समाचारं

भूकम्पेन जापानस्य पर्यटन-उद्योगस्य क्षतिः अभवत्, विमानटिकटस्य आकाशगतिः अभवत्, होटेल-रद्दीकरणस्य तरङ्गः च कोटिशः हानिः सहते ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के जापानदेशस्य मियाजाकीप्रान्तस्य समीपे ७.१ तीव्रतायां भूकम्पः अभवत्, ततः जापानस्य मौसमविज्ञानसंस्थायाः प्रथमवारं "विशालभूकम्पचेतावनी" जारीकृता एषा पूर्वचेतावनी न केवलं जापानदेशे आतङ्कं जनयति स्म, अपितु जापानदेशे विदेशीयपर्यटकानाम् अपि भयं जनयति स्म, तेषां यात्रायोजनां च रद्दं करोति स्म । केवलं कतिपयेषु दिनेषु जापानदेशात् चीनदेशं प्रति विमानटिकटस्य मूल्यं आकाशगतिम् अभवत्, होटेल्-आदेशाः रद्दाः अभवन्, पर्यटन-सञ्चालकानां महती हानिः अभवत् । किं भूकम्पचेतावनीया आतङ्कः, अथवा अन्यत् कारणम् अस्ति ? अस्य भूकम्पचेतावनीयाः पृष्ठतः काः गहनाः समस्याः निगूढाः सन्ति ?

प्रथमं भूकम्पस्य चेतावनी जारीकृतस्य अनन्तरं प्रत्यक्षं प्रभावं पश्यामः । जापानस्य मौसमविज्ञानसंस्थायाः मूल्याङ्कनस्य अनुसारं आगामिसप्ताहस्य अन्तः नानकाई-गर्ते प्रमुखभूकम्पस्य सम्भावना महती वर्धिता अस्ति सर्वकारः जनसामान्यं अधिकं सतर्कतां, सावधानतां च स्वीकुर्वन्तु इति आह्वयति। अनेन जनानां मालसञ्चयस्य तरङ्गः अपि उत्पन्नः, वणिक् क्रयणप्रतिबन्धाः च आपूर्तिषु अधिकं तनावग्रस्ताः अभवन् । विशेषतः ये चीनदेशीयाः जापानदेशे सन्ति, ते लीमलाइट् परिहरितुं गृहं प्रत्यागन्तुं चितवन्तः, येन चीनदेशं प्रति विमानटिकटस्य मूल्यं आकाशगतिम् अभवत्। अर्थव्यवस्थावर्गस्य भाडा, यस्य मूल्यं प्रायः ४,००० युआन् भवति, तस्य मूल्यं १२,००० युआन् यावत् अभवत्, येन टिकटं प्राप्तुं अधिकं कठिनं जातम् ।

तत्सह ओबोन्-नगरस्य आगमनेन अपि एतस्याः घटनायाः तीव्रता भवति । ओबोन् जापानदेशस्य द्वितीयः बृहत्तमः पारम्परिकः उत्सवः अस्ति यत् अस्मिन् काले जापानीजनाः बहूनां गृहं प्रति प्रत्यागन्तुं वा यात्रां कर्तुं वा चयनं कुर्वन्ति, येन निःसंदेहं पूर्वमेव तनावपूर्णं यातायातस्य स्थितिः अधिका भवति केचन विदेशीयाः पर्यटकाः भूकम्पस्य चेतावनीकारणात् जापानदेशं गन्तुं योजनां रद्दं कृतवन्तः, येन जापानीयानां पर्यटन-उद्योगः अपि दुर्गता अभवत् । अल्पकाले एव जापानदेशे होटेल्-रद्दीकरणस्य तरङ्गः प्रसृतः, येन पर्यटन-सञ्चालकानां महती हानिः अभवत् ।