2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस् ओलम्पिक-क्रीडायां अमेरिकी-पुरुष-बास्केटबॉल-दलस्य कृते अधुना एव स्वर्णपदकं प्राप्तवान् टिम्बरवुल्फ्स्-क्लबस्य कोर-एन्थोनी एडवर्डस्-इत्ययं एतादृशः खिलाडी अस्ति यः अन्तर्राष्ट्रीय-क्षेत्रे प्रकाशते परन्तु भविष्ये पुरुषबास्केटबॉलविश्वकप-क्रीडायां भागं गृह्णीयात् वा इति वदन् तस्य उत्तरे अप्रत्याशितरूपेण एकप्रकारस्य उदासीनता, दृढनिश्चयः च प्रकाशितः - सः स्पष्टतया अवदत् यत् सः अस्मिन् आयोजने भागं ग्रहीतुं न इच्छति इति एनबीए-तारकाणां भिन्न-भिन्न-मतानि अन्तर्राष्ट्रीय-कार्यक्रमानाम् मूल्यस्य अद्वितीय-अन्तर्दृष्टिः बास्केटबॉल-क्रीडकानां करियर-मध्ये सम्मान-विकल्प-विषये अपि गहन-चिन्तनं प्रेरितवती
एडवर्ड्सस्य टिप्पणी वस्तुतः एनबीए-तारकसमूहस्य अन्तर्राष्ट्रीय-कार्यक्रमेषु प्राथमिकता-निर्धारणस्य सूक्ष्म-विश्वः अस्ति । तेषां दृष्टौ ओलम्पिकस्वर्णपदकं अन्तर्राष्ट्रीयबास्केटबॉलक्षेत्रे सर्वोच्चः सम्मानः इति निःसंदेहम् । एतत् न केवलं यतोहि ओलम्पिकक्रीडा, विश्वस्य बृहत्तमः व्यापकः क्रीडाकार्यक्रमः इति नाम्ना, अन्येषां व्यक्तिगतकार्यक्रमानाम् अपेक्षया दूरतरं प्रभावं ध्यानं च धारयति, अपितु यतोहि एतत् देशान्तरेषु प्रत्यक्षसंवादस्य स्पर्धायाः च प्रतिनिधित्वं करोति क्रीडकानां देशस्य प्रति निष्ठां, प्रेम च, असंख्यस्वेदस्य, अश्रुपातस्य च जलीकरणं प्रतिबिम्बयति । एडवर्ड्स इव शीर्षस्थस्य क्रीडकस्य कृते ओलम्पिकमञ्चे स्वदेशस्य कृते गौरवं प्राप्तुं शक्नुवन् निःसंदेहं तस्य करियरस्य सर्वोच्चप्रतिज्ञासु अन्यतमम् अस्ति