समाचारं

किं त्वं विनोदं करोषि ? रोमानो - चेल्सी-क्लबस्य गल्लाघर्-क्लबस्य पुनरागमनस्य अनुरोधेन एट्लेटिको-मैड्रिड्-क्लबस्य चिकित्सा-परीक्षा सम्पन्नवती अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एट्लेटिको मैड्रिड् इत्यनेन आधिकारिकतया म्यान्चेस्टर-नगरस्य अर्जेन्टिना-देशस्य अल्वारेज्-क्रीडकस्य हस्ताक्षरस्य घोषणा कृता, परन्तु दलस्य स्पेन्-देशस्य अग्रेसरस्य ओमो रोडिओन्-इत्यस्य चेल्सी-सङ्घस्य सदस्यतायाः असफलतायाः कारणात् एट्लेटिको-मैड्रिड्-क्लबस्य स्थानान्तरणशुल्क-आयस्य ४ कोटि-यूरो-रूप्यकाणां हानिः अभवत्, येन चेल्सी-नगरस्य इङ्ग्लैण्ड्-देशस्य मध्यक्षेत्रस्य खिलाडी गैलाघर्-इत्यस्य अपि स्थानान्तरणं जातम् to एट्लेटिको मैड्रिड् अवरुद्धम् अस्ति।

इटलीदेशस्य स्थानान्तरणविशेषज्ञस्य रोमानो इत्यस्य नवीनतमवार्ता अस्ति यत् चेल्सी इत्यनेन मैड्रिड्-नगरे स्थितस्य गल्लाघर्-इत्यस्मै पुनः दलं प्रति आगत्य मंगलवासरे लण्डन्-नगरं प्रत्यागन्तुं पृष्टम्।

रोमानो इत्यस्य मते चेल्सी-क्लबः गल्लाघर्-क्लबः अगस्त-मासस्य १३ दिनाङ्के, स्थानीयसमये लण्डन्-नगरं प्रति प्रत्यागन्तुं पृष्टवान्, तस्मात् खिलाड्यस्य कृते विमानयानानि बुकं कृतम् अस्ति । चेल्सी इत्यस्य मतं यत् गल्लाघेरस्य स्थानान्तरणं स्वतन्त्रम् अस्ति, तस्य गतरविवासरे फेलिक्सस्य चेल्सी-क्लबस्य अनुशंसया सह किमपि सम्बन्धः नास्ति । गल्लाघर् एट्लेटिको मैड्रिड् इत्यस्य चिकित्सापरीक्षां सम्पन्नवान्, ततः सः स्थानान्तरणवार्तायाः प्रतीक्षां कर्तुं मैड्रिड्-नगरस्य होटेले त्रयः दिवसाः स्थितवान्, परन्तु अन्ततः एट्लेटिको मेड्रिड्-क्लबः स्थानान्तरणशुल्कं संग्रहीतुं शक्नोति वा इति विषये निर्भरं भविष्यति

ज़िदाओ इत्यस्य दृष्ट्या एट्लेटिको मेड्रिड् इत्यनेन एतत् ग्रीष्मकालस्य खिडकी व्यतीतवती अस्तिलेनोर्माण्ड् (यूरोपीय कपविजेता स्पेनस्य मुख्यरक्षकः) ३४.५ मिलियन यूरो कृते हस्ताक्षरितवान्, सोर्लोट् (ला लिगा गोल्डन् बूट् गतसीजनस्य) कृते ३२ मिलियन यूरो कृते हस्ताक्षरितवान्, अल्वारेज् (अर्जेन्टिना, अमेरिकायाः ​​कपविजेता) च कुलम् ९५ मिलियन यूरो मूल्येन हस्ताक्षरितवान् अग्रतः), इत्यस्य धनं नास्ति यत् एट्लेटिको मैड्रिड् इदानीं गल्लाघर् इत्यस्य सफलतापूर्वकं हस्ताक्षरं कर्तुं शक्नोति वा इति निर्भरं करोति यत् सः ओमो रोडियनं विक्रेतुं शक्नोति वा फेलिक्सं चेल्सी इत्यस्मै विक्रेतुं शक्नोति वा (स्थानांतरणशुल्कं ≥ ४० मिलियन यूरो)।