समाचारं

क्रेनः आवर्त्य चालकः फसितवान् बीजिंग-हैडियन-अग्निशामकाः शीघ्रमेव तं उद्धारितवन्तः ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के प्रातः ११:१४ वादने बीजिंगदेशस्य हैडियनमण्डलस्य शुगुआङ्ग-वीथिकायां लुयुआन्-शाङ्घे-ग्रामस्य पूर्वदिशि क्रेन-रोलओवर-दुर्घटना अभवत् । आपत्कालस्य सम्मुखीभूय हैडियन-मण्डलस्य अग्नि-उद्धार-दलस्य शुआङ्ग्युशु-उद्धार-स्थानकस्य उद्धार-कर्मचारिणः शीघ्रमेव उद्धारं कर्तुं घटनास्थले त्वरितम् आगतवन्तः

घटनास्थले साक्षिणां मते निर्माणप्रक्रियायां क्रेनः सहसा संतुलनं त्यक्त्वा मार्गस्य पार्श्वे आवर्त्य काकपिट्-मध्ये जनाः फसन्ति स्म

अग्नि-उद्धारकर्मचारिणः घटनास्थले आगमनानन्तरं तेषां ज्ञातं यत् काकपिट्-द्वारं समीपस्थवृक्षाणां शाखाभिः अवरुद्धम् अस्ति, तत् प्रत्यक्षतया उद्घाटयितुं न शक्यते दलसेनापतिः तत्क्षणमेव जनान् व्यवस्थितवान् यत् ते व्यावसायिकसाधनानाम् उपयोगेन शीघ्रं शाखाः छित्त्वा फसितानां जनानां कृते गन्तुं शक्नुवन्ति स्म । घटनास्थलस्य सुरक्षां सुनिश्चित्य उद्धारकाः सीढ्याः उपयोगेन काकपिट्-मध्ये प्रवेशं कृत्वा फसितस्य चालकस्य सफलतया उद्धारं कृतवन्तः ।

प्रारम्भिकमूल्यांकनानन्तरं घटनास्थले अन्ये कोऽपि सम्भाव्यखतराः न आसन् उद्धारकर्तारः ११:४३ वादने उद्धारकार्यं सम्पन्नवन्तः, स्थानीयसम्पत्त्याः प्रबन्धनविभागाय हस्तान्तरणं कृत्वा घटनास्थलं निष्कासितवन्तः। सम्प्रति दुर्घटनायाः विशिष्टकारणस्य अग्रे अन्वेषणं क्रियते ।

हैडियन-जिल्ला-अग्निशामक-उद्धार-दलः स्मरणं करोति यत् निर्माण-प्रक्रियायाः समये सुरक्षा-सञ्चालन-प्रक्रियाणां सख्तीपूर्वकं अनुसरणं करणीयम्, येन निर्माण-उपकरणानाम् स्थितिः उत्तम-स्थितौ भवति, तथा च एतादृशानां घटनानां निवारणाय प्रभावी-उपायाः करणीयाः |.

पाठ/बीजिंग युवा दैनिक संवाददाता वांग तियानकी

सम्पादक/ली ताओ