2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ तमे दिनाङ्के बीजिंगसमये प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत् । अस्मिन् ओलम्पिकक्रीडायां हुनान्-नगरस्य कुलम् १५ क्रीडकाः टोक्यो-नगरे स्पर्धां कृतवन्तः ।कुलम् १२ पदकानि, ४ स्वर्ण, ५ रजत, ३ कांस्यपदकानि च प्राप्तानि, एतत् विगतषट् ओलम्पिकक्रीडासु सर्वोत्तमम् अस्ति ।, इतिहासे २००० तमे वर्षे ७ स्वर्णपदकेषु, १ रजतपदकेषु, ५ कांस्यपदकेषु च द्वितीयः । अधिकरोमाञ्चकारी सामग्रीं प्राप्तुं श्री लाङ्गस्य क्रीडादलस्य* अनुसरणं कुर्वन्तु।
पेरिस्नगरे ओलम्पिकहुनानसेनायाः त्यक्तानाम् एतेषां "प्रसिद्धदृश्यानां" समीक्षां कुर्मः!
"फन्चेन्" इत्यस्य दशवर्षीयः सम्झौता अन्ततः सत्यं भवति
यावद् नेत्रेषु प्रकाशः स्यात् तावत् त्वं विघ्नदीर्घमार्गेभ्यः न भीतः भविष्यसि ।हुनान् बैडमिण्टनक्रीडकः जिया यिफान्तथा भागीदारःचेन किंगचेन्, अन्ततः पेरिस्नगरे टोक्यो ओलम्पिकस्य रजतपदकं चकाचौंधं कृत्वा स्वर्णं कृत्वा!
यस्मिन् क्षणे ते अन्तिमपक्षे विजयं प्राप्तवन्तौ, तस्मिन् क्षणे जिया यिफान्, चेन् किङ्ग्चेन् च स्वस्य रैकेट् क्षिप्तवन्तौ, परस्परं च आलिंगितवन्तौ । अनेन आलिंगनेन पूर्वं मया अनुभविताः आक्रोशाः, असहायता, कुण्ठाः च सर्वे वायुना उड्डीयन्ते इव आसीत् । अधुना, ते गर्वेण वक्तुं शक्नुवन्ति यत् "वयं ओलम्पिकविजेतारः स्मः!"