2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १३ दिनाङ्के समाचारःरूसी उपग्रहसमाचारसंस्थायाः १२ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के घोषितं यत् बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव च अगस्तमासस्य १२ दिनाङ्के वर्तमानसैन्यराजनैतिकस्थितेः विषये चर्चां कृतवन्तौ।
समाचारानुसारं बेलारूसस्य रक्षामन्त्रालयस्य प्रेससेवा "टेलिग्राम" सामाजिकमञ्चे एकं सन्देशं प्रकाशितवती यत् "'सेना-२०२४' मञ्चस्य उद्घाटनसमारोहस्य तत्क्षणानन्तरं बेलारूसस्य रक्षामन्त्री लेफ्टिनेंट जनरल् विक्टर् क्लेनिन् रूसीसङ्घेन सह मिलितवान् रक्षामन्त्री आन्द्रेई बेलोसोवः देशद्वयस्य रक्षामन्त्रिणः वर्तमानसैन्यराजनैतिकस्थितेः विषये चर्चां कृतवन्तः” इति ।
समाचारानुसारं खेलेनिन् पूर्वं रूसीसङ्घीय-तकनीकी-सहकार्यस्य निदेशकेन दिमित्री शुगायेवेन सह मिलितवान्, द्वयोः पक्षयोः सैन्य-तकनीकी-सहकार्यस्य सम्भावनायाः विषये चर्चा कृता, सैन्य-आपूर्ति-समयः च निर्धारितः
जर्मन न्यूज टीवी चैनल् जालपुटे ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूस्देशे अनेके युक्रेनदेशस्य आक्रमणस्य ड्रोन्-विमानाः निपातिताः इति वार्ता प्रसारितस्य अनन्तरं बेलारूस्-देशस्य रक्षामन्त्रालयेन उक्तं यत् सः टङ्काः सीमां प्रति स्थानान्तरयति इति। विभागेन टेलिग्राम सामाजिकमञ्चे एकं भिडियो स्थापितं यस्मिन् टङ्कं रेलपरिवहनवाहने भारितम् अस्ति। बेलारूसस्य रक्षामन्त्रालयेन उक्तं यत् सैनिकाः युद्धसज्जतायाः अवस्थायां सन्ति, आदेशान् निष्पादयितुं प्रतीक्षन्ते च।
समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन पूर्वं देशस्य दक्षिणपूर्वदिशि स्थितेषु गोमेल्-मोजिर्-प्रदेशेषु सैनिकानाम् सुदृढीकरणस्य आदेशः दत्तः यत् युक्रेनदेशात् सम्भाव्यमानानां "उत्तेजनानां" निवारणं करणीयम् इति