2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-सिंगापुर जिंग्वेई, १३ अगस्त (झोउ यिहाङ्ग) १२ दिनाङ्के मनुलाइफ फंड मैनेजमेण्ट् कम्पनी लिमिटेड (अतः मनुलाइफ फण्ड् इति उच्यते) इत्यनेन घोषितं यत् पूर्वमहाप्रबन्धकः गाओ गुइक्सिन् कार्यव्यवस्थायाः कारणात्, महाप्रबन्धकस्य पदस्य च कारणेन राजीनामा दत्तवान् डिङ्ग वेन्चोङ्ग् इत्यनेन गृहीतम् ।
अस्मिन् विषये मनुलाइफ फण्ड् इत्यनेन उक्तं यत्,इयं नियुक्तिः चीनीयबाजारे मनुलाइफसमूहस्य बलं निरन्तरं निवेशं च प्रतिबिम्बयति तथा च विपण्यपरिवर्तनस्य कम्पनीविकासस्य आवश्यकतानां च अनुकूलतायै वरिष्ठप्रबन्धनदलस्य सामरिकसमायोजनं प्रतिबिम्बयति।
दश अरबं सार्वजनिकप्रस्तावः महाप्रबन्धकं परिवर्तयति
मनुलाइफ कोषः २००२ तमे वर्षे जूनमासे स्थापितः, पूर्वं टेडा मनुलाइफ कोषः इति नाम्ना प्रसिद्धः । नवम्बर २०२२ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन तियानजिन् टेडा इन्टरनेशनल् होल्डिङ्ग्स् (ग्रुप) कम्पनी लिमिटेड् इत्यस्य टेडा मैनुलाइफ फण्ड् इत्यस्मिन् ५१% भागं स्थानान्तरयितुं अनुमोदनं कृतम् स्थानान्तरणस्य अनन्तरं मनुलाइफ इन्वेस्टमेंट मैनेजमेंट (सिंगापुर) प्राइवेट लिमिटेड तथा मैनुलाइफ इन्वेस्टमेंट मैनेजमेंट (हांगकांग) कम्पनी लिमिटेड, मनुलाइफ फाइनेंशियल कं, लिमिटेड (अतः मनुलाइफ फाइनेंशियल इति उच्यते) इत्यस्य सहायककम्पनी 51% तथा... क्रमशः ४९% भागः मनुलाइफ फाइनेन्शियलः कम्पनीयाः वास्तविकः नियन्त्रणजनाः सन्ति ।
इक्विटी परिवर्तनस्य समाप्तेः अनन्तरं टेडा मनुलाइफ फण्ड् चीनदेशस्य प्रथमा सार्वजनिकनिधिकम्पनी अभवत् या संयुक्तोद्यमं विदेशीयनिवेशरूपेण परिवर्तयति स्म, तस्य आधिकारिकरूपेण २०२३ तमस्य वर्षस्य अप्रैलमासे मनुलाइफफण्ड् इति नामकरणं कृतम् कार्यकारीनियुक्तेः दृष्ट्या २०२२ तमस्य वर्षस्य दिसम्बर्-मासस्य २३ दिनाङ्के टेडा-मैन्युलाइफ-कोषेण एकां घोषणां जारीकृतवती यत् जिन् जू टेडा-मनुलाइफ-कोषस्य अध्यक्षत्वेन कार्यं करिष्यति, गाओ गुइक्सिन् च महाप्रबन्धकः, मुख्यसूचनाधिकारी, वित्तीयनिदेशकः च कार्यं करिष्यति इति
२०२४ तमे वर्षे पुनः मनुलाइफ् फण्ड्-कार्यकारिणः परिवर्तनं करिष्यन्ति । अगस्तमासस्य १२ दिनाङ्के कम्पनीयाः घोषणा अभवत् यत् डिङ्ग वेन्चोङ्ग् इत्ययं कम्पनीयाः महाप्रबन्धकपदं स्वीकुर्यात् । स्वस्य जीवनवृत्तात् न्याय्यं चेत्, डिङ्ग वेन्चोङ्गः २०१० तमे वर्षे मनुलाइफ फाइनेन्शियल इत्यत्र सम्मिलितः अभवत् तथा च समूहस्य रणनीतिकनियोजनविभागस्य निदेशकः, मनुलाइफ ग्रेटर चाइना इत्यस्य व्यावसायिकविकासस्य सहायकउपाध्यक्षः, मनुलाइफ एशिया पेन्शनव्यापाररणनीतिव्यापारविकासस्य प्रबन्धनिदेशकः च अभवत् २०२३ तः सः मनुलाइफ इन्वेस्टमेण्ट् (शंघाई) कम्पनी लिमिटेड् इत्यस्य वित्तीयनिदेशकः, महाप्रबन्धकः, कानूनीप्रतिनिधिः च इति रूपेण कार्यं करिष्यति । २०२४ तमे वर्षे अगस्तमासे मनुलाइफ् फण्ड्-संस्थायां सम्मिलितः, कम्पनीयाः महाप्रबन्धकः (कानूनीप्रतिनिधिः) वित्तीयनिदेशकः च इति कार्यं कृतवान् ।
डिङ्ग वेन्चोङ्ग् महाप्रबन्धकरूपेण कार्यं करोति, गाओ गुइक्सिन् कम्पनीयाः मुख्यसूचनाधिकारीरूपेण कार्यं करिष्यति । गाओ गुइक्सिन् २०२२ तमस्य वर्षस्य डिसेम्बरमासे मनुलाइफ फण्ड् इत्यत्र सम्मिलितः ।सः पूर्वं चाइना एसेट् मैनेजमेण्ट्, डाचेङ्ग फण्ड्, कैथे फण्ड्, फाउंडर् सिक्योरिटीज् इत्यादिषु संस्थासु कार्यं कृतवान् आसीत् ।
मनुलाइफ फंड इत्यनेन उक्तं यत्,डिङ्ग वेन्चोङ्गस्य वैश्विकपृष्ठभूमिः गहनः पेन्शनवित्तस्य अनुभवः च अस्ति सः मनुलाइफसमूहेन अपि परिचितः अस्ति तथा च स्थानीयदलेन सह उत्तमः सहकारीसम्बन्धः स्थापितः अस्ति। भविष्ये अपि "वैश्विकसम्पत्त्याः आवंटनं" "पेंशनवित्तम्" इत्यादिषु विषयेषु कम्पनी निरन्तरं ध्यानं दास्यति । इयं नियुक्तिः चीनीयबाजारे मनुलाइफसमूहस्य बलं निरन्तरं निवेशं च प्रतिबिम्बयति तथा च विपण्यपरिवर्तनस्य कम्पनीविकासस्य आवश्यकतानां च अनुकूलतायै वरिष्ठप्रबन्धनदलस्य सामरिकसमायोजनं प्रतिबिम्बयति।नवम्बर २०२२ तमे वर्षे पूर्णतया विदेशीयस्वामित्वयुक्ते सार्वजनिकनिधिकम्पनीरूपेण परिवर्तनात् आरभ्य मनुलाइफकोषः वैश्विकदृष्टिं स्थानीयव्यवहारेन सह एकीकृत्य उत्तमपरिणामान् प्राप्तवान्
प्रथमस्य अन्तिमस्य च प्रदर्शनस्य अन्तरं ३०% अधिकं भवति ।
मनुलाइफ फंडस्य आधिकारिकजालस्थले सूचनानुसारं कम्पनीयाः सार्वजनिकनिधिप्रबन्धनम्, पृथक्कृतलेखाप्रबन्धनम्, क्यूडीआईआई, एफओएफ इत्यादीनि बहुविधव्यापारयोग्यताः सन्ति, विविधसम्पत्त्याः व्यापकप्रबन्धनस्य क्षमता च अस्ति
पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मनुलाइफ-निधिस्य कुलसम्पत्त्याः प्रबन्धन-परिमाणं ८३.९९४ अरब-युआन् आसीत्, यत् मार्केट्-मध्ये ६६ तमे स्थाने आसीत्, यत् २०२२ तमस्य वर्षस्य २०२३ तमस्य वर्षस्य च अन्ते क्रमशः १९.४७९ अरब युआन्, १५.९४६ अरब युआन् च वृद्धिः अभवत् तेषु मुद्राविपण्यनिधिनां प्रबन्धनपरिमाणं २१.४२३ अरब युआन्, अमौद्रिकनिधिनां प्रबन्धनपरिमाणं च ६२.५७१ अरब युआन् यावत् अभवत्
उत्पादसंरचनायाः दृष्ट्या विण्ड्-दत्तांशैः ज्ञायते यत् मनुलाइफ-फण्ड्-मध्ये कुलम् ६३ निधिः प्रबन्धने अस्ति, येषु मुख्यतया ३ मुद्रा-बजार-निधिः, ७ स्टॉक-निधिः, २९ संकर-निधिः, १८ बाण्ड्-निधिः च सन्ति समग्रतया, बन्धकनिधिपरिमाणं तुल्यकालिकरूपेण उच्चं अनुपातं धारयति, अधुना यावत्, कम्पनीयाः बन्धकनिधिप्रबन्धनपरिमाणं प्रायः ४१.७४३ अरब युआन् अस्ति, यत् कुलपरिमाणस्य ४९.७% भागं भवति तथा क्रमशः ११.७०५ अरब युआन् ।
कार्यप्रदर्शनस्य दृष्ट्या अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मनुलाइफ फंडस्य प्रबन्धनाधीनेषु ६३ निधिषु अस्मिन् वर्षे कुलम् ३५ निधिषु सकारात्मकं प्रतिफलं प्राप्तम्, तेषु ८ निधिषु १०% अधिकं प्रतिफलं प्राप्तम् पायलट् वर्षद्वयं यावत् १५.८% धारयति प्रतिफलनस्य दरः प्रथमस्थाने अस्ति, तदनन्तरं Manulife Prosperity Smart Selection 18-month Holding A तथा Manulife Growth अस्मिन् वर्षे प्रतिफलस्य दरः क्रमशः १४.८७% तथा १४.६% अस्ति त्रयः निधिः सर्वे उच्चस्तरस्य सन्ति।
२०२१ तमे वर्षे स्थापितं वर्षद्वयं यावत् धारितं च मनुलाइफ प्रोस्पेरिटी पायलट् २०२४ तमे वर्षे सार्वजनिकनिधिविपण्ये "डार्क हॉर्स्" उत्पादेषु अन्यतमम् अस्ति । कोषस्य त्रैमासिकप्रतिवेदनानुसारं पूर्णविपण्यकोषत्वेन कोषः “समृद्ध-उद्योगेषु नेतारणाम् निवेशं कृत्वा डेविस्-महोदयस्य द्वि-क्लिक्-अनुसरणं” इति दृष्टिकोणस्य पालनम् करोति, तथा च बृहत् दीर्घकालीन-अन्तरिक्ष-युक्तानां कम्पनीनां चयनं करोति, उत्तम-अल्प- अल्पकालिकविषयैः उत्प्रेरकरूपेण स्पष्टं ओवरड्राफ्टं परिहरितुं अवधिप्रदर्शनम्।
तदतिरिक्तं प्रबन्धनाधीनेषु सर्वेषु मनुलाइफ फण्ड् उत्पादेषु अस्मिन् वर्षे कुलम् २७ निधिषु नकारात्मकं प्रतिफलं भवति । तेषु मनुलाइफ न्यू एनर्जी ए तथा मनुलाइफ रिफॉर्म पावर ए इत्येतयोः अर्जनस्य प्रदर्शनं दुर्बलम् अस्ति, अस्मिन् वर्षे अद्यावधि क्रमशः -१६.२४%, -१६.२५% च उपजः अस्ति प्रतिफलनदरस्य दृष्ट्या कम्पनीद्वारा प्रबन्धितनिधिनां प्रथमस्य अन्तिमस्य च कार्यप्रदर्शनस्य अन्तरं ३२.०५% भवति ।
(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकं झोउ यिहाङ्गं सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)
(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)
चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।
प्रभारी सम्पादकः : वी वी ली झोंगयुआन्