2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस डेली के संवाददाता जियांग चुया
पैकेजिंग्, परीक्षणक्षेत्रे अग्रणीः चाङ्गडियन टेक्नोलॉजी इत्यनेन सुण्डिस्क सेमीकण्डक्टर् इत्यस्य अधिग्रहणार्थं ४.४७३ अरब युआन् व्ययितम्, येन नूतना प्रगतिः अभवत् ।
११ अगस्तस्य सायंकाले चाङ्गडियन टेक्नोलॉजी (६००५८४.एसएच) इत्यनेन घोषितं यत् शङ्घाई मिन्हाङ्ग् जिलानियोजनप्राकृतिकसंसाधनब्यूरो इत्यनेन अस्य अधिग्रहणस्य अनुमोदनं कृतम् अस्ति तस्मिन् एव काले कम्पनी विपण्यविनियमनार्थं राज्यप्रशासनेन निर्गतं "उपक्रमानाम् एकाग्रतायाः एकाधिकारविरोधी समीक्षां न निषिद्धं कर्तुं निर्णयः" प्राप्तवती
चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवदत् यत् अन्तिमेषु वर्षेषु चाङ्गडियन प्रौद्योगिक्याः उन्नतपैकेजिंग् इत्यस्य सशक्ततया विस्तारः कृतः, मन्दतायाः मुक्तिः अग्रणी अभवत्, कम्पनीयाः लाभप्रदतायाः नकदप्रवाहस्य च अधिग्रहणक्षमतायाः स्थिरतां निर्वाहितवती, कार्यप्रदर्शनसुधारं च प्राप्तवती अस्ति
२०२४ तमे वर्षे प्रथमत्रिमासे चाङ्गडियन प्रौद्योगिक्याः राजस्वं प्रायः ६.८४२ अरब युआन् प्राप्तम्, यत् मूलकम्पन्योः कारणं शुद्धलाभः प्रायः १३५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २३.०१ वृद्धिः अभवत् % ।
अर्धचालकपैकेजिंगस्य परीक्षणस्य च क्षेत्रे स्वस्य मूलप्रतिस्पर्धां वर्धयितुं चाङ्गडियनप्रौद्योगिकी अनुसन्धानविकासव्ययेषु निवेशं वर्धयति एव बौद्धिकसम्पत्त्याधिकारस्य पैकेजिंग्-परीक्षणक्षेत्रे अस्य अग्रणीस्थानं अस्मिन् क्षेत्रे धारितानां वैधपेटन्ट्-सङ्ख्यायाः दृष्ट्या विश्वे द्वितीयस्थाने अस्ति ।
सुण्डिस्क सेमीकण्डक्टर् इत्यस्य ८०% इक्विटी इत्यस्य अधिग्रहणस्य अनुमोदनं कृतम्
अस्मिन् वर्षे मार्चमासस्य ४ दिनाङ्के चाङ्गडियन टेक्नोलॉजी इत्यनेन घोषितं यत् कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी चाङ्गडियन मैनेजमेण्ट् प्रायः ६२४ मिलियन अमेरिकीडॉलर् (लगभग ४.४७३ अरब आरएमबी) इत्यस्य अधिग्रहणविचारार्थं सैण्डिस्क सेमीकण्डक्टरस्य इक्विटीयाः ८०% भागं नकदरूपेण प्राप्तुं योजनां करोति अस्य अधिग्रहणस्य प्रचारार्थं १८ मार्च दिनाङ्के चाङ्गडियन टेक्नोलॉजी इत्यनेन अपि घोषितं यत् कम्पनी चाङ्गडियन प्रबन्धन कम्पनीं प्रति स्वस्य पूंजी ४.५ अरब युआन् इत्येव वर्धयितुं योजनां कृतवती अस्ति
सुण्डिस्क सेमीकण्डक्टर् तथा स्थानान्तरणकर्ता (अर्थात् शङ्घाई मिन्हाङ्ग जिला योजना तथा प्राकृतिक संसाधन ब्यूरो) मध्ये हस्ताक्षरितस्य भू-उपयोग-अधिकार-हस्तांतरण-अनुबन्धस्य प्रासंगिक-प्रावधानानाम् अनुसारं, "भूमि-उपयोग-अधिकार-धारकस्य पूंजी-योगदान-अनुपात-संरचना तथा इक्विटी-संरचना परियोजनाकम्पनीयाः (अर्थात् लक्ष्यकम्पनी) परिवर्तनं कृतम् अस्ति स्थानान्तरकर्तुः सहमतिः पूर्वमेव प्राप्तव्या।”
अद्यैव सुण्डिस्क सेमीकण्डक्टर् इत्यस्मै शङ्घाई मिन्हाङ्ग-जिल्लानियोजन-प्राकृतिकसंसाधनब्यूरो-संस्थायाः सहमतिपत्रं प्राप्तम्, यत् लेनदेने प्रस्तावितानां इक्विटी-परिवर्तनानां कृते सहमतः अस्ति
तस्मिन् एव काले चाङ्गडियन प्रौद्योगिक्याः कथनमस्ति यत् राज्यप्रशासनेन विपण्यविनियमनार्थं जारीकृतः "उपक्रमानाम् एकाग्रतायाः एकाधिकारविरोधी समीक्षां न निषिद्धं न कर्तुं निर्णयः" प्राप्तः, यस्मिन् लेनदेनं न निषिद्धं कर्तुं निर्णयः कृतः अस्ति तथा च सर्वेषां पक्षानाम्... व्यवहारः अग्रे गन्तुं शक्नोति।
चाङ्गडियन टेक्नोलॉजी इत्यनेन उक्तं यत् अस्य अधिग्रहणस्य माध्यमेन कम्पनी सैण्डिस्क सेमीकण्डक्टर् इत्यस्य मूलकम्पनी वेस्टर्न् डिजिटल इत्यनेन सह निकटतरं सामरिकं साझेदारी स्थापयितुं शक्नोति, ग्राहकानाम् चिपचिपाहटं च वर्धयितुं शक्नोति।
Sandisk Semiconductor इति उच्चगुणवत्तायुक्ता सम्पत्तिः २००६ तमे वर्षे स्थापिता अस्ति तथा च एतत् मुख्यतया उन्नत-फ्लैश-स्मृति-भण्डारण-उत्पादानाम् पैकेजिंग्-परीक्षण-कार्यालयेषु अन्यतमम् अस्ति iNAND flash memory modules, SD, MicroSD Memory, इत्यादीनि समाविष्टानि सन्ति, उत्पादानाम् उपयोगः मोबाईलसञ्चारः, उद्योगः तथा च इन्टरनेट् आफ् थिंग्स, ऑटोमोबाइल, स्मार्ट होम्स्, उपभोक्तृटर्मिनल् इत्यादिषु क्षेत्रेषु व्यापकरूपेण भवति
स्थिरं प्रदर्शनं तथा च कोडिंग् अनुसंधानविकासः वर्धितः
वर्तमान समये चाङ्गडियन टेक्नोलॉजी विश्वस्य तृतीयः बृहत्तमः चिप् पैकेजिंग् एण्ड् टेस्टिंग् दिग्गजः अभवत् प्रथमं वैश्विकविपण्यभागस्य १०% अधिकं भागं धारयति ।
अन्तिमेषु वर्षेषु चाङ्गडियन प्रौद्योगिक्याः उन्नतपैकेजिंग् इत्यस्य सशक्तविस्तारः, मन्दतायाः मुक्तिं प्राप्तुं अग्रणीः अभवत्, कम्पनीयाः लाभप्रदतायाः नकदप्रवाहस्य च अधिग्रहणक्षमतायाः स्थिरतां निर्वाहितवती, कार्यप्रदर्शनसुधारं च प्राप्तवती
२०१७ तः २०२३ पर्यन्तं चाङ्गडियन-प्रौद्योगिक्याः परिचालन-आयः २३.८५६ अरब-युआन्-तः २९.६६१ अरब-युआन्-पर्यन्तं वर्धितः, मूल-कम्पनीयाः कारणीयः शुद्धलाभः ३४३ मिलियन-युआन्-तः १.४७१ अरब-युआन्-पर्यन्तं वर्धितः, सकललाभ-मार्जिनः ११.७२% तः १३.६५% यावत् वर्धितः
२०२४ तमे वर्षे प्रथमत्रिमासे चाङ्गडियन प्रौद्योगिक्याः राजस्वं प्रायः ६.८४२ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः प्रायः १३५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २३.०१ वृद्धिः अभवत् % परिचालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः १.३७३ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.२६% वृद्धिः अभवत् ।
पैकेजिंग्-परीक्षणक्षेत्रे अग्रणीकम्पनीरूपेण चाङ्गडियन-प्रौद्योगिकी सक्रियरूपेण स्वस्य औद्योगिकविन्यासस्य विस्तारं कुर्वती अस्ति । उच्च-प्रदर्शन-उन्नत-पैकेजिंग्-क्षेत्रे कम्पनीयाः XDFOI Chiplet उच्च-घनत्व-बहु-आयामी-विषम-एकीकरण-श्रृङ्खला-प्रक्रिया योजनानुसारं स्थिर-सामूहिक-उत्पादन-पदे प्रविष्टा अस्ति यथा यथा उन्नतपैकेजिंग-उत्पादन-रेखानां विस्तारः प्रगच्छति तथा तथा सम्बन्धित-उपकरणानाम् आग्रहः अपि वर्धते इति अपेक्षा अस्ति
अर्धचालकपैकेजिंग्-परीक्षणक्षेत्रे स्वस्य मूलप्रतिस्पर्धां वर्धयितुं कम्पनी २०२१ तः २०२३ पर्यन्तं अनुसन्धानविकासयोः ३.९४ अरब युआन् निवेशं करिष्यति, तथा च २,४६४ सहितं ३,०१३ पेटन्ट्-पत्राणि सन्ति आविष्कार पेटन्ट। २०२४ तमे वर्षे प्रथमत्रिमासे अनुसन्धानविकासव्ययः ३८१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २३.४०% वृद्धिः अभवत् ।
२०२३ तमे वर्षे चाङ्गडियन-प्रौद्योगिकी बौद्धिकसम्पत्त्याधिकारस्य पैकेजिंग्-परीक्षणक्षेत्रे अग्रणीस्थानं निरन्तरं निर्वाहयिष्यति अस्मिन् क्षेत्रे वैधपेटन्ट्-सङ्ख्या विश्वे द्वितीयस्थाने मुख्यभूमिचीनदेशे च प्रथमस्थाने अस्ति