2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्पेनदेशस्य फुटबॉलक्रीडा अस्मिन् ग्रीष्मकाले शो चोरितवती, यत्र राष्ट्रियदलेन यूरोपीयकपं, ओलम्पिकदलेन पुरुषपदकक्रीडायां ओलम्पिकस्वर्णपदकं च प्राप्तम् । स्पेनदेशे न केवलं उत्तमः युवाप्रशिक्षणव्यवस्था अस्ति, अपितु लालिगा-क्रीडायां शीर्षत्रयस्य खिलाडयः अपि अस्मिन् ग्रीष्मकाले बृहत्-साइन-करणं कुर्वन्ति, रियल-मैड्रिड्-क्लबः काइलियन-एमबाप्पे-इत्यस्य परिचयं कृतवान्, एट्लेटिको-मैड्रिड्-क्लबः अल्वारेज्-इत्यस्य परिचयं कृतवान्, बार्सिलोना-क्लबः च ओल्मेर्-इत्यस्य परिचयं कृतवान्, यः सर्वोत्तम-दलस्य कृते चयनितः आसीत् यूरोपीयकपः । अस्मिन् सप्ताहान्ते नूतनः लालिगा-सीजनः आरभ्यते, तत्र च बहु प्रतीक्षा वर्तते ।
अल्वारेज् एट्लेटिको इत्यस्य रियल मेड्रिड्, बार्सिलोना च चुनौतीं दातुं साहाय्यं करोति
विगतसीजनद्वये क्रमशः रियलमेड्रिड्, बार्सिलोना च ला लिगा-उपाधिं प्राप्तवन्तौ । ला लिगा-क्रीडायां पारम्परिक-शीर्ष-त्रयेषु अन्यतमः इति नाम्ना एट्लेटिको-मैड्रिड्-क्लबः अस्मिन् ग्रीष्मकाले स्वस्य पङ्क्तिं उन्नयनं कृतवान्, नूतन-सीजन-मध्ये रियल-मैड्रिड्-बार्सिलोना-योः सह स्पर्धां कर्तुं योजनां करोति
अर्जेन्टिनादेशस्य तारा अल्वारेज् इत्यस्य नूतनानां अग्रेसरानाम् एकः आशाजनकः अस्ति "लिटिल् स्पाइडर" इत्यस्य आधिकारिकरूपेण घोषणा अभवत् यत् सः म्यान्चेस्टर-नगरात् अगस्त-मासस्य १२ दिनाङ्के विलम्बेन एट्लेटिको-मैड्रिड्-क्लबस्य सदस्यतां प्राप्स्यति । एट्लेटिको मैड्रिड् इत्यनेन गतसीजनस्य ला लिगा-रजत-बूट्-विजेता विलारेल्-क्लबतः सोलोव्-इत्यस्य, रियल-सोसिएडाड्-क्लबतः स्पेन्-राष्ट्रीय-दलस्य मुख्य-रक्षकस्य लेनोर्माण्ड्-इत्यस्य च परिचयः कृतः एट्लेटिको मैड्रिड्-क्लबस्य केन्द्रः मोरटा स्पेनस्य यूरोपीयकप-विजेतृत्वस्य कप्तानः आसीत् सः एसी-मिलान्-क्लबस्य अग्रेसरः डेपेयः, केन्द्ररक्षकः च हेर्मोसो-इत्यस्य अनुबन्धस्य अवधिः समाप्तः अभवत् ।
एट्लेटिको मेड्रिड्-सङ्घस्य सदस्यतायाः अल्वारेजस्य मूलभूतं स्थानान्तरणशुल्कं ७५ मिलियन-यूरो-पर्यन्तं भवति, यत्र २० मिलियन-यूरो-रूप्यकाणां प्लवमानः भागः अस्ति, येन म्यान्चेस्टर-नगरेण विक्रीतस्य खिलाडयः सर्वाधिकं मूल्यस्य अभिलेखः स्थापितः एट्लेटिको मैड्रिड्-क्लबस्य ऐतिहासिकसूचौ अल्वारेज् द्वितीयस्थाने अस्ति, फेलिक्सस्य पश्चात् द्वितीयः अस्ति ।