समाचारं

ब्लॉकचेन् अनुप्रयोगसञ्चालकाः "शृङ्खला" इत्यत्र वास्तविककौशलेन सह ८ घण्टायाः मुकाबलायां प्रतिस्पर्धां कुर्वन्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

8 अगस्ततः 9 अगस्तपर्यन्तं 2024 हेबेई प्रान्तीयकार्यकर्तृव्यावसायिककौशलप्रतियोगिता अन्तिमब्लॉकचेन् अनुप्रयोगसञ्चालकप्रतियोगिता बाओडिंग् टेक्नीशियनमहाविद्यालये (बाओडिंग् क्राफ्टमैन् महाविद्यालये) शिजियाझुआङ्ग्, चेङ्गडे, बाओडिंग् इत्यादिषु जिल्हेषु नगरेषु च 11 दलाः एकस्मिन् व्यापके भागं गृहीतवन्तः ब्लॉकचेन् विकासस्य, संचालनस्य, अनुरक्षणस्य च प्रतिस्पर्धा, तथा च अनुप्रयोगसञ्चालनस्य तकनीकीकौशलस्य।
ब्लॉकचेन अनुप्रयोग संचालक प्रतियोगिता स्थल
सङ्गणकः, कीबोर्डः, मूषकः च, प्रतियोगिनः मेजस्य उपरि अन्यत् किमपि नास्ति । क्षेत्रे केवलं कीबोर्ड-सञ्चालनस्य शब्दः एव भवति । यद्यपि अस्मिन् समये शब्दः नासीत् तथापि तस्य तीव्रता अन्यप्रकारस्य कार्यस्य इव तीव्रा आसीत् ।
रिपोर्ट्-अनुसारं एषा स्पर्धा अस्माकं प्रान्ते प्रथमा ब्लॉकचेन्-एप्लिकेशन-सञ्चालक-प्रतियोगिता अस्ति पूर्वं प्रान्ते सर्वेषु स्तरेषु श्रमिकसङ्घैः सम्बद्धानि औद्योगिकसङ्घैः च सक्रियरूपेण आयोजनं कृत्वा प्रतियोगितायाः सावधानीपूर्वकं सज्जता कृता, तथा च येषां प्रतियोगिनां चयनं सावधानीपूर्वकं कृतम् आसीत् सर्वे स्तराः।
अवगम्यते यत् एषा ब्लॉकचेन् अनुप्रयोगसञ्चालकप्रतियोगिता राष्ट्रियव्यावसायिककौशलब्लॉकचेनसञ्चालकस्य (4-04-05-06) मानकस्य अनुसारं संचालितं भवति तथा च ब्लॉकचेनस्मार्टसन्धिविकासः, ब्लॉकचेन्परीक्षणं, तथा च ब्लॉकचेन्अनुप्रयोगसञ्चालनं च केन्द्रीक्रियते विशिष्टकार्यं भवति वास्तविकनिगमपरियोजनानां आधारेण प्रतियोगिनां निर्दिष्टसमये निर्दिष्टानि ब्लॉकचेन् अनुप्रयोगकार्यं सम्पन्नं कर्तुं आवश्यकम् अस्ति।
व्यावसायिककौशलस्तराः पञ्चस्तरयोः विभक्ताः सन्ति : कनिष्ठकार्यकर्ता, मध्यवर्तीकार्यकर्ता, वरिष्ठकार्यकर्ता, तकनीशियनः, वरिष्ठप्रविधिज्ञः च प्रासंगिकविनियमानाम् अनुसारं अस्याः प्रतियोगितायाः प्रतियोगिताप्रश्नाः वरिष्ठकार्यकर्तृणां कृते मानकानुसारं निर्मिताः भवन्ति (स्तरः तृतीयः)।
इदं ज्ञायते यत् प्रतियोगितायाः द्वौ भागौ स्तः: सैद्धान्तिकमॉड्यूलः व्यावहारिकमॉड्यूलश्च सैद्धान्तिकमॉड्यूलः मुख्यतया ब्लॉकचेनस्य मूलभूतसंकल्पनासु, रचनासु, सिद्धान्तेषु, लक्षणेषु, अनुप्रयोगेषु च व्यापकं मूल्याङ्कनं करोति। व्यावहारिकसञ्चालनमॉड्यूले अनुप्रयोगसञ्चालन-रक्षण-मॉड्यूल, अनुप्रयोगपरीक्षणमॉड्यूल, अनुप्रयोगसञ्चालनमॉड्यूल, व्यावसायिकगुणवत्ता-सुरक्षा-आवश्यकता-मॉड्यूल इत्यादयः सन्ति
"ब्लॉकचेन् 'सूचना-अन्तर्जाल'-युगात् 'विश्वास-अन्तर्जाल'-युगपर्यन्तं विघटनकारी प्रौद्योगिकी अस्ति, तथा च डिजिटल-अर्थव्यवस्थायाः विकासाय महत्त्वपूर्णा चालकशक्तिः अस्ति, अस्याः प्रतियोगितायाः रेफरी, हेबेई-सूचना-सञ्चारस्य च उद्योगसङ्घः, रिपोर्टरं अवदत्, “अस्याः प्रतियोगितायाः सामग्रीः ब्लॉकचेन् उद्योगस्य मुख्यधारायां तकनीकीदिशाः कवरं करोति, तथा च प्रतियोगिनः ब्लॉकचेन् मञ्चरूपरेखानिर्माणं कर्तुं, ब्लॉकचेन् उत्पादस्य आवश्यकतानां विश्लेषणं योजनानिर्माणं च कर्तुं, वास्तविक उद्यमपरियोजनावातावरणेषु ब्लॉकचेन् प्रौद्योगिकीम् कार्यान्वितुं च प्रशिक्षितुं उद्दिश्यते .
सैद्धान्तिकज्ञानस्पर्धां १ घण्टां यावत्, व्यावहारिकमॉड्यूलं ७ घण्टां यावत् च विहाय प्रतियोगिता कुलम् ८ घण्टाः यावत् भवति इति अवगम्यते स्पर्धा द्वयोः समूहयोः विभक्तः आसीत् । "एषा न केवलं तान्त्रिककौशलस्य स्पर्धा, अपितु सहनशक्तिः इच्छायाः च व्यापकः स्पर्धा अपि अस्ति, प्रत्येकं क्रीडायाः अनन्तरं बहवः क्रीडकाः स्वभावं एवं प्रकटयितुं स्वमुखं मर्दयन्ति स्म
अत्याधुनिकप्रौद्योगिकीक्षेत्रत्वेन ब्लॉकचेन् सामान्यजनानाम् कल्पनापेक्षया अधिकं जटिलं नवीनं च अस्ति । अस्याः प्रतियोगितायाः तकनीकीनिदेशकः तथा बीजिंग झीगु स्टार मैप कम्पनी ली क्षियाङ्गलोङ्गः संवाददातृभ्यः परिचयं दत्तवान् यत् उदाहरणार्थं अस्मिन् प्रतियोगितायां अनुप्रयोगपरीक्षणमॉड्यूलः परीक्षणसामग्रीषु त्रयेषु अन्यतमः अस्ति, यस्मिन् स्वयं परीक्षणपर्यावरणनिर्माणं, परीक्षणनिर्माणं विकासं च समाविष्टम् अस्ति, तथा अनुप्रयोगः संचालनमॉड्यूले त्रीणि कार्याणि सन्ति, येषु अनुप्रयोगसञ्चालनमॉड्यूले द्वौ कार्यौ समाविष्टौ स्तः: अनुप्रयोगव्यापारसञ्चालनम् अनुप्रयोगनिरीक्षणं च । वास्तविकसञ्चालने अद्यापि बहवः विस्तृताः कार्याणि सन्ति अतः अत्यन्तं जटिलं भवति ।
कुई युझु इत्यनेन पत्रकारैः उक्तं यत् प्रतियोगितायाः अनन्तरं परिणामाणाम् आधारेण उत्कृष्टानां खिलाडयः चयनिताः भविष्यन्ति येन ते बीजिंग-तिआन्जिन्-हेबेई ब्लॉकचेन् एप्लिकेशन ऑपरेटर् प्रतियोगितायां भागं ग्रहीतुं शक्नुवन्ति अस्मिन् वर्षे नवम्बरमासः।
“अस्मिन् स्पर्धायां भागं ग्रहीतुं अवसरः अतीव मूल्यवान् अस्ति, यतः ब्लॉकचेन् स्पर्धायां विभिन्नपृष्ठभूमिकानां बहवः उत्कृष्टाः प्रतिभाः एकत्र आनयन्ति, तेषां सह संवादं कर्तुं, टकरावं च कर्तुं शक्नुवन् मया बहु लाभः प्राप्तः, न केवलं मया बहु प्रेरणा प्राप्ता तथा च प्रौद्योगिक्यां सहायतां करोति, परन्तु अपि मया नूतना अवगमनं चिन्तनपद्धत्यां सुधारः च प्राप्तः, तथा च मम विश्वासः अस्ति यत् एषः अनुभवः मम भविष्यस्य अध्ययनस्य कार्यस्य च सकारात्मकः प्रभावं करिष्यति," इति बाओडिंग् नगरप्रतिनिधिदलस्य प्रतिभागी जियाङ्ग ज़ुमिंग् अवदत् तथा च Taineng Longteng Artificial Intelligence Technology Co., Ltd. सहभागितायाः विषये स्वस्य भावनानां अनुभवानां च विषये चर्चां कुर्वन्तु।
भयंकरस्पर्धायाः अनन्तरं बाओडिंग् सिटी टीमतः झाओ जिचाङ्ग् इत्यनेन प्रथमस्थानं प्राप्तम्, बाओडिंग् सिटी टीम इत्यस्मात् झाङ्ग गोङ्ग्, शिजियाझुआङ्ग् सिटी टीम इत्यस्मात् झाङ्ग काङ्ग्, शिजियाझुआङ्ग् सिटी टीम इत्यस्य ज़ूओ टेङ्गटेङ्ग्, बाओडिंग् सिटी टीम इत्यस्य रेन् ताई, वाङ्ग ज़िन्लोङ्ग् च विजयं प्राप्तवन्तः प्रतियोगितायां क्रमशः द्वितीयतः षष्ठस्थानं यावत् बाओडिंग् सिटी टीम, शिजियाझुआङ्ग सिटी टीम, हेबेई यूनिकॉम टीम, ताङ्गशान सिटी टीम, ज़िंग्ताई सिटी टीम, हेबेई मोबाईल टीम च शीर्षषट् दलं प्राप्तवन्तः
(Hebei Workers’ Daily संवाददाता Lu Xinsheng इत्यस्य लेखः Hebei Workers’ Daily इत्यस्य संवाददाता Lin Feng इत्यस्य च फोटो)
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया