2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव निङ्गबो कस्टम्स् इत्यस्य सहायककम्पनी मेइशान् कस्टम्स् इत्यनेन अघोषिततस्करीमद्यस्य गोपनस्य प्रकरणं ज्ञातम्। WBO इत्यस्य अनुसारं स्थले एव सीमाशुल्क-अधिकारिणः फ्रेंच-मद्यस्य ६७० बोतलानि अवरुद्धवन्तः, येषु "लाफिट्", "लाटौर्", "मार्गौक्स" इत्यादीनां सुप्रसिद्धानां वाइनरीनां उत्पादाः अपि सन्ति .
उल्लेखनीयं यत् तस्करीकृतानां Chateau Lafite उत्पादानाम् अस्य समूहस्य पृष्ठलेबलेषु अन्यप्रकारस्य मद्यस्य लेबलं कृत्वा तस्मात् दूरं गन्तुं प्रयत्नः कृतः आसीत्
01
अनेकाः प्रसिद्धाः फ्रांसीसी-मद्यस्य तस्करीयाः अन्वेषणं कृतम्, ततः एकः मद्यव्यापारी तस्य मूल्यं प्रायः 4 मिलियन एनटी-डॉलर् इति अनुमानितवान् ।
अवगम्यते यत् यदा निङ्गबो सीमाशुल्कस्य सहायकसंस्थायाः मेशान सीमाशुल्कस्य निरीक्षणपदाधिकारिणः आयातार्थं घोषितस्य लालमद्यस्य समूहस्य निरीक्षणं कृतवन्तः यत् तेषां कृते घोषितवस्तूनाम् अतिरिक्तं अन्ये मद्यपदार्थाः अपि सन्ति ये असङ्गताः सन्ति घोषणाया सह, येन सीमाशुल्क-अधिकारिणां चिन्ता अतीव उत्पन्ना।
मेइशान सीमाशुल्कनिरीक्षणपदाधिकारिणः तत्क्षणमेव मालस्य सम्यक् निरीक्षणं कृत्वा सम्यक् अनबॉक्सं कृत्वा खण्डखण्डं उद्घाट्य कृतवन्तः। गणनां कृत्वा कुलम् ६७० अघोषितमद्यस्य शीशकाः जप्ताः, येषु "लाफिट्", "लाटौर्", "मार्गौक्स्" इत्यादीनां प्रसिद्धानां वाइनरीनां रक्तमद्यपदार्थाः अपि सन्ति