समाचारं

"विवाह पञ्जीकरण विनियम (टिप्पणी के लिये संशोधित मसौदा)" सार्वजनिक टिप्पणियाँ

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहपञ्जीकरणविनियमविषये नागरिककार्याणां मन्त्रालयस्य प्रस्तुतीकरणस्य मसौदा (पुनरीक्षणस्य मसौदा)टिप्पणीनां कृते मसौदा)》जनमतानुरोधस्य सूचना
जनमतं व्यापकरूपेण श्रोतुं तथा च विधानस्य गुणवत्तायां अधिकं सुधारं कर्तुं नागरिककार्याणां मन्त्रालयेन निर्मितस्य "विवाहपञ्जीकरणविनियमस्य (टिप्पणीनां कृते संशोधितस्य मसौदा)" इत्यस्य पूर्णपाठः अधुना जीवनस्य सर्वेषां वर्गानां मतं प्राप्तुं प्रकाशितः अस्ति .यदि जनसमूहस्य किमपि परिवर्तनमतं भवति तर्हि ते निम्नलिखितपद्धतिभिः प्रतिक्रियां दातुं शक्नुवन्ति।

1. नागरिककार्याणां मन्त्रालयस्य जालपुटे (जालस्थले: www.mca.gov.cn) प्रवेशं कुर्वन्तु, मुखपृष्ठस्य उपरि स्थिते नेविगेशनपट्टिकायां "सञ्चारः अन्तरक्रिया च" इति क्लिक् कुर्वन्तु, "मतानाम् आग्रहः" इति स्तम्भं प्रविशन्तु ( अथवा प्रत्यक्षतया मुखपृष्ठस्य अधः दक्षिणभागे "मतानाम् आग्रहः" इति स्तम्भं क्लिक् कुर्वन्तु), ततः ""विवाहपञ्जीकरणविनियमाः (टिप्पण्याः कृते संशोधितः मसौदा)" इत्यत्र "विवाहपञ्जीकरणविनियमाः (टिप्पण्याः कृते संशोधितः मसौदा)" इति विषये नागरिककार्याणां मन्त्रालयस्य सूचनाः" इति क्लिक् कुर्वन्तु भवतः मताः।

2. ईमेलद्वारा स्वमतानि प्रेषयन्तु: [email protected] कृपया ईमेलशीर्षके "विवाहपञ्जीकरणविनियमाः (टिप्पण्याः कृते संशोधितः मसौदा)" इति शब्दान् सूचयन्तु।

3. पत्रद्वारा स्वमतानि मेलद्वारा प्रेषयन्तु: नीतिविनियमविभागः, नागरिककार्याणां मन्त्रालयः, नम्बर 6 जियाङ्गुओमेन् दक्षिणमार्गः, चाओयाङ्गजिल्ला, बीजिंग (डाककोडः 100721), तथा च कृपया लिफाफे "विवाहपञ्जीकरणविनियमाः (संशोधितः मसौदा" इति सूचयन्तु for Comments) )》टिप्पणी याचना"।

प्रतिक्रियायाः अन्तिमतिथिः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्कः अस्ति ।

परिशिष्टम् : १.विवाहपञ्जीकरण अध्यादेश (टिप्पणी हेतु संशोधित मसौदा)

नागरिक मामलों मन्त्रालय

२०२४ अगस्ट १२ तारिख

प्रतिवेदन/प्रतिक्रिया