तथा च ज़िंग्जी-मेइजु-चाइना-मोबाइल-योः संयुक्तरूपेण निर्मितः प्रथमः नूतनः उत्पादः मेइजु-२० एआइ-मोबाइल-फोनः आधिकारिकतया विक्रयणार्थं प्रारब्धः

कोर-विन्यासस्य दृष्ट्या Meizu M20 6.52-इञ्च् जल-बिन्दु-पर्दे उपयुज्यते, 90Hz उच्च-ताजगी-दरं समर्थयति, Unisoc T765 5G-प्रोसेसरेन सुसज्जितम् अस्ति, 6nm-प्रक्रियायाः उपयोगं करोति, अधिकतम-आवृत्तिः 2.3GHz अस्ति, अन्तर्निर्मितं 5010mAh विशालं भवति बैटरी, पृष्ठतः ५० मेगापिक्सेल मुख्यकॅमेरा च ।

इदं 6GB+128GB तथा 8GB+256GB संस्करणेषु उपलभ्यते, यस्य मूल्यं क्रमशः 1,399 युआन्, 1,599 युआन् च अस्ति ।