2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Zhongxiang Securities विश्लेषणं करोति यत् उद्यमस्य सूचीकरणपरामर्शकालात् सूचीकरणपर्यन्तं सार्वजनिकरूपेण गन्तुं यः समयः भवति सः विशिष्टस्थितेः आधारेण भिद्यते, परन्तु सामान्यतया सः अपेक्षाकृतं नियतप्रक्रियायाः माध्यमेन गच्छति, यत्र सूचीकरणपरामर्शकालः, आवेदनपत्रं, समीक्षापदं च, तथा निर्गमन-सूची-चरणम्।
1. परामर्शकालस्य सूचीकरणम्
सूचीकरणपरामर्शकालः एकः चरणः अस्ति यत्र कम्पनी सूचीकरणशर्तानाम् पूर्तये समग्रनियोजनं परामर्शं च करोति । सामान्यतया, सूचीकरणपरामर्शकालः ३ मासतः १२ मासपर्यन्तं भवति, तथा च समयस्य दीर्घता कम्पनीयाः विकासेन, सज्जतायाः, सूचीकरणस्य च शर्तैः सह सम्बद्धा भवति अस्मिन् स्तरे कम्पनी एकं व्यावसायिकं प्रशिक्षणसंस्थां नियुक्तं करिष्यति यत् कम्पनीयाः शासनसंरचना, वित्तीयस्थितिः, व्यावसायिकसञ्चालनं इत्यादीनां पक्षानाम् व्यापकरूपेण क्रमणं मानकीकरणं च करिष्यति यत् कम्पनी सूचीकरणस्य आवश्यकतां पूरयति इति सुनिश्चितं करोति।
2. आवेदन एवं समीक्षा चरण
सूचीकरणमार्गदर्शनं सम्पन्नं कृत्वा, कम्पनीयाः आवेदनसामग्री चीनप्रतिभूतिनियामकआयोगाय अथवा स्टॉक एक्स्चेन्जं प्रति प्रस्तूय, तथा च प्रासंगिकविभागेभ्यः समीक्षां पुनः पुनः संचारं च स्वीकुर्वितुं आवश्यकम्। अस्य चरणस्य समयः अपि कम्पनीयाः स्थितिः, विपण्यवातावरणं, नियामकनीतीः च अवलम्ब्य भिन्नः भविष्यति, परन्तु सामान्यतया ३ तः १२ मासानां मध्ये समयः भवति अस्मिन् स्तरे नियामकप्राधिकारिणः कम्पनीयाः आवेदनसामग्रीणां व्यापकसमीक्षां करिष्यन्ति, यत्र कम्पनीयाः वित्तीयस्थितिः, व्यावसायिकसंभावनाः, शासनसंरचना इत्यादीनि सन्ति, येन सुनिश्चितं भवति यत् कम्पनी सूचीकरणार्थं योग्या अस्ति तथा च निवेशकानां हितस्य रक्षणं करोति।
3. निर्गमनं सूचीकरणं च चरणम्
चीन-प्रतिभूति-नियामक-आयोगात् अथवा स्टॉक-विनिमय-आयोगात् अनुमोदनं प्राप्त्वा कम्पनीयाः निर्गमनस्य, सूचीकरणस्य च सज्जतां कर्तुं आवश्यकं भवति, यत्र स्टॉक-निर्गमनं, अण्डरराइटिंगं, विनिमय-सूचीकरणम् इत्यादयः सन्ति अयं चरणः तुल्यकालिकरूपेण लघुः भवति, प्रायः २ मासतः ६ मासपर्यन्तं भवति । अस्मिन् स्तरे कम्पनी निर्गमनमूल्यं निर्गमनमात्रा इत्यादीनां प्रमुखविषयाणां निर्धारणं करिष्यति, तथा च स्टॉकस्य निर्गमनं सूचीकरणं च पूर्णं कर्तुं अण्डरराइटरैः सह कार्यं करिष्यति