2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लोप् इत्यस्य गमनानन्तरं लिवरपूल्-नगरे अत्यधिकाः चराः आसन् । अस्मिन् गतग्रीष्मकाले एतावता जनानां विक्रयात् कोऽपि हस्ताक्षरः न प्राप्तः, राजस्वं च न प्राप्तम् एतादृशः दृश्यः प्रशंसकान् उद्घोषयति यत् ते अवगन्तुं न शक्नुवन्ति।
तदपेक्षया चेल्सी-क्लबः, यः हस्ताक्षरेषु अन्यत् १८९ मिलियन-यूरो-रूप्यकाणि व्ययितवान्, जनानां विक्रयात् १०१ मिलियन-यूरो-रूप्यकाणि च अर्जितवान्, सः "पुनर्निर्माणस्य" गतिं निरन्तरं कुर्वन् अस्ति एकः प्रशंसकः इति नाम्ना भवान् चिन्तयिष्यति यत् स्थानान्तरणविपण्ये रक्तनीलयोः द्वयोः मध्ये नूतने ऋतौ कः अधिकं बलिष्ठः भविष्यति?
01. लिवरपूल्-नगरेण एतावता किमपि धनं न व्ययितम्: यतः विक्रयः सुचारुतया न अभवत्?
क. एतावता धनं न व्ययितम् : लिवरपूलस्य विक्रेता व्यापारं न उद्घाटितवान्
यदा क्लोप् गतः तदा सः उत्तमं पङ्क्तिं कृत्वा दलं त्यक्तवान् । अन्ततः अग्रेसरः मध्यक्षेत्रः च भारी हस्ताक्षराणां परिवर्तनं सम्पन्नवन्तः ।
नूतनप्रशिक्षकस्य स्लॉट् इत्यस्य आगमनानन्तरं लिवरपूल्-क्लबः वार्म-अप-क्रीडासु अपराजितः एव अभवत्, एकदा च क्रमशः ४ विजयानि प्राप्तवान्, यत्र बेटिस्, आर्सेनल, म्यान्चेस्टर-युनाइटेड्, सेविल्ला इत्यादीनां बहवः शक्तिशालिनः दलाः पराजिताः