समाचारं

झाङ्ग ज़िजी इत्यस्याः माता दावान् अकरोत् यत् तस्याः पुत्रस्य शवः अद्यापि इन्डोनेशियादेशे एव अस्ति चीनीयबैडमिण्टनसङ्घः प्रतिक्रियाम् अददात् यत् आधिकारिकघोषणाम् प्रतीक्ष्यताम् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग ज़िजी इत्यस्य माता स्वस्य व्यक्तिगतसामाजिकखाते (अन्तर्जालतः स्क्रीनशॉट्) उक्तवती

Dahe Daily·Yu Video News, अगस्त-मासस्य १० दिनाङ्के झाङ्ग-झिजी-इत्यस्य मृत्योः ४१ दिवसाभ्यन्तरे ज़िजी-माता स्वस्य व्यक्तिगत-सामाजिक-खाते एकं सन्देशं अद्यतनं कृतवती यत्, ज़िजी-शरीरम् अद्यापि इन्डोनेशिया-देशे अटत् अस्ति, सा च स्वस्य बालकं पुनः आनेतुं न शक्नोति इति सः वक्तुं कष्टं प्राप्नोति इव आसीत् ।

अगस्तमासस्य १२ दिनाङ्के दाहे न्यूज् तथा यू विडियो इत्यस्य "सीइंग्" इत्यस्य संवाददाता झाङ्ग ज़िजी इत्यस्य मातुलं वाङ्गमहोदयं पुष्ट्यर्थं पृष्टवान्, परन्तु तस्य दूरभाषः अनुत्तरितः नासीत् । संवाददाता निजीसन्देशैः टिप्पणीभिः च झिजी इत्यस्य मातुः सम्पर्कं कर्तुं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम् ।

संवाददातारः अन्वेषणं कृत्वा ज्ञातवन्तः यत् ज़िजी इत्यस्याः शङ्किता मातुलः अगस्तमासस्य ५ दिनाङ्के नेटिजनानाम् टिप्पणीनां प्रतिक्रियारूपेण अवदत् यत् झीजी इत्यस्याः मातुः वीजायाः अवधिः समाप्तः अभवत्, अतः सा चीनदेशं प्रत्यागत्य पुनः वीजायाः आवेदनं कृत्वा ततः इन्डोनेशियादेशं गन्तुं बाध्यतां प्राप्तवती।

अगस्तमासस्य ९ दिनाङ्के ज़िजी इत्यस्य मातुलः अवदत् यत् माता पुत्री च चीनदेशं प्रत्यागत्य अद्यापि वीजां प्रतीक्षन्ते इति ।

ज़िजी इत्यस्य शवः इन्डोनेशियादेशे ४० दिवसाभ्यधिकं यावत् अटत्, तस्य मृत्युकारणं तत्सम्बद्धं अन्वेषणपरिणामं च अद्यापि न घोषितम्। अगस्तमासस्य १२ दिनाङ्के Dahe Daily·Yu Video "See" इत्यस्य एकः संवाददाता चीनबैडमिण्टनसङ्घं (अतः परं "चीनी बैडमिण्टनसङ्घः" इति उच्यते) इत्यस्मै प्रगतेः विषये, झाङ्ग ज़िजी इत्यस्य शरीरं चीनदेशं प्रति प्रत्यागन्तुं किमर्थं असफलः इति कारणं च पृच्छितुं फ़ोनं कृतवान् एकः कर्मचारी अवदत् यत् "झांग Zhijie घटना" एकः विशेषविभागः उत्तरदायी अस्ति कृपया विशिष्टविवरणार्थं तेषां वेबसाइट् मध्ये आधिकारिकघोषणायां ध्यानं ददातु यदा संवाददाता पृष्टवान् यत् कोऽपि विभागः उत्तरदायी अस्ति तदा सः अवदत् यत् एतत् प्रकटयितुं असुविधाजनकम् अस्ति।