समाचारं

एकः अभिलेखः ! विनिसियस् जूनियरस्य कृते सऊदी अरबदेशः ४० कोटि यूरो स्थानान्तरणशुल्कं प्रदास्यति इति प्रकाशितम् अस्ति वा लाफायट् प्रलोभनं प्राप्स्यति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतग्रीष्मकाले उन्मत्तहस्ताक्षराणां तुलने अस्मिन् वर्षे सऊदी अरबदेशे बहु आन्दोलनं न भवति इति भासते एतत् बहुधा यतोहि सऊदी अरबदेशस्य बृहत्तमानां क्लबानां स्वामी इति नाम्ना सऊदी सार्वजनिकनिवेशकोषस्य एतस्य बहुनिवेशयोजना नास्ति year. परन्तु यावत् स्थानान्तरणकालः अन्तिमपदे न प्रविष्टवान् तावत् अन्ततः ते उन्मत्तयोजनां आरब्धवन्तः, यत् रियल मेड्रिड् इत्यस्मात् विनिसियस् इत्यस्य हस्ताक्षरं कर्तुं आसीत्, यः ब्राजीलस्य विङ्गरः अस्मिन् वर्षे बैलोन् डी ओर् इति पुरस्कारं प्राप्तुं शक्नोति।

अधुना "मार्का", "वर्ल्ड स्पोर्ट्स्" इत्यादीनि स्पेन्-देशस्य बहवः मीडिया-माध्यमाः विनिसियस्-इत्यस्य स्थानान्तरण-वार्तानां अनुसरणं कुर्वन्ति यद्यपि वर्तमान-वार्ताभ्यां न्याय्यं चेत्, सऊदी-अरबः, रियल-मैड्रिड् च अद्यापि प्रारम्भिक-सम्पर्क-पदे सन्ति, तथा च... quotations of both parties अद्यापि चर्चायाः चरणे अस्ति, परन्तु सऊदीलीगः विनिसियस् इत्यस्य कृते अभिलेखस्थानांतरणशुल्कं दातुं इच्छुकः अस्ति तथा च सौदान् पूर्णं कर्तुं फुटबॉलक्रीडायां सर्वाधिकं वार्षिकं वेतनं प्रदातुं इच्छति। रियल मेड्रिड्-सङ्गठनेन सह विनिसियस्-इत्यस्य वर्तमान-अनुबन्धस्य अवधिः त्रयः वर्षाणि यावत् समाप्तः अस्ति, परिसमाप्त-क्षतिपूर्तिः च १ अर्ब-यूरो-रूप्यकाणि अस्ति ।