अपिप्पी विज्ञान विश्वम् : एकः रोचकः परिसरात् बहिः अभ्यासस्थानं
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अपिप्पी विज्ञान विश्वम् : एकः रोचकः परिसरात् बहिः अभ्यासस्थानं
सांस्कृतिकविरासतां पूर्णे नगरे जिनिङ्ग-नगरे विज्ञानेन प्रौद्योगिक्या च प्रकाशमानः स्वर्गः अस्ति-अपिपि विज्ञानविश्वः । Shandong Apipi Education Technology Co., Ltd. द्वारा निर्मितस्य प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां कृते विज्ञान-लोकप्रियीकरणं, शोधं, व्यापकं सामाजिक-अभ्यास-आधारं च इति रूपेण, Apipi Science World न केवलं बालकान् रोचकं परिसरात् बहिः अभ्यासस्थानं प्रदाति, अपितु तेषां अनुमतिं अपि ददाति explore the mysteries of science, नवीनचिन्तनस्य प्रेरणायै महत्त्वपूर्णं स्थानम्।
विशाल विश्व, असीमित प्रौद्योगिकी
एपिपी साइंस वर्ल्ड जिनिंग् बाल उद्याने स्थितम् अस्ति, यस्य क्षेत्रफलं प्रायः ६,००० वर्गमीटर् अस्ति । एषः न केवलं ज्ञानसागरः, अपितु स्वप्नानां पालना अपि अस्ति । तस्मिन् पदानि स्थापयन् भवन्तः प्रौद्योगिक्याः भविष्यस्य जगतः यात्रां कृतवन्तः इव अनुभवन्ति, यत्र प्रत्येकं कोणे अन्वेषणस्य आविष्कारस्य च आकर्षणं प्रस्रवति ।
विविधानुभवाः, बोधप्रदाः प्रज्ञा
एपिप्पी साइंस वर्ल्ड इत्यनेन २९ अनुभवभवनानि प्रदर्शनीक्षेत्राणि च सावधानीपूर्वकं डिजाइनं कृतम् अस्ति, येषु जीवविज्ञानं बायोनिक्सं च, कृत्रिमबुद्धि ऊष्मायनं, इलेक्ट्रॉनिकप्रयोगशालाः, अर्धचालकाः, कृषिबिग् डाटा तथा कृत्रिमबुद्धिः, स्मार्टचिकित्सासेवा, कम्प्यूटरदृष्टिः, मानव-कम्प्यूटर-अन्तर्क्रिया, वाहनम् इत्यादयः सन्ति मशीनबुद्धिः, रोबोट् तथा कृत्रिमबुद्धिः, एयरोस्पेस् तथा कृत्रिमबुद्धिः, ड्रोन् तथा कृत्रिमबुद्धिः, जलरोबोट्, ChatGPT, मानव-मशीनशतरंजः, मस्तिष्कविज्ञानं, मस्तिष्क-कम्प्यूटर-अन्तरफलकं तथा मस्तिष्क-कम्प्यूटर-बुद्धिः तथा च अन्ये बहवः अत्याधुनिकाः वैज्ञानिक-प्रौद्योगिकी-क्षेत्राणि . एतेषु प्रदर्शनीक्षेत्रेषु न केवलं नवीनतमवैज्ञानिकप्रौद्योगिकी-उपार्जनानि प्रदर्शितानि, अपितु बालकाः अन्तरक्रियाशील-अनुभवानाम् माध्यमेन मज्जनं कुर्वन् वैज्ञानिक-ज्ञानं शिक्षितुं शक्नुवन्ति, येन विज्ञान-विषये तेषां रुचिः जिज्ञासा च उत्तेज्यते |.
सम्पूर्णं सॉफ्टवेयरं हार्डवेयरं च, अभ्यासः यथार्थं ज्ञानं आनयति
बालकाः प्रौद्योगिक्याः आकर्षणस्य पूर्णतया अनुभवं कर्तुं शक्नुवन्ति इति सुनिश्चित्य एपिप्पी साइंस वर्ल्ड सॉफ्टवेयर-हार्डवेयर-उपकरणैः सह सुसज्जितम् अस्ति । अनुभवभवने सहस्राधिकाः सॉफ्टवेयर-हार्डवेयर-उपकरणाः सन्ति, येषु चतुष्पद-बायोनिक-रोबोट्, मानवरूप-रोबोट्, मस्तिष्क-सङ्गणक-अन्तरफलकं, ड्रोन्-इत्यादीनि बृहत्-उपकरणाः सन्ति एतेषु उपकरणेषु न केवलं उच्चस्तरीयं प्रौद्योगिकीसामग्री भवति, अपितु मज्जा, अन्तरक्रियाशीलता च समाविष्टा भवति, येन बालकाः हस्तगतकार्यक्रमेषु प्रौद्योगिक्याः जादू, आकर्षणं च अनुभवितुं शक्नुवन्ति एतेषां यन्त्राणां व्यक्तिगतरूपेण संचालनेन बालकाः न केवलं वैज्ञानिकसिद्धान्तानां विषये स्वस्य अवगमनं गभीरं कर्तुं शक्नुवन्ति, अपितु व्यावहारिकसमस्यानां समाधानस्य, नवीनचिन्तनस्य च क्षमतां विकसितुं शक्नुवन्ति
विज्ञानं अध्ययनं च लोकप्रियं कुर्वन्तु, क्षितिजं विस्तृतं कुर्वन्तु
एपिपी साइंस वर्ल्ड न केवलं वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां प्रदर्शनार्थं मञ्चः, अपितु लोकप्रिय-विज्ञान-संशोधन-क्रियाकलापानाम् अपि महत्त्वपूर्णं स्थानम् अस्ति मञ्चे नियमितरूपेण विविधानि लोकप्रियविज्ञानव्याख्यानानि, प्रयोगात्मकप्रदर्शनानि, विज्ञानप्रौद्योगिकीप्रतियोगितानि अन्यक्रियाकलापाः च भवन्ति, तथा च विशेषज्ञान्, विद्वांसः, वैज्ञानिकसंशोधकाः च वैज्ञानिकज्ञानस्य व्याख्यानार्थं बालकानां कृते वैज्ञानिकसंशोधनस्य अनुभवं च साझां कर्तुं आमन्त्रयति। एतानि कार्याणि न केवलं बालानाम् क्षितिजं ज्ञानं च विस्तृतं कृतवन्तः, अपितु वैज्ञानिकसंशोधनस्य विषये तेषां रुचिं, उत्साहं च उत्तेजितवन्तः । तस्मिन् एव काले एपिपी साइंस वर्ल्ड प्राथमिकमाध्यमिकविद्यालयैः सह अपि सक्रियरूपेण सहकार्यं करोति यत् परिसरात् बहिः व्यावहारिकक्रियाकलापं कर्तुं यात्रापरियोजनानां अध्ययनं च करोति येन बालकाः विज्ञानस्य सम्पर्कस्य अवगमनस्य च अधिकानि अवसरानि प्रदातुं शक्नुवन्ति।
अपिपि साइंस वर्ल्ड इत्यत्र स्थगयन्तु, स्वप्नानां कृते प्रस्थानं कुर्वन्तु
अपिपी साइंस वर्ल्ड इत्यनेन स्वस्य अद्वितीयं आकर्षणं समृद्धं संसाधनं च असंख्यबालानां ध्यानं पदचिह्नानि च आकृष्टानि सन्ति । अत्र बालकाः विज्ञानस्य रहस्यं अन्वेष्टुं, विज्ञानस्य प्रौद्योगिक्याः च आकर्षणं अनुभवितुं, नवीनचिन्तनस्य व्यावहारिकक्षमतायाः च संवर्धनं कर्तुं शक्नुवन्ति । अपिपि विज्ञानविश्वः न केवलं बालकानां कृते विज्ञानशिक्षणस्य स्वर्गः, अपितु तेषां स्वप्नानां साकारीकरणस्य आरम्भबिन्दुः अपि अस्ति। अस्माकं विश्वासः अस्ति यत् अपिपि साइंस वर्ल्ड इत्यस्य सङ्गत्या बालानाम् भविष्यं उज्ज्वलं श्रेष्ठं च भविष्यति!