2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनं आर्थिकवातावरणं जटिलं नित्यं परिवर्तनशीलं च अस्ति, तथा च कम्पनयः प्रायः पूंजीकारोबारस्य आव्हानस्य सामनां कुर्वन्ति, न्यूनलाभयुक्तानां ऋणपद्धतीनां अन्वेषणं च अनेकानां कम्पनीनां विकासस्य कुञ्जी अभवत् समीचीनवित्तपोषणरणनीतिः न केवलं वित्तीयदबावस्य निवारणं कर्तुं शक्नोति, अपितु उद्यमानाम् स्वस्थवृद्धिं अपि प्रवर्धयितुं शक्नोति। अयं लेखः भवद्भिः सह कतिपयानि न्यूनलाभयुक्तानि ऋणविधयः साझां करिष्यति येन कम्पनीनां वित्तपोषणमार्गे अधिकतया अग्रे गन्तुं सहायता भवति।
ऋणानां कृते बहवः पुनर्भुक्तिविधयः सन्ति, पश्चात् मूलधनं च, समानमूलभूतं व्याजं च समानमूलधनं च सर्वाधिकं सामान्यं परिशोधनविधयः सन्ति । विभिन्नेषु पुनर्भुक्तिविधिषु ऋणग्राहकस्य पुनर्भुक्तिदाबस्य, ऋणव्याजस्य च भेदः भवति यत् दातव्यं भवति । अतः ऋणं ग्रहीतुं पूर्वं कम्पनीभिः उत्पादसम्बद्धसूचनाः अवगन्तुं, स्वकम्पन्योः स्थितिं भविष्यस्य पुनर्भुक्तिक्षमता च अवगन्तुं, सर्वाधिकं उपयुक्तं पुनर्भुक्तिविधिं च अन्वेष्टव्याः
ऋणस्य अवधिः ऋणस्य व्ययेन सह अपि निकटतया सम्बद्धः भवति सामान्यतया ऋणस्य अवधिः यथा दीर्घः भवति तथा ऋणस्य व्याजस्य भुक्तिः तावत् अधिका भविष्यति तथा च ऋणस्य अवधिः यावत् अल्पः भविष्यति तथा ऋणस्य व्याजस्य भुक्तिः तावत् न्यूना भविष्यति . यतो हि ऋणकालस्य दीर्घता ऋणदातृसंस्थायाः यत् जोखिमं वहितुं आवश्यकं तस्य प्रत्यक्षतया आनुपातिकं भवति अर्थात् ऋणकालः यथा दीर्घः भवति तथा ऋणदातृसंस्थायाः यत् जोखिमं अधिकं भवति तत् अधिकं भवति, ऋणव्याजं च तत् अधिकं भवति दरं दत्तम्।