समाचारं

iPhone SE 4 आगामिवर्षस्य मार्चमासे प्रदर्शितं भविष्यति! प्रथमवारं OLED प्रदर्शनं A18 बायोनिक चिप् इत्यनेन सुसज्जितम् अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News on August 13: अधुना एव एतत् ज्ञातं यत् एप्पल् २०२५ तमस्य वर्षस्य आरम्भे नूतनं iPhone SE 4 इत्येतत् प्रक्षेपणं कर्तुं योजनां करोति, अपि च २०२५ तमस्य वर्षस्य मार्चमासे प्रदर्शितस्य अधिका सम्भावना अस्ति

स्क्रीनस्य दृष्ट्या iPhone SE 4 बहुवर्षेभ्यः प्रयुक्तं 4.7-इञ्च् LCD-पर्दे परित्यज्य, तस्य स्थाने 6.1-इञ्च् OLED-स्क्रीन् स्वीकुर्वितुं शक्नोति, यत् अधिकं स्पष्टतां, उत्तमं दृश्य-अनुभवं च आनयति

तदतिरिक्तं iPhone SE 4 इत्यस्य अग्रपर्दे एकं नोच् डिजाइनं स्वीकुर्यात्, यत् iPhone 14 श्रृङ्खलायाः सदृशं Face ID अपि योजितं भविष्यति यत् अनलॉकिंग् अधिकं सुलभं सुरक्षितं च भविष्यति।


तदतिरिक्तं iPhone SE 4 A18 बायोनिक चिप् इत्यनेन सुसज्जितं भविष्यति, रनिंग् मेमोरी 6GB यावत् वर्धयितुं, अधिकशक्तिशाली स्मार्ट-अनुभवं प्रदातुं नवीनतमं Apple Intelligence-कार्यं समर्थयितुं च अपेक्षा अस्ति

सम्प्रति एप्पल् इन्टेलिजेन्स् इति सुविधा iPhone 15 Pro तथा Pro Max उपयोक्तृअनुभवे एव सीमितम् अस्ति ।

परन्तु एप्पल् इन्टेलिजेन्स् इत्यस्य केचन कार्याणि मूल्यवर्धितसेवाश्च २०२७ तमे वर्षे चार्जिंग् आरभ्यन्ते इति सूचना अस्ति ।

इमेजिंग् इत्यस्य दृष्ट्या iPhone SE4 इत्येतत् अद्यापि एकस्य पृष्ठभागस्य कॅमेरा इत्यस्य डिजाइनं निर्वाहयति, मुख्यकॅमेरा च 48 मिलियन पिक्सेलपर्यन्तं उन्नयनं भविष्यति, यत् iPhone 15 इत्यस्य मुख्यकॅमेरा इत्यनेन सह सङ्गतम् अस्ति।समग्ररूपेण इमेजिंग् क्षमतासु सुधारः कृतः अस्ति पूर्वजन्म ।


चार्जिंग् इन्टरफेस् इत्यस्य दृष्ट्या iPhone SE 4 इत्यनेन USB Type-C interface इत्यस्य उपयोगेन संगततां चार्जिंग् दक्षतां च अधिकं वर्धयिष्यति ।

मूल्यस्य दृष्ट्या हार्डवेयर-उन्नयनस्य कारणात् iPhone SE 4 इत्यस्य मूल्यं ४२९ अमेरिकी-डॉलर्-तः ४९९ अमेरिकी-डॉलर्-पर्यन्तं वर्धते इति अपेक्षा अस्ति ।