समाचारं

चीनराष्ट्रीयपरमाणुनिगमः टाइटेनियमडायऑक्साइड् २८ वर्षीयस्य बोर्डसचिवस्य स्वागतं करोति, तथा च कम्पनीयाः वास्तविकः नियन्त्रकः अपि "९५ तमस्य दशकस्य उत्तरस्य पीढी" अस्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन १३ अगस्त दिनाङ्के ज्ञापितं यत् कालः सीएनएसी टाइटेनियम डाइऑक्साइड् (002145.SZ) इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षेन युआन् किउली इत्यनेन नामाङ्कितस्य अनन्तरं संचालकमण्डलस्य नामाङ्कनसमित्या झोउ युआन् इत्यस्य सचिवत्वेन नियुक्तेः अनुमोदनं कृतम् कम्पनीयाः निदेशकमण्डलम्।
Flush इत्यस्मात् स्क्रीनशॉट्
सीएनएसी टाइटेनियम डाइऑक्साइड् इत्यनेन उक्तं यत् झोउ युआन् इत्यनेन शेन्झेन् स्टॉक एक्सचेंज इत्यनेन निर्गतं बोर्ड सचिवस्य योग्यता प्रमाणपत्रं प्राप्तम् अस्ति। तस्मिन् एव काले घोषणायाः तिथौ झोउ युआन् कम्पनीयां भागं न धारयति तथा च भागधारकैः, वास्तविकनियन्त्रकैः, ये कम्पनीयाः ५% अधिकं भागं धारयन्ति, अन्यैः निदेशकैः, पर्यवेक्षकैः, वरिष्ठैः च सह कोऽपि सम्बन्धः नास्ति कम्पनीयाः प्रबन्धकाः ।
झोउ युआनस्य रिज्यूमे दर्शयति यत् सः १९९६ तमे वर्षे जन्म प्राप्नोत्।सः जिनान विश्वविद्यालयात् वित्तविषये स्नातकपदवीं प्राप्तवान् तथा च झेजियांग विश्वविद्यालयात् वित्तविषये स्नातकोत्तरपदवीं प्राप्तवान् सः कानूनीव्यावसायिकयोग्यतां प्राप्तवान् तथा च प्रमाणितसार्वजनिकलेखाकारानाम् अभ्यासात्मकसदस्यतां प्राप्तवान् अस्ति। सः सम्प्रति CNNC Huayuan Titanium Dioxide Co., Ltd. इत्यस्य सप्तमस्य निदेशकमण्डलस्य गैर-स्वतन्त्रनिदेशकः, Wuxi CNNC Huayuan Titanium Dioxide Co., Ltd. इत्यस्य कार्यकारीनिदेशकः महाप्रबन्धकः च अस्ति
रेड स्टार कैपिटल ब्यूरो इत्यनेन उल्लेखितम् यत् २०२० तमस्य वर्षस्य नवम्बर् ७ दिनाङ्के सीएनएसी टाइटेनियम डाइऑक्साइड् इत्यनेन घोषितं यत् झोउ युआन् कर्मचारी स्टॉक स्वामित्व योजना प्रबन्धन समितियाः पञ्चमचरणस्य सदस्यत्वेन निर्वाचितः २०२१ तमस्य वर्षस्य मार्चमासस्य ४ दिनाङ्के सीएनएसी-टाइटेनियम-डायऑक्साइड् इत्यनेन घोषितं यत् झोउ युआन् तत्कालीनस्य निदेशकमण्डलस्य सचिवस्य हान युचेन् इत्यस्य सह सामरिकनिवेशविभागस्य उपमन्त्रीरूपेण संस्थागतसंशोधने भागं ग्रहीतुं गतः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के सीएनएसी-टाइटेनियम-डायऑक्साइड् इत्यनेन हुइली-वैनेडियम-खनन-कम्पनी-लिमिटेड्-इत्यस्याः सहायककम्पन्योः स्थापनायाः घोषणा कृता, यत्र झोउ युआन्-इत्यनेन कानूनीप्रतिनिधित्वेन कार्यं कृतम्
अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के सीएनएसी टाइटेनियम डाइऑक्साइड् इत्यनेन घोषितं यत् कम्पनीयाः अस्वतन्त्रः निदेशकः, संचालकमण्डलस्य नामाङ्कनसमितेः सदस्यः, संचालकमण्डलस्य सचिवः च हान युचेन् व्यक्तिगतकारणात् राजीनामा दत्तवान्, झोउ युआन् च राजीनामा दत्तवान् नामाङ्कितः अस्वतन्त्रनिदेशकरूपेण निर्वाचितः च। २५ जून दिनाङ्के सीएनएसी टाइटेनियम डाइऑक्साइड् इत्यनेन घोषितं यत् झोउ युआन् संचालकमण्डलस्य नामाङ्कनसमितेः सदस्यत्वेन उपनिर्वाचितः अभवत् ।
ज्ञातव्यं यत् चीनराष्ट्रीयपरमाणुनिगमस्य टाइटेनियमडायऑक्साइडस्य वास्तविकनियन्त्रकः वाङ्ग जेलोङ्गः अपि "९५ तमस्य दशकस्य उत्तरार्धस्य पीढी" अस्ति । CNNC Titanium Dioxide इत्यनेन २०१९ तमस्य वर्षस्य दिसम्बरमासे घोषितं यत् Wang Zelong इत्यनेन कम्पनीयाः मूलनियंत्रकशेयरधारकस्य वास्तविकनियन्त्रकस्य च Li Jianfeng इत्यस्य कृते प्रायः ४३०.५ मिलियनं भागं १.६३६ अरब युआन् मूल्येन क्रेतुं योजना कृता अस्ति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य २७.०५% भागं भवति २०२० तमस्य वर्षस्य फरवरीमासे इक्विटी-हस्तांतरणं सम्पन्नम् अभवत् ।
ज्ञातव्यं यत् वाङ्ग जेलोङ्गस्य जन्म १९९६ तमे वर्षे अभवत्, यदा सः चीनराष्ट्रियटाइटेनियमडायआक्साइड्-संस्थायां सम्मिलितवान् तदा तस्य आयुः केवलं २३ वर्षीयः आसीत् । अस्मिन् वर्षे एप्रिलमासे वाङ्ग जेलोङ्ग इत्यस्य ६०.६३८ मिलियन युआन् इत्यस्य अवैधलाभः जब्धः अभवत् तथा च सीएनएसी टाइटेनियम डाइऑक्साइड् इत्यस्य २०२३ तमे वर्षे स्टॉक्स् इत्यस्य गैर-सार्वजनिकप्रस्तावस्य, अवैधसूचनाप्रकटीकरणस्य, अन्यस्य च उल्लङ्घनस्य स्थानान्तरणं कृत्वा ७२.५ मिलियन युआन् दण्डः अपि कृतः १३ कोटि युआन् ।
१२ अगस्त दिनाङ्के सीएनएसी टाइटेनियम डाइऑक्साइड् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् कम्पनी वर्षस्य प्रथमार्धे ३.१५१ अरब युआन् इत्येव परिचालन आयः प्राप्तवती, यत् वर्षे वर्षे ४२.२९% वृद्धिः अभवत् सूचीकृतकम्पनीनां भागधारकाणां कृते ३०४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४२.०९% वृद्धिः अभवत् । राजस्ववृद्धेः विषये सीएनएनसी टाइटेनियमडायऑक्साइड् इत्यनेन उक्तं यत् मुख्यतया रिपोर्टिंग् अवधिमध्ये टाइटेनियमडायआक्साइड् इत्यस्य विक्रयमात्रायां मूल्ये च वृद्धिः अभवत्।
रेड स्टार न्यूजस्य संवाददाता यू याओ तथा प्रशिक्षु संवाददाता जेङ्ग हान
सम्पादक डेंग लिङ्ग्याओ
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया