समाचारं

जापानी स्टॉक्स् उच्छ्रिताः सन्ति! ए-शेयर्स्, "वृषभविपण्यमानकवाहकः" विलम्बेन व्यापारे अचानकं वर्धितः!

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अगस्तमासस्य १३ दिनाङ्के ए-शेयरव्यापारस्य परिमाणं ४७७.३ अरब युआन् आसीत्, यत् पूर्वदिनस्य अपेक्षया १८.५ अरब युआन् न्यूनम् अस्ति । शङ्घाई-समष्टिसूचकाङ्कः विलम्बेन व्यापारे रक्तवर्णः अभवत्, ०.३४% वर्धमानः २८६७.९५ बिन्दुषु समाप्तः । शेन्झेन् घटकसूचकाङ्कः ०.४३%, चिनेक्स्ट् सूचकाङ्कः ०.९३%, द्वयोः नगरयोः ३,७०० तः अधिकाः स्टॉक्स् च वर्धिताः ।


विपण्यां बृहत् आधारभूतसंरचना, पर्यावरणसंरक्षणं, तैल-गैस-अन्वेषणं, लिथियम-बैटरी, उपभोक्तृ-इलेक्ट्रॉनिक्स, अर्धचालकाः च इत्यादयः क्षेत्राः सक्रियाः सन्ति जैवचिकित्सा, विटामिन, अङ्गार, मद्यादिक्षेत्रेषु प्रवृत्तिः दुर्बलः आसीत् ।

दलालीक्षेत्रस्य विलम्बेन व्यापारे पुनः वृद्धिः अभवत्, यत्र जिन्लोङ्ग सिक्योरिटीजः दैनिकसीमायाः, तियानफेङ्ग सिक्योरिटीजस्य ७.३२% वृद्धिः, तथा च कैपिटल सिक्योरिटीज, पैसिफिक, हुआक्सिन् सिक्योरिटीज, झेशाङ्ग सिक्योरिटीज इत्यादयः अपि तस्य अनुसरणं कृतवन्तः


जापानी-देशस्य स्टॉक्-मध्ये पुनः उछालः निरन्तरं भवति । निक्केई २२५ सूचकाङ्कः ३.४५% वर्धितः, एकस्मिन् दिने १,२०० अंकात् अधिकं वर्धमानः, ३६,००० अंकं प्राप्तवान् ।

अपराह्णे लिथियमस्य बैटरीः सुदृढाः अभवन्

प्रातःकाले प्रमुखाः आधारभूतसंरचना, उपभोक्तृविद्युत्, पर्यावरणसंरक्षणम् इत्यादयः क्षेत्राणि लाभस्य नेतृत्वं कृतवन्तः । अपराह्णे प्रकाशविद्युत्-लिथियम-बैटरी-क्षेत्रं सुदृढं जातम् ।

एकदा सत्रस्य समये CATL प्रायः ३.५% वृद्धिः अभवत् तथा च २.८३% अधिकं बन्दः अभवत्;


१२ अगस्तस्य सायं कालस्य समये फुलिन् प्रिसिजन इत्यनेन घोषितं यत् स्वस्य होल्डिङ्ग् सहायकसंस्थायाः जियाङ्गक्सी शेन्घुआ इत्यस्य इक्विटी संरचनायाः अनुकूलनार्थं स्वस्य व्यावसायिकसंरचनायाः विस्तारार्थं च कम्पनी जियाङ्गक्सी इत्यनेन संयुक्तरूपेण हस्ताक्षरितस्य "निवेशसम्झौते" "शेयरधारकसमझौते" च प्रतिक्रियां दत्तवती शेन्घुआ तथा अल्पसंख्यकशेयरधारकाः CATL क्रयणस्य प्रासंगिकशर्तानाम् अनुसारं कम्पनी Jiangxi Shenghua इत्यस्य अल्पसंख्यकशेयरधारक CATL तथा Changjiang Chendao इत्येतयोः प्रत्येकं धारितस्य Jiangxi Shenghua इत्यस्मिन् 20% इक्विटीहितस्य पुनः क्रयणस्य योजनां कृतवती अस्ति। व्यवहारस्य समाप्तेः अनन्तरं जियांग्क्सी शेन्घुआ इत्यत्र तस्य भागधारकानुपातः ९६.२७% यावत् वर्धते ।

फुलिन् प्रिसिजन इत्यनेन उक्तं यत् एतत् कदमः महत्त्वपूर्णसहायककम्पनीनां नियन्त्रणं अधिकं सुदृढं कर्तुं, प्रौद्योगिक्याः उत्पादानाञ्च पुनरावर्तनीयं उन्नयनं त्वरयिष्यति, लिथियम आयरन फॉस्फेट कैथोड् सामग्रीव्यापारस्य परिचालनप्रदर्शने निरन्तरं सुधारं करिष्यति, तथा च कम्पनीयाः समग्रहितैः सह सङ्गतम् अस्ति तथा च विकास रणनीति।

अद्यतनसंशोधनप्रतिवेदने गोल्डमैन् सैच्स् इत्यनेन घरेलुप्रकाशविद्युत्मॉड्यूलस्य, लिथियमबैटरी, नवीनऊर्जावाहनानां, निर्माणयन्त्राणां इत्यादीनां उद्योगानां उत्पादनक्षमतायाः, माङ्गचक्रस्य च विश्लेषणं कृतम्

प्रकाशविद्युत् मॉड्यूल उद्योगस्य विषये शोधप्रतिवेदने मन्यते यत् चीनस्य प्रकाशविद्युत् उद्योगः अस्य अधोगतिचक्रस्य अन्तिमपदे प्रविशति, २०२५ तमे वर्षे च चक्रस्य तलभागं द्रष्टुं शक्नोति इति अपेक्षा अस्ति उद्योगव्यापी उत्पादनक्षमतायाः एकतृतीयभागः आगामिषु कतिपयेषु त्रैमासिकेषु निरुद्धः भविष्यति, तथा च माङ्गस्य स्थायित्वं २०२५ तमे वर्षे ततः परं च क्षमतायाः उपयोगं पुनः वर्धयिष्यति इति अपेक्षा अस्ति

लिथियमबैटरी उद्योगस्य विषये शोधप्रतिवेदने मन्यते यत् पूंजीव्ययस्य न्यूनीकरणं, माङ्गवृद्धिः च दृष्ट्वा चीनस्य लिथियमबैटरी उद्योगस्य विषये तस्य सकारात्मकदृष्टिकोणः अस्ति।

२०२४ अस्य अधोगतिचक्रस्य तलभागः भवितुम् अर्हति, ततः २०२४ तः २०२६ पर्यन्तं उद्योगस्य क्षमतायाः उपयोगस्य दरः ५५%-६०% यावत् वर्धमानः भविष्यति

अतः घरेलुलिथियमबैटरीनां यूनिट् सकललाभः पुनः उत्थापितः भविष्यति, यत्र CATL इत्यस्य यूनिट् सकललाभः २०२४ तः २०२६ पर्यन्तं RMB १८८/किलोवाटघण्टातः १९८ आरएमबी/किलोवाटघण्टापर्यन्तं वर्धते

लिङ्गनान्-शेयराः १ युआन्/शेयर-मूल्ये सूचीबद्धाः सन्ति

परिवर्तनीय बाण्ड् डिफॉल्ट् संकटस्य सामनां कुर्वन् अस्ति लिङ्गनन् शेयर्स् एकदा अद्य प्रातःकाले निम्नसीमाम् आहतवान् तथा च एकदा विलम्बेन व्यापारे रक्तवर्णः अभवत् तथा च प्रतिशेयरस्य मूल्यं १ युआन् इत्येव पतित्वा सपाटरूपेण बन्दः अभवत्।


लिंगनन् शेयर्स् इत्यनेन पूर्वं घोषितं यत् सम्बन्धितकारकाणां व्यापकप्रभावस्य कारणात् कम्पनीयाः पारिस्थितिकपर्यावरणनिर्माणं पुनर्स्थापनव्यापारः, जलकार्याणि जलपर्यावरणप्रबन्धनव्यापारः, सांस्कृतिकपर्यटनव्यापारः च सर्वेषां प्रमुखः प्रभावः अभवत् कम्पनीयाः अभियांत्रिकी-परियोजनानां बोली-प्रारम्भः च विलम्बः अभवत्, परियोजनानिर्माणचक्रं निपटान-प्रगतिः च महत्त्वपूर्णतया प्रभाविता अभवत् भुक्ति-सङ्ग्रहः दुर्बलः आसीत्, सम्पत्ति-देयता-अनुपातः अधिकः आसीत्, लाभप्रदता-सॉल्वेन्सी च निरन्तरं न्यूनता अभवत्, तथा च तरलतायाः दबावः आसीत्

२०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते कम्पनीयाः मौद्रिककोषस्य शेषं २४७ मिलियन युआन्, अल्पकालीनऋणानां शेषं २.२४० अरब युआन्, एकवर्षस्य अन्तः देयानां गैर-चालूदेयतानां शेषं च १.६६२ अरब युआन् आसीत् निधिः अल्पकालीनदेयतानां आच्छादनं कठिनं भवति।

लिङ्गनन् शेयर्स् इत्यनेन उक्तं यत् "लिंग्नान् कन्वर्टिबल बाण्ड्स्" इत्यस्य परिपक्वता २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के भविष्यति । वर्तमान समये कम्पनीयाः मुख्यस्य निकायस्य दीर्घकालीनऋणरेटिंग् सीसी अस्ति, "लिंगनन् कन्वर्टिबल बाण्ड्स्" इत्यस्य क्रेडिट् रेटिंग् च सीसी अस्ति । अधुना यावत् कम्पनीयाः विद्यमानाः मौद्रिकनिधिः "लिंगनन् परिवर्तनीयबाण्ड्" इत्यस्य भुक्तिराशिं आच्छादयितुं पर्याप्तं नास्ति, तथा च "लिंगनन् परिवर्तनीयबाण्ड्" इत्यस्य मूलधनं व्याजं च दातुं न शक्नुवन्ति इति अपेक्षा नास्ति कम्पनी प्राप्यलेखानां संग्रहणं, सम्पत्तिसाक्षात्कारं, भागधारकाणां वा तृतीयपक्षनिवेशकानां वा समर्थनं प्राप्तुं च सहितं प्रासंगिकपरिहारं कर्तुं प्रयतते। परन्तु उपर्युक्तानां उपायानां उन्नति-कार्यन्वयन-प्रगतेः महत्त्वपूर्णाः अनिश्चितताः सन्ति ।

अगस्तमासस्य ६ दिनाङ्कात् आरभ्य अनेकेषु व्यापारदिनेषु लिङ्गनान्-नगरस्य भागाः सीमातः अधः पतिताः सन्ति । १३ अगस्तदिनाङ्के लिङ्गनन्-शेयराः ०.९ युआन्/शेयरस्य अन्तर्दिवसस्य न्यूनतमं स्तरं यावत् पतित्वा अन्ततः १ युआन्/शेयर इत्यत्र बन्दाः अभवन् ।

MSCI चीन सूचकांक समायोजन

अद्य प्रातःकाले MSCI इत्यनेन MSCI China Index सहितस्य सर्वेषां सूचकाङ्कानां अगस्त २०२४ सूचकाङ्कसमीक्षायाः परिणामाः घोषिताः।

MSCI चीनस्य त्रैमासिकसमायोजने ए-शेयर Huaneng Hydropower तथा Shenghong Technology इति द्वौ नूतनौ घटकौ स्टॉकौ समाविष्टौ स्तः ।

ए-शेयर एम्मा टेक्नोलॉजी, एवीआईसी औद्योगिक वित्त, फोटन् मोटर, चाइना बाओआन्, चाइना फिल्म, झेनहुआ ​​टेक्नोलॉजी, सीएसएससी टेक्नोलॉजी, दशेनलिन्, फर्स्ट वेञ्चर कैपिटल, डोंगगुआन सनशाइन, जिन्यु मेडिकल इत्यादीन् सहितं 60 घटक-स्टॉकं विहाय हांगकाङ्ग-स्टॉकेषु चीनं समावेशितम् अस्ति ड्यूटी फ्री, फ्लैट ग्लास, गनफेंग लिथियम, जीएफ सिक्योरिटीज एवं हाइगेया मेडिकल, आदि।

सीआईसीसी शोधप्रतिवेदनस्य विश्लेषणस्य अनुसारं निरपेक्षभारपरिवर्तनस्य दृष्ट्या, अस्मिन् समायोजनेन प्रभावितानां, पिण्डुओडुओ, चीनस्य औद्योगिकव्यापारिकबैङ्कः, हुआनेङ्ग् जलविद्युत्, बबलमार्टः, जिजिन् माइनिंग् च वजनवृद्धौ उच्चस्थानं प्राप्तवन्तः, ०.७% तः ०.२ यावत् %।प्रतीक्षा नास्ति। तस्य विपरीतम् अलीबाबा-एसडब्ल्यू, टेन्सेण्ट् होल्डिङ्ग्स्, हाइगेया मेडिकल तथा मेइटुआन्-डब्ल्यू इत्येतयोः सूचकाङ्के भारस्य सर्वाधिकं न्यूनता अभवत्, यत् क्षीणीकरणस्य अथवा निष्कासनस्य कारणेन ०.२% तः ०.०५% पर्यन्तं भवति

निक्केई २२५ सूचकाङ्कः उल्लासः

बाह्यविपण्ये जापानी-शेयर-बजारस्य अपराह्णे अपि वृद्धिः अभवत्, निक्केई २२५ सूचकाङ्कः ३.४५% वर्धितः, एकस्मिन् दिने १,२०० बिन्दुभ्यः अधिकेन वर्धितः, ३६,००० बिन्दुपर्यन्तं प्राप्तवान् अगस्तमासस्य ६ दिनाङ्कात् परं पञ्चव्यापारदिनेषु सूचकाङ्कः प्रायः १५% पुनः उत्थापितः अस्ति । जापानीयानां प्रसिद्धानां स्टॉक्-मध्ये सोनी, हिताची, केयेन्स्, टोक्यो इलेक्ट्रॉनिक्स, मित्सुबिशी हेवी इण्डस्ट्रीज इत्यादीनां सर्वेषां तीव्रवृद्धिः अभवत् ।


एशिया-प्रशांत-विपण्ये अन्येषां अधिकांशसूचकाङ्कानां वृद्धिः प्रेस-समयपर्यन्तं एफटीएसई सिङ्गापुर-जलसन्धि-सूचकाङ्के ०.८%, इन्डोनेशिया-समष्टि-सूचकाङ्के ०.५७%, होची-मिन्-सूचकाङ्के ०.५४%, न्यूजीलैण्ड्-देशस्य एस एण्ड पी-५०-सूचकाङ्के च ०.३ वृद्धिः अभवत् % ।

प्रेससमयपर्यन्तं हैङ्ग सेङ्ग् सूचकाङ्कः ०.३% वर्धितः, अगस्तमासस्य ७ दिनाङ्कात् आरभ्य पञ्चवारं क्रमशः लाभं प्राप्तवान् । एसेन्स् इन्टरनेशनल् इत्यस्य नवीनतमस्य शोधप्रतिवेदनस्य मतं यत् फेडरल् रिजर्व् व्याजदरे कटौतीचक्रं आरभेत तथा च हाङ्गकाङ्ग-समूहस्य अल्पकालिकप्रदर्शनस्य विषये आशावादी अस्ति।

एचएसबीसी जिन्ट्रस्ट् फण्ड् इत्यस्य मतं यत् हैङ्ग सेङ्ग् सूचकाङ्कस्य वर्तमानमूल्यांकनस्तरः इतिहासे तुल्यकालिकरूपेण न्यूनस्तरस्य अस्ति, तथा च हाङ्गकाङ्गस्य स्टॉकसम्पत्त्याः धनस्य मूल्यं अधिकं भवति हैङ्ग सेङ्ग सूचकाङ्कस्य मूल्याङ्कनं प्रमुखवैश्विकबाजारेषु न्यूनमूल्याङ्कनं भवति वैश्विकसम्पत्त्याः पुनर्सन्तुलनस्य माङ्गल्याः अन्तर्गतं हाङ्गकाङ्गस्य स्टॉक्स् विदेशनिवेशकानां कृते महत्त्वपूर्णा आवंटनदिशा भविष्यति इति अपेक्षा अस्ति। फेडरल् रिजर्व् व्याजदरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति, अतः हाङ्गकाङ्ग-नगरस्य स्टॉक्स् मार्केट्-मूल्यानां नूतन-चक्रस्य आरम्भं करिष्यन्ति इति अपेक्षा अस्ति ।

हाङ्गकाङ्गस्य स्टॉक् तियानजिन् सी एण्ड डी इत्यस्य स्तरः द्वौ दिवसौ यावत् क्रमशः पतितः अस्ति, अद्य ५०% अधिकं पतितः अस्ति। तियानजिन् जियान्फा इत्यनेन अद्यैव लाभचेतावनीघोषणा प्रकटिता, यत्र २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः शुद्धलाभः एककोटियुआन् इत्यस्मात् न्यूनः न भविष्यति इति भविष्यवाणी कृता, यत् गतवर्षस्य समानकालस्य १८.६ मिलियन युआन् इत्यस्मात् ४६% न्यूनम् अस्ति तियानजिन् जियान्फा इत्यस्य निदेशकमण्डलस्य मतं यत् लाभस्य न्यूनता मुख्यतया वर्षे वर्षे नूतननिर्माणपरियोजनानां संख्यायां न्यूनतायाः कारणेन अस्ति, यस्य परिणामेण राजस्वस्य न्यूनता भवति। तदतिरिक्तं, कम्पनी वर्षस्य प्रथमार्धे अनुबन्धसम्पत्तौ व्यापारग्राह्येषु च प्रायः ५० लक्षं युआन् क्षतिहानिः अभिलेखितवती


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग: ताओ कियान

सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति! निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।

निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु।

अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।