समाचारं

मिलानस्य रक्षा संतृप्ता अस्ति, कालुलुः च युवेन्टस्-क्लब-सङ्घस्य कुलमूल्येन प्रायः द्वि-कोटि-यूरो-रूप्यकाणां कृते प्रवेशस्य समीपे अस्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इटलीदेशस्य "स्काई स्पोर्ट्स्" इति प्रतिवेदनानुसारं युवेन्टस्-क्लबः टोडिबो-इत्यस्य परिचयं कर्तुं असफलः अभवत् ततः परं ते सहसा एसी मिलान-क्लबस्य केन्द्रपृष्ठस्य कालुलु-इत्यस्य उपरि आक्रमणं कर्तुं आरब्धवन्तः । बियान्कोनेरी फ्रांसीसी केन्द्रीयरक्षकेण सह व्यक्तिगतशर्ताः प्राप्तवान् पावलोविच्, एमर्सन् च हस्ताक्षरं कृत्वा कालुलुविक्रयणस्य विरोधं न करोति।

अस्मिन् ग्रीष्मकालस्य खिडक्यां युवेन्टस्-क्लबस्य एकं तात्कालिकं कार्यं रक्षकस्य परिचयः आसीत् ते नाइस-केन्द्र-रक्षकस्य टोडिबो-इत्यस्य दीर्घकालं यावत् अनुसरणं कृतवन्तः, परन्तु अन्ते ते अप्रत्याशितरूपेण वेस्ट्-हैम्-युनाइटेड्-इत्यनेन अवरुद्धाः ततः बियान्कोनेरी-क्लबः पूर्व-सीजन-मध्ये नूरेम्बर्ग्, ब्रेस्ट्, एट्लेटिको-मैड्रिड् इत्येतयोः विरुद्धं क्रमशः ७ गोलानि स्वीकृतवान्, येन ते मुख्यस्तरीयं केन्द्रीयरक्षकं परिचययितुं अधिकं दृढनिश्चयाः अभवन्

हेर्मोसो, चिविओल्, शुटालो च सर्वे युवेन्टस्-क्लबस्य मूल्याङ्कनसूचौ प्रविष्टाः, परन्तु आश्चर्यं यत् ते अन्ततः मिलान-देशस्य केन्द्रपृष्ठस्य कालुलु-इत्यस्य चयनं कृतवन्तः । ओल्ड लेडी इत्यनेन २४ वर्षीयस्य फ्रांसीसी-क्रीडकस्य उपरि ब्लिट्ज्क्रीग्-प्रहारः कृतः, यः शीघ्रमेव स्वयमेव खिलाडिना सह सम्पर्कं कृत्वा व्यक्तिगतशर्तैः सहमतः अभवत् ।